१. सालसुत्तम्
५२१. एवं मे सुतं – एकं समयं भगवा कोसलेसु विहरति सालाय ब्राह्मणगामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘सेय्यथापि, भिक्खवे, ये केचि तिरच्छानगता पाणा, सीहो मिगराजा तेसं अग्गमक्खायति, यदिदं – थामेन जवेन सूरेन [सूरियेन (सी॰ स्या॰ कं॰)]; एवमेव खो, भिक्खवे, ये केचि बोधिपक्खिया धम्मा, पञ्ञिन्द्रियं तेसं अग्गमक्खायति, यदिदं – बोधाय’’।
‘‘कतमे च, भिक्खवे, बोधिपक्खिया धम्मा? सद्धिन्द्रियं, भिक्खवे, बोधिपक्खियो धम्मो, तं बोधाय संवत्तति; वीरियिन्द्रियं बोधिपक्खियो धम्मो, तं बोधाय संवत्तति; सतिन्द्रियं बोधिपक्खियो धम्मो, तं बोधाय संवत्तति; समाधिन्द्रियं बोधिपक्खियो धम्मो, तं बोधाय संवत्तति; पञ्ञिन्द्रियं बोधिपक्खियो धम्मो, तं बोधाय संवत्तति। सेय्यथापि , भिक्खवे, ये केचि तिरच्छानगता पाणा, सीहो मिगराजा तेसं अग्गमक्खायति, यदिदं – थामेन जवेन सूरेन; एवमेव खो, भिक्खवे, ये केचि बोधिपक्खिया धम्मा, पञ्ञिन्द्रियं तेसं अग्गमक्खायति, यदिदं – बोधाया’’ति। पठमम्।
२. मल्लिकसुत्तम्
५२२. एवं मे सुतं – एकं समयं भगवा मल्लेसु [मल्लकेसु (सी॰ स्या॰ कं॰), मल्लिकेसु (क॰)] विहरति उरुवेलकप्पं नाम मल्लानं निगमो। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘यावकीवञ्च, भिक्खवे, अरियसावकस्स अरियञाणं न उप्पन्नं होति नेव ताव चतुन्नं इन्द्रियानं सण्ठिति होति, नेव ताव चतुन्नं इन्द्रियानं अवट्ठिति होति। यतो च खो, भिक्खवे, अरियसावकस्स अरियञाणं उप्पन्नं होति, अथ चतुन्नं इन्द्रियानं सण्ठिति होति, अथ चतुन्नं इन्द्रियानं अवट्ठिति होति’’।
‘‘सेय्यथापि, भिक्खवे, यावकीवञ्च कूटागारस्स कूटं न उस्सितं होति, नेव ताव गोपानसीनं सण्ठिति होति, नेव ताव गोपानसीनं अवट्ठिति होति। यतो च खो, भिक्खवे, कूटागारस्स कूटं उस्सितं होति, अथ गोपानसीनं सण्ठिति होति, अथ गोपानसीनं अवट्ठिति होति। एवमेव खो, भिक्खवे, यावकीवञ्च अरियसावकस्स अरियञाणं न उप्पन्नं होति, नेव ताव चतुन्नं इन्द्रियानं सण्ठिति होति, नेव ताव चतुन्नं इन्द्रियानं अवट्ठिति होति। यतो च खो, भिक्खवे, अरियसावकस्स अरियञाणं उप्पन्नं होति, अथ चतुन्नं इन्द्रियानं…पे॰… अवट्ठिति होति।
‘‘कतमेसं चतुन्नं? सद्धिन्द्रियस्स , वीरियिन्द्रियस्स, सतिन्द्रियस्स, समाधिन्द्रियस्स। पञ्ञवतो, भिक्खवे, अरियसावकस्स तदन्वया सद्धा सण्ठाति, तदन्वयं वीरियं सण्ठाति, तदन्वया सति सण्ठाति, तदन्वयो समाधि सण्ठाती’’ति। दुतियम्।
३. सेखसुत्तम्
५२३. एवं मे सुतं – एकं समयं भगवा कोसम्बियं विहरति घोसितारामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘अत्थि नु खो, भिक्खवे, परियायो यं परियायं आगम्म सेखो भिक्खु सेखभूमियं ठितो ‘सेखोस्मी’ति पजानेय्य, असेखो भिक्खु असेखभूमियं ठितो ‘असेखोस्मी’ति पजानेय्या’’ति?
भगवंमूलका नो, भन्ते, धम्मा…पे॰… ‘‘अत्थि, भिक्खवे, परियायो यं परियायं आगम्म सेखो भिक्खु सेखभूमियं ठितो ‘सेखोस्मी’ति पजानेय्य, असेखो भिक्खु असेखभूमियं ठितो ‘असेखोस्मी’ति पजानेय्य’’।
‘‘कतमो च, भिक्खवे, परियायो यं परियायं आगम्म सेखो भिक्खु सेखभूमियं ठितो ‘सेखोस्मी’ति पजानाति? इध, भिक्खवे, सेखो भिक्खु ‘इदं दुक्ख’न्ति यथाभूतं पजानाति, ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति – अयम्पि खो, भिक्खवे, परियायो यं परियायं आगम्म सेखो भिक्खु सेखभूमियं ठितो ‘सेखोस्मी’ति पजानाति’’।
‘‘पुन चपरं, भिक्खवे, सेखो भिक्खु इति पटिसञ्चिक्खति – ‘अत्थि नु खो इतो बहिद्धा अञ्ञो समणो वा ब्राह्मणो वा यो एवं भूतं तच्छं तथं धम्मं देसेति यथा भगवा’ति? सो एवं पजानाति – ‘नत्थि खो इतो बहिद्धा अञ्ञो समणो वा ब्राह्मणो वा यो एवं भूतं तच्छं तथं धम्मं देसेति यथा भगवा’ति। अयम्पि खो, भिक्खवे, परियायो यं परियायं आगम्म सेखो भिक्खु सेखभूमियं ठितो ‘सेखोस्मी’ति पजानाति’’।
‘‘पुन चपरं, भिक्खवे, सेखो भिक्खु पञ्चिन्द्रियानि पजानाति – सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं – यंगतिकानि यंपरमानि यंफलानि यंपरियोसानानि। न हेव खो कायेन फुसित्वा विहरति; पञ्ञाय च अतिविज्झ पस्सति। अयम्पि खो, भिक्खवे, परियायो यं परियायं आगम्म सेखो भिक्खु सेखभूमियं ठितो ‘सेखोस्मी’ति पजानाति’’।
‘‘कतमो च, भिक्खवे, परियायो यं परियायं आगम्म असेखो भिक्खु असेखभूमियं ठितो ‘असेखोस्मी’ति पजानाति? इध, भिक्खवे, असेखो भिक्खु पञ्चिन्द्रियानि पजानाति – सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं – यंगतिकानि यंपरमानि यंफलानि यंपरियोसानानि। कायेन च फुसित्वा विहरति; पञ्ञाय च अतिविज्झ पस्सति। अयम्पि खो, भिक्खवे, परियायो यं परियायं आगम्म असेखो भिक्खु असेखभूमियं ठितो ‘असेखोस्मी’ति पजानाति’’।
‘‘पुन चपरं, भिक्खवे, असेखो भिक्खु छ इन्द्रियानि पजानाति। ‘चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं, मनिन्द्रियं – इमानि खो छ इन्द्रियानि सब्बेन सब्बं सब्बथा सब्बं अपरिसेसं निरुज्झिस्सन्ति, अञ्ञानि च छ इन्द्रियानि न कुहिञ्चि किस्मिञ्चि उप्पज्जिस्सन्ती’ति पजानाति। अयम्पि खो, भिक्खवे, परियायो यं परियायं आगम्म असेखो भिक्खु असेखभूमियं ठितो ‘असेखोस्मी’ति पजानाती’’ति। ततियम्।
४. पदसुत्तम्
५२४. ‘‘सेय्यथापि , भिक्खवे, यानि कानिचि जङ्गलानं [जङ्गमानं (सी॰ पी॰)] पाणानं पदजातानि सब्बानि तानि हत्थिपदे समोधानं गच्छन्ति, हत्थिपदं तेसं अग्गमक्खायति, यदिदं – महन्तत्तेन; एवमेव खो, भिक्खवे, यानि कानिचि पदानि बोधाय संवत्तन्ति , पञ्ञिन्द्रियं पदं तेसं अग्गमक्खायति, यदिदं – बोधाय। कतमानि च, भिक्खवे, पदानि बोधाय संवत्तन्ति? सद्धिन्द्रियं, भिक्खवे, पदं, तं बोधाय संवत्तति; वीरियिन्द्रियं पदं, तं बोधाय संवत्तति; सतिन्द्रियं पदं, तं बोधाय संवत्तति; समाधिन्द्रियं पदं, तं बोधाय संवत्तति; पञ्ञिन्द्रियं पदं, तं बोधाय संवत्तति। सेय्यथापि, भिक्खवे, यानि कानिचि जङ्गलानं पाणानं पदजातानि सब्बानि तानि हत्थिपदे समोधानं गच्छन्ति, हत्थिपदं तेसं अग्गमक्खायति, यदिदं – महन्तत्तेन; एवमेव खो, भिक्खवे, यानि कानिचि पदानि बोधाय संवत्तन्ति, पञ्ञिन्द्रियं पदं तेसं अग्गमक्खायति, यदिदं – बोधाया’’ति। चतुत्थम्।
५. सारसुत्तम्
५२५. ‘‘सेय्यथापि, भिक्खवे, ये केचि सारगन्धा, लोहितचन्दनं तेसं अग्गमक्खायति; एवमेव खो भिक्खवे, ये केचि बोधिपक्खिया धम्मा , पञ्ञिन्द्रियं तेसं अग्गमक्खायति, यदिदं – बोधाय। कतमे च, भिक्खवे, बोधिपक्खिया धम्मा? सद्धिन्द्रियं, भिक्खवे, बोधिपक्खियो धम्मो, तं बोधाय संवत्तति। वीरियिन्द्रियं…पे॰… सतिन्द्रियं …पे॰… समाधिन्द्रियं…पे॰… पञ्ञिन्द्रियं बोधिपक्खियो धम्मो, तं बोधाय संवत्तति। सेय्यथापि, भिक्खवे, ये केचि सारगन्धा, लोहितचन्दनं तेसं अग्गमक्खायति; एवमेव खो, भिक्खवे, ये केचि बोधिपक्खिया धम्मा, पञ्ञिन्द्रियं तेसं अग्गमक्खायति, यदिदं – बोधाया’’ति। पञ्चमम्।
६. पतिट्ठितसुत्तम्
५२६. ‘‘एकधम्मे पतिट्ठितस्स, भिक्खवे, भिक्खुनो पञ्चिन्द्रियानि भावितानि होन्ति सुभावितानि। कतमस्मिं एकधम्मे? अप्पमादे। कतमो च भिक्खवे, अप्पमादो? इध, भिक्खवे, भिक्खु चित्तं रक्खति आसवेसु च सासवेसु च धम्मेसु। तस्स चित्तं रक्खतो आसवेसु च सासवेसु च धम्मेसु सद्धिन्द्रियम्पि भावनापारिपूरिं गच्छति। वीरियिन्द्रियम्पि भावनापारिपूरिं गच्छति। सतिन्द्रियम्पि भावनापारिपूरिं गच्छति। समाधिन्द्रियम्पि भावनापारिपूरिं गच्छति। पञ्ञिन्द्रियम्पि भावनापारिपूरिं गच्छति। एवम्पि खो, भिक्खवे, एकधम्मे पतिट्ठितस्स भिक्खुनो पञ्चिन्द्रियानि भावितानि होन्ति सुभावितानी’’ति। छट्ठम्।
७. सहम्पतिब्रह्मसुत्तम्
५२७. एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे अजपालनिग्रोधे पठमाभिसम्बुद्धो। अथ खो भगवतो रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘पञ्चिन्द्रियानि भावितानि बहुलीकतानि अमतोगधानि होन्ति अमतपरायणानि अमतपरियोसानानि। कतमानि पञ्च? सद्धिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरायणं अमतपरियोसानम्। वीरियिन्द्रियं…पे॰… सतिन्द्रियं…पे॰… समाधिन्द्रियं…पे॰… पञ्ञिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरायणं अमतपरियोसानम्। इमानि पञ्चिन्द्रियानि भावितानि बहुलीकतानि अमतोगधानि होन्ति अमतपरायणानि अमतपरियोसानानी’’ति।
अथ खो ब्रह्मा सहम्पति भगवतो चेतसा चेतोपरिवितक्कमञ्ञाय – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य; एवमेव ब्रह्मलोके अन्तरहितो भगवतो पुरतो पातुरहोसि। अथ खो ब्रह्मा सहम्पति एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘एवमेतं, भगवा, एवमेतं सुगत! पञ्चिन्द्रियानि भावितानि बहुलीकतानि अमतोगधानि होन्ति अमतपरायणानि अमतपरियोसानानि। कतमानि पञ्च? सद्धिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरायणं अमतपरियोसानं…पे॰… पञ्ञिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरायणं अमतपरियोसानम्। इमानि पञ्चिन्द्रियानि भावितानि बहुलीकतानि अमतोगधानि होन्ति अमतपरायणानि अमतपरियोसानानि’’।
‘‘भूतपुब्बाहं , भन्ते, कस्सपे सम्मासम्बुद्धे ब्रह्मचरियं अचरिम्। तत्रपि मं एवं जानन्ति – ‘सहको भिक्खु, सहको भिक्खू’ति। सो ख्वाहं, भन्ते, इमेसंयेव पञ्चन्नं इन्द्रियानं भावितत्ता बहुलीकतत्ता कामेसु कामच्छन्दं विराजेत्वा कायस्स भेदा परं मरणा सुगतिं ब्रह्मलोकं उपपन्नो। तत्रपि मं एवं जानन्ति – ‘ब्रह्मा सहम्पति, ब्रह्मा सहम्पती’’’ति। ‘‘एवमेतं, भगवा, एवमेतं सुगत! अहमेतं जानामि, अहमेतं पस्सामि यथा इमानि पञ्चिन्द्रियानि भावितानि बहुलीकतानि अमतोगधानि होन्ति अमतपरायणानि अमतपरियोसानानी’’ति। सत्तमम्।
८. सूकरखतसुत्तम्
५२८. एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते सूकरखतायम्। तत्र खो भगवा आयस्मन्तं सारिपुत्तं आमन्तेसि – ‘‘किं नु खो, सारिपुत्त, अत्थवसं सम्पस्समानो खीणासवो भिक्खु तथागते वा तथागतसासने वा परमनिपच्चकारं पवत्तमानो पवत्तती’’ति [पवत्तेतीति (सी॰)]? ‘‘अनुत्तरञ्हि , भन्ते, योगक्खेमं सम्पस्समानो खीणासवो भिक्खु तथागते वा तथागतसासने वा परमनिपच्चकारं पवत्तमानो पवत्तती’’ति। ‘‘साधु साधु, सारिपुत्त! अनुत्तरञ्हि, सारिपुत्त, योगक्खेमं सम्पस्समानो खीणासवो भिक्खु तथागते वा तथागतसासने वा परमनिपच्चकारं पवत्तमानो पवत्तती’’ति।
‘‘कतमो च, सारिपुत्त, अनुत्तरो योगक्खेमो यं सम्पस्समानो खीणासवो भिक्खु तथागते वा तथागतसासने वा परमनिपच्चकारं पवत्तमानो पवत्तती’’ति? ‘‘इध, भन्ते, खीणासवो भिक्खु सद्धिन्द्रियं भावेति उपसमगामिं सम्बोधगामिं, वीरियिन्द्रियं भावेति…पे॰… सतिन्द्रियं भावेति…पे॰… समाधिन्द्रियं भावेति…पे॰… पञ्ञिन्द्रियं भावेति उपसमगामिं सम्बोधगामिम्। अयं खो, भन्ते, अनुत्तरो योगक्खेमो यं सम्पस्समानो खीणासवो भिक्खु तथागते वा तथागतसासने वा परमनिपच्चकारं पवत्तमानो पवत्तती’’ति। ‘‘साधु साधु, सारिपुत्त! एसो हि, सारिपुत्त, अनुत्तरो योगक्खेमो यं सम्पस्समानो खीणासवो भिक्खु तथागते वा तथागतसासने वा परमनिपच्चकारं पवत्तमानो पवत्तती’’ति।
‘‘कतमो च, सारिपुत्त, परमनिपच्चकारो यं खीणासवो भिक्खु तथागते वा तथागतसासने वा परमनिपच्चकारं पवत्तमानो पवत्तती’’ति? ‘‘इध, भन्ते, खीणासवो भिक्खु सत्थरि सगारवो विहरति सप्पतिस्सो [सप्पटिस्सो (स्या॰ कं॰ क॰)], धम्मे सगारवो विहरति सप्पतिस्सो, सङ्घे सगारवो विहरति सप्पतिस्सो, सिक्खाय सगारवो विहरति सप्पतिस्सो, समाधिस्मिं सगारवो विहरति सप्पतिस्सो। अयं खो, भन्ते, परमनिपच्चकारो यं खीणासवो भिक्खु तथागते वा तथागतसासने वा परमनिपच्चकारं पवत्तमानो पवत्तती’’ति। ‘‘साधु साधु, सारिपुत्त! एसो हि , सारिपुत्त, परमनिपच्चकारो यं खीणासवो भिक्खु तथागते वा तथागतसासने वा परमनिपच्चकारं पवत्तमानो पवत्तती’’ति। अट्ठमम्।
९. पठमउप्पादसुत्तम्
५२९. सावत्थिनिदानम्। ‘‘पञ्चिमानि, भिक्खवे, इन्द्रियानि भावितानि बहुलीकतानि अनुप्पन्नानि उप्पज्जन्ति, नाञ्ञत्र तथागतस्स पातुभावा अरहतो सम्मासम्बुद्धस्स। कतमानि पञ्च? सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं – इमानि खो, भिक्खवे, पञ्चिन्द्रियानि भावितानि बहुलीकतानि अनुप्पन्नानि उप्पज्जन्ति, नाञ्ञत्र तथागतस्स पातुभावा अरहतो सम्मासम्बुद्धस्सा’’ति। नवमम्।
१०. दुतियउप्पादसुत्तम्
५३०. ‘‘पञ्चिमानि , भिक्खवे, इन्द्रियानि भावितानि बहुलीकतानि अनुप्पन्नानि उप्पज्जन्ति, नाञ्ञत्र सुगतविनया। कतमानि पञ्च? सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं – इमानि खो, भिक्खवे, पञ्चिन्द्रियानि भावितानि बहुलीकतानि अनुप्पन्नानि उप्पज्जन्ति, नाञ्ञत्र सुगतविनया’’ति। दसमम्।
सूकरखतवग्गो छट्ठो।
तस्सुद्दानं –
सालं मल्लिकं सेखो च, पदं सारं पतिट्ठितम्।
ब्रह्मसूकरखतायो, उप्पादा अपरे दुवेति॥