१. संयोजनसुत्तम्
५३१. सावत्थिनिदानम्। ‘‘पञ्चिमानि, भिक्खवे, इन्द्रियानि भावितानि बहुलीकतानि संयोजनप्पहानाय [संयोजनानं पहानाय (स्या॰ क॰)] संवत्तन्ति। कतमानि पञ्च? सद्धिन्द्रियं…पे॰… पञ्ञिन्द्रियं – इमानि खो, भिक्खवे, पञ्चिन्द्रियानि भावितानि बहुलीकतानि संयोजनप्पहानाय संवत्तन्ती’’ति। पठमम्।
२. अनुसयसुत्तम्
५३२. ‘‘पञ्चिमानि , भिक्खवे, इन्द्रियानि भावितानि बहुलीकतानि अनुसयसमुग्घाताय संवत्तन्ति। कतमानि पञ्च? सद्धिन्द्रियं…पे॰… पञ्ञिन्द्रियं – इमानि खो , भिक्खवे, पञ्चिन्द्रियानि भावितानि बहुलीकतानि अनुसयसमुग्घाताय संवत्तन्ती’’ति। दुतियम्।
३. परिञ्ञासुत्तम्
५३३. ‘‘पञ्चिमानि, भिक्खवे, इन्द्रियानि भावितानि बहुलीकतानि अद्धानपरिञ्ञाय संवत्तन्ति। कतमानि पञ्च? सद्धिन्द्रियं…पे॰… पञ्ञिन्द्रियं – इमानि खो, भिक्खवे, पञ्चिन्द्रियानि भावितानि बहुलीकतानि अद्धानपरिञ्ञाय संवत्तन्ती’’ति। ततियम्।
४. आसवक्खयसुत्तम्
५३४. ‘‘पञ्चिमानि, भिक्खवे, इन्द्रियानि भावितानि बहुलीकतानि आसवानं खयाय संवत्तन्ति। कतमानि पञ्च? सद्धिन्द्रियं…पे॰… पञ्ञिन्द्रियं – इमानि खो, भिक्खवे, पञ्चिन्द्रियानि भावितानि बहुलीकतानि आसवानं खयाय संवत्तन्ती’’ति।
‘‘पञ्चिमानि, भिक्खवे, इन्द्रियानि भावितानि बहुलीकतानि संयोजनप्पहानाय संवत्तन्ति, अनुसयसमुग्घाताय संवत्तन्ति, अद्धानपरिञ्ञाय संवत्तन्ति, आसवानं खयाय संवत्तन्ति। कतमानि पञ्च? सद्धिन्द्रियं…पे॰… पञ्ञिन्द्रियं – इमानि खो, भिक्खवे, पञ्चिन्द्रियानि भावितानि बहुलीकतानि संयोजनप्पहानाय संवत्तन्ति, अनुसयसमुग्घाताय संवत्तन्ति, अद्धानपरिञ्ञाय संवत्तन्ति, आसवानं खयाय संवत्तन्ती’’ति। चतुत्थम्।
५. पठमफलसुत्तम्
५३५. ‘‘पञ्चिमानि, भिक्खवे, इन्द्रियानि। कतमानि पञ्च? सद्धिन्द्रियं…पे॰… पञ्ञिन्द्रियं – इमानि खो, भिक्खवे, पञ्चिन्द्रियानि। इमेसं खो, भिक्खवे, पञ्चन्नं इन्द्रियानं भावितत्ता बहुलीकतत्ता द्विन्नं फलानं अञ्ञतरं फलं पाटिकङ्खं – दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता’’ति। पञ्चमम्।
६. दुतियफलसुत्तम्
५३६. ‘‘पञ्चिमानि , भिक्खवे, इन्द्रियानि। कतमानि पञ्च? सद्धिन्द्रियं…पे॰… पञ्ञिन्द्रियं – इमानि खो, भिक्खवे, पञ्चिन्द्रियानि। इमेसं खो, भिक्खवे, पञ्चन्नं इन्द्रियानं भावितत्ता बहुलीकतत्ता सत्त फला सत्तानिसंसा पाटिकङ्खा। कतमे सत्त फला सत्तानिसंसा? दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति, नो चे दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति, अथ मरणकाले अञ्ञं आराधेति। नो चे दिट्ठेव धम्मे अञ्ञं आराधेति, नो चे मरणकाले अञ्ञं आराधेति, अथ पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति, उपहच्चपरिनिब्बायी होति, असङ्खारपरिनिब्बायी होति, ससङ्खारपरिनिब्बायी होति, उद्धंसोतो होति अकनिट्ठगामी। इमेसं खो, भिक्खवे, पञ्चन्नं इन्द्रियानं भावितत्ता बहुलीकतत्ता इमे सत्त फला सत्तानिसंसा पाटिकङ्खा’’ति। छट्ठम्।
७. पठमरुक्खसुत्तम्
५३७. ‘‘सेय्यथापि भिक्खवे, ये केचि जम्बुदीपका रुक्खा, जम्बू तेसं अग्गमक्खायति; एवमेव खो भिक्खवे, ये केचि बोधिपक्खिया धम्मा, पञ्ञिन्द्रियं तेसं अग्गमक्खायति, यदिदं – बोधाय। कतमे च, भिक्खवे, बोधिपक्खिया धम्मा? सद्धिन्द्रियं, भिक्खवे, बोधिपक्खियो धम्मो, तं बोधाय संवत्तति। वीरियिन्द्रियं…पे॰… सतिन्द्रियं…पे॰… समाधिन्द्रियं…पे॰… पञ्ञिन्द्रियं बोधिपक्खियो धम्मो, तं बोधाय संवत्तति। सेय्यथापि, भिक्खवे, ये केचि जम्बुदीपका रुक्खा, जम्बू तेसं अग्गमक्खायति; एवमेव खो, भिक्खवे, ये केचि बोधिपक्खिया धम्मा, पञ्ञिन्द्रियं तेसं अग्गमक्खायति, यदिदं – बोधाया’’ति। सत्तमम्।
८. दुतियरुक्खसुत्तम्
५३८. ‘‘सेय्यथापि , भिक्खवे, ये केचि देवानं तावतिंसानं रुक्खा, पारिछत्तको तेसं अग्गमक्खायति; एवमेव खो, भिक्खवे, ये केचि बोधिपक्खिया धम्मा, पञ्ञिन्द्रियं तेसं अग्गमक्खायति, यदिदं – बोधाय। कतमे च, भिक्खवे, बोधिपक्खिया धम्मा? सद्धिन्द्रियं , भिक्खवे, बोधिपक्खियो धम्मो, तं बोधाय संवत्तति। वीरियिन्द्रियं…पे॰… सतिन्द्रियं…पे॰… समाधिन्द्रियं…पे॰… पञ्ञिन्द्रियं बोधिपक्खियो धम्मो, तं बोधाय संवत्तति। सेय्यथापि, भिक्खवे , ये केचि देवानं तावतिंसानं रुक्खा, पारिछत्तको तेसं अग्गमक्खायति; एवमेव खो, भिक्खवे, ये केचि बोधिपक्खिया धम्मा, पञ्ञिन्द्रियं तेसं अग्गमक्खायति, यदिदं – बोधाया’’ति। अट्ठमम्।
९. ततियरुक्खसुत्तम्
५३९. ‘‘सेय्यथापि, भिक्खवे, ये केचि असुरानं रुक्खा, चित्तपाटलि तेसं अग्गमक्खायति; एवमेव खो, भिक्खवे, ये केचि बोधिपक्खिया धम्मा, पञ्ञिन्द्रियं तेसं अग्गमक्खायति, यदिदं – बोधाय। कतमे च, भिक्खवे, बोधिपक्खिया धम्मा? सद्धिन्द्रियं, भिक्खवे, बोधिपक्खियो धम्मो, तं बोधाय संवत्तति…पे॰… पञ्ञिन्द्रियं बोधिपक्खियो धम्मो, तं बोधाय संवत्तति। सेय्यथापि भिक्खवे, ये केचि असुरानं रुक्खा, चित्तपाटलि तेसं अग्गमक्खायति; एवमेव खो, भिक्खवे, ये केचि बोधिपक्खिया धम्मा, पञ्ञिन्द्रियं तेसं अग्गमक्खायति, यदिदं – बोधाया’’ति। नवमम्।
१०. चतुत्थरुक्खसुत्तम्
५४०. ‘‘सेय्यथापि, भिक्खवे, ये केचि सुपण्णानं रुक्खा, कूटसिम्बली [कोटसिम्बलि (स्या॰ कं॰)] तेसं अग्गमक्खायति; एवमेव खो, भिक्खवे, ये केचि बोधिपक्खिया धम्मा, पञ्ञिन्द्रियं तेसं अग्गमक्खायति, यदिदं – बोधाय। कतमे च, भिक्खवे, बोधिपक्खिया धम्मा? सद्धिन्द्रियं, भिक्खवे, बोधिपक्खियो धम्मो, तं बोधाय संवत्तति…पे॰… पञ्ञिन्द्रियं बोधिपक्खियो धम्मो, तं बोधाय संवत्तति। सेय्यथापि, भिक्खवे, ये केचि सुपण्णानं रुक्खा, कूटसिम्बली तेसं अग्गमक्खायति; एवमेव खो, भिक्खवे, ये केचि बोधिपक्खिया धम्मा, पञ्ञिन्द्रियं तेसं अग्गमक्खायति, यदिदं – बोधाया’’ति। दसमम्।
बोधिपक्खियवग्गो सत्तमो।
तस्सुद्दानं –
संयोजना अनुसया, परिञ्ञा आसवक्खया।
द्वे फला चतुरो रुक्खा, वग्गो तेन पवुच्चतीति॥