११ १७ ओघवग्गो

१-१०. ओघादिसुत्तदसकम्

६४१-६५०. ‘‘पञ्चिमानि , भिक्खवे, उद्धम्भागियानि संयोजनानि। कतमानि पञ्च? रूपरागो, अरूपरागो, मानो, उद्धच्चं, अविज्जा – इमानि खो, भिक्खवे, पञ्चुद्धम्भागियानि संयोजनानि। इमेसं खो, भिक्खवे, पञ्चन्नं उद्धम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय पञ्चिन्द्रियानि भावेतब्बानि। कतमानि पञ्च? इध, भिक्खवे, भिक्खु सद्धिन्द्रियं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानम्। वीरियिन्द्रियं …पे॰… सतिन्द्रियं… समाधिन्द्रियं … पञ्ञिन्द्रियं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानम्। इमेसं खो, भिक्खवे, पञ्चन्नं उद्धम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय इमानि पञ्चिन्द्रियानि भावेतब्बानी’’ति।
ओघवग्गो सत्तरसमो।
तस्सुद्दानं –
ओघो योगो उपादानं, गन्था अनुसयेन च।
कामगुणा नीवरणा, खन्धा ओरुद्धम्भागियाति॥
इन्द्रियसंयुत्तं चतुत्थम्।