१-१२. पाचीनादिसुत्तद्वादसकम्
५४१-५५२. ‘‘सेय्यथापि , भिक्खवे, गङ्गा नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु पञ्चिन्द्रियानि भावेन्तो पञ्चिन्द्रियानि बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो। कथञ्च, भिक्खवे, भिक्खु पञ्चिन्द्रियानि भावेन्तो पञ्चिन्द्रियानि बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो? इध, भिक्खवे, भिक्खु सद्धिन्द्रियं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं, वीरियिन्द्रियं…पे॰… सतिन्द्रियं… समाधिन्द्रियं… पञ्ञिन्द्रियं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिम्। एवं खो, भिक्खवे, भिक्खु पञ्चिन्द्रियानि भावेन्तो पञ्चिन्द्रियानि बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति। द्वादसमम्।
गङ्गापेय्यालवग्गो अट्ठमो।
तस्सुद्दानं –
छ पाचीनतो निन्ना, छ निन्ना च समुद्दतो।
द्वेते छ द्वादस होन्ति, वग्गो तेन पवुच्चतीति॥
अप्पमादवग्गो वित्थारेतब्बो।
तस्सुद्दानं –
तथागतं पदं कूटं, मूलं सारेन वस्सिकम्।
राजा चन्दिमसूरिया, वत्थेन दसमं पदन्ति॥
बलकरणीयवग्गो वित्थारेतब्बो।
तस्सुद्दानं –
बलं बीजञ्च नागो च, रुक्खो कुम्भेन सूकिया।
आकासेन च द्वे मेघा, नावा आगन्तुका नदीति॥
एसनावग्गो वित्थारेतब्बो।
तस्सुद्दानं –
एसना विधा आसवो, भवो च दुक्खता तिस्सो।
खिलं मलञ्च नीघो च, वेदना तण्हा तसिना चाति॥