१. सुद्धिकसुत्तम्
५०१. ‘‘पञ्चिमानि , भिक्खवे, इन्द्रियानि। कतमानि पञ्च? सुखिन्द्रियं, दुक्खिन्द्रियं, सोमनस्सिन्द्रियं, दोमनस्सिन्द्रियं, उपेक्खिन्द्रियं – इमानि खो, भिक्खवे, पञ्चिन्द्रियानी’’ति। पठमम्।
२. सोतापन्नसुत्तम्
५०२. ‘‘पञ्चिमानि , भिक्खवे, इन्द्रियानि। कतमानि पञ्च? सुखिन्द्रियं, दुक्खिन्द्रियं, सोमनस्सिन्द्रियं, दोमनस्सिन्द्रियं, उपेक्खिन्द्रियम्। यतो खो, भिक्खवे, अरियसावको इमेसं पञ्चन्नं इन्द्रियानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायणो’’ति। दुतियम्।
३. अरहन्तसुत्तम्
५०३. ‘‘पञ्चिमानि , भिक्खवे, इन्द्रियानि। कतमानि पञ्च? सुखिन्द्रियं, दुक्खिन्द्रियं, सोमनस्सिन्द्रियं, दोमनस्सिन्द्रियं, उपेक्खिन्द्रियम्। यतो खो, भिक्खवे, भिक्खु इमेसं पञ्चन्नं इन्द्रियानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं विदित्वा अनुपादाविमुत्तो होति – अयं वुच्चति, भिक्खवे, भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञा विमुत्तो’’ति। ततियम्।
४. पठमसमणब्राह्मणसुत्तम्
५०४. ‘‘पञ्चिमानि, भिक्खवे, इन्द्रियानि। कतमानि पञ्च? सुखिन्द्रियं, दुक्खिन्द्रियं, सोमनस्सिन्द्रियं, दोमनस्सिन्द्रियं, उपेक्खिन्द्रियम्। ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमेसं पञ्चन्नं इन्द्रियानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानन्ति, न मे ते, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता ब्राह्मणेसु वा ब्राह्मणसम्मता, न च पनेते आयस्मन्तो सामञ्ञत्थं वा ब्रह्मञ्ञत्थं वा दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति।
‘‘ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमेसं पञ्चन्नं इन्द्रियानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानन्ति, ते खो मे , भिक्खवे, समणा वा ब्राह्मणा वा समणेसु चेव समणसम्मता ब्राह्मणेसु च ब्राह्मणसम्मता, ते च पनायस्मन्तो सामञ्ञत्थञ्च ब्रह्मञ्ञत्थञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति। चतुत्थम्।
५. दुतियसमणब्राह्मणसुत्तम्
५०५. ‘‘पञ्चिमानि, भिक्खवे, इन्द्रियानि। कतमानि पञ्च? सुखिन्द्रियं, दुक्खिन्द्रियं, सोमनस्सिन्द्रियं, दोमनस्सिन्द्रियं, उपेक्खिन्द्रियम्। ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा सुखिन्द्रियं नप्पजानन्ति, सुखिन्द्रियसमुदयं नप्पजानन्ति, सुखिन्द्रियनिरोधं नप्पजानन्ति, सुखिन्द्रियनिरोधगामिनिं पटिपदं नप्पजानन्ति; दुक्खिन्द्रियं नप्पजानन्ति…पे॰… सोमनस्सिन्द्रियं नप्पजानन्ति…पे॰… दोमनस्सिन्द्रियं नप्पजानन्ति …पे॰… उपेक्खिन्द्रियं नप्पजानन्ति, उपेक्खिन्द्रियसमुदयं नप्पजानन्ति, उपेक्खिन्द्रियनिरोधं नप्पजानन्ति, उपेक्खिन्द्रियनिरोधगामिनिं पटिपदं नप्पजानन्ति; न मे ते, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता ब्राह्मणेसु वा ब्राह्मणसम्मता, न च पनेते आयस्मन्तो सामञ्ञत्थं वा ब्रह्मञ्ञत्थं वा दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति।
‘‘ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा सुखिन्द्रियं पजानन्ति, सुखिन्द्रियसमुदयं पजानन्ति, सुखिन्द्रियनिरोधं पजानन्ति, सुखिन्द्रियनिरोधगामिनिं पटिपदं पजानन्ति; दुक्खिन्द्रियं पजानन्ति…पे॰… सोमनस्सिन्द्रियं पजानन्ति… दोमनस्सिन्द्रियं पजानन्ति… उपेक्खिन्द्रियं पजानन्ति, उपेक्खिन्द्रियसमुदयं पजानन्ति, उपेक्खिन्द्रियनिरोधं पजानन्ति, उपेक्खिन्द्रियनिरोधगामिनिं पटिपदं पजानन्ति, ते च खो मे, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु चेव समणसम्मता ब्राह्मणेसु च ब्राह्मणसम्मता, ते च पनायस्मन्तो सामञ्ञत्थञ्च ब्रह्मञ्ञत्थञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति। पञ्चमम्।
६. पठमविभङ्गसुत्तम्
५०६. ‘‘पञ्चिमानि , भिक्खवे, इन्द्रियानि। कतमानि पञ्च? सुखिन्द्रियं, दुक्खिन्द्रियं, सोमनस्सिन्द्रियं, दोमनस्सिन्द्रियं, उपेक्खिन्द्रियम्।
‘‘कतमञ्च , भिक्खवे, सुखिन्द्रियं? यं खो, भिक्खवे, कायिकं सुखं , कायिकं सातं, कायसम्फस्सजं सुखं सातं वेदयितं – इदं वुच्चति, भिक्खवे, सुखिन्द्रियम्।
‘‘कतमञ्च, भिक्खवे, दुक्खिन्द्रियं? यं खो, भिक्खवे, कायिकं दुक्खं, कायिकं असातं, कायसम्फस्सजं दुक्खं असातं वेदयितं – इदं वुच्चति, भिक्खवे, दुक्खिन्द्रियम्।
‘‘कतमञ्च, भिक्खवे, सोमनस्सिन्द्रियं? यं खो, भिक्खवे, चेतसिकं सुखं, चेतसिकं सातं, मनोसम्फस्सजं सुखं सातं वेदयितं – इदं वुच्चति, भिक्खवे, सोमनस्सिन्द्रियम्।
‘‘कतमञ्च, भिक्खवे, दोमनस्सिन्द्रियं? यं खो, भिक्खवे, चेतसिकं दुक्खं, चेतसिकं असातं, मनोसम्फस्सजं दुक्खं असातं वेदयितं – इदं वुच्चति, भिक्खवे, दोमनस्सिन्द्रियम्।
‘‘कतमञ्च, भिक्खवे, उपेक्खिन्द्रियं? यं खो, भिक्खवे, कायिकं वा चेतसिकं वा नेवसातं नासातं वेदयितं – इदं वुच्चति, भिक्खवे, उपेक्खिन्द्रियम्। इमानि खो, भिक्खवे, पञ्चिन्द्रियानी’’ति। छट्ठम्।
७. दुतियविभङ्गसुत्तम्
५०७. ‘‘पञ्चिमानि, भिक्खवे, इन्द्रियानि। कतमानि पञ्च? सुखिन्द्रियं, दुक्खिन्द्रियं, सोमनस्सिन्द्रियं, दोमनस्सिन्द्रियं, उपेक्खिन्द्रियम्।
‘‘कतमञ्च , भिक्खवे, सुखिन्द्रियं? यं खो, भिक्खवे, कायिकं सुखं, कायिकं सातं, कायसम्फस्सजं सुखं सातं वेदयितं – इदं वुच्चति, भिक्खवे, सुखिन्द्रियम्।
‘‘कतमञ्च, भिक्खवे, दुक्खिन्द्रियं? यं खो, भिक्खवे, कायिकं दुक्खं , कायिकं असातं, कायसम्फस्सजं दुक्खं असातं वेदयितं – इदं वुच्चति, भिक्खवे, दुक्खिन्द्रियम्।
‘‘कतमञ्च, भिक्खवे, सोमनस्सिन्द्रियं? यं खो, भिक्खवे, चेतसिकं सुखं, चेतसिकं सातं, मनोसम्फस्सजं सुखं सातं वेदयितं – इदं वुच्चति, भिक्खवे, सोमनस्सिन्द्रियम्।
‘‘कतमञ्च , भिक्खवे, दोमनस्सिन्द्रियं? यं खो, भिक्खवे, चेतसिकं दुक्खं, चेतसिकं असातं, मनोसम्फस्सजं दुक्खं असातं वेदयितं – इदं वुच्चति, भिक्खवे, दोमनस्सिन्द्रियम्।
‘‘कतमञ्च, भिक्खवे, उपेक्खिन्द्रियं? यं खो, भिक्खवे, कायिकं वा चेतसिकं वा नेवसातं नासातं वेदयितं – इदं वुच्चति, भिक्खवे, उपेक्खिन्द्रियम्।
‘‘तत्र, भिक्खवे, यञ्च सुखिन्द्रियं यञ्च सोमनस्सिन्द्रियं, सुखा सा वेदना दट्ठब्बा। तत्र, भिक्खवे, यञ्च दुक्खिन्द्रियं यञ्च दोमनस्सिन्द्रियं, दुक्खा सा वेदना दट्ठब्बा। तत्र, भिक्खवे, यदिदं उपेक्खिन्द्रियं, अदुक्खमसुखा सा वेदना दट्ठब्बा। इमानि खो, भिक्खवे, पञ्चिन्द्रियानी’’ति। सत्तमम्।
८. ततियविभङ्गसुत्तम्
५०८. ‘‘पञ्चिमानि, भिक्खवे, इन्द्रियानि। कतमानि पञ्च? सुखिन्द्रियं, दुक्खिन्द्रियं, सोमनस्सिन्द्रियं, दोमनस्सिन्द्रियं, उपेक्खिन्द्रियम्।
‘‘कतमञ्च , भिक्खवे, सुखिन्द्रियं? यं खो, भिक्खवे, कायिकं सुखं , कायिकं सातं, कायसम्फस्सजं सुखं सातं वेदयितं – इदं वुच्चति, भिक्खवे, सुखिन्द्रियम्।
‘‘कतमञ्च, भिक्खवे, दुक्खिन्द्रियं? यं खो, भिक्खवे, कायिकं दुक्खं, कायिकं असातं, कायसम्फस्सजं दुक्खं असातं वेदयितं – इदं वुच्चति, भिक्खवे, दुक्खिन्द्रियम्।
‘‘कतमञ्च, भिक्खवे, सोमनस्सिन्द्रियं? यं खो, भिक्खवे, चेतसिकं सुखं, चेतसिकं सातं, मनोसम्फस्सजं सुखं सातं वेदयितं – इदं वुच्चति, भिक्खवे, सोमनस्सिन्द्रियम्।
‘‘कतमञ्च , भिक्खवे, दोमनस्सिन्द्रियं? यं खो, भिक्खवे, चेतसिकं दुक्खं, चेतसिकं असातं, मनोसम्फस्सजं दुक्खं असातं वेदयितं – इदं वुच्चति, भिक्खवे, दोमनस्सिन्द्रियम्।
‘‘कतमञ्च, भिक्खवे, उपेक्खिन्द्रियं? यं खो, भिक्खवे, कायिकं वा चेतसिकं वा नेव सातं नासातं वेदयितं – इदं वुच्चति, भिक्खवे, उपेक्खिन्द्रियम्।
‘‘तत्र, भिक्खवे, यञ्च सुखिन्द्रियं यञ्च सोमनस्सिन्द्रियं, सुखा सा वेदना दट्ठब्बा। तत्र, भिक्खवे, यञ्च दुक्खिन्द्रियं यञ्च दोमनस्सिन्द्रियं, दुक्खा सा वेदना दट्ठब्बा। तत्र, भिक्खवे, यदिदं उपेक्खिन्द्रियं, अदुक्खमसुखा सा वेदना दट्ठब्बा । इति खो, भिक्खवे, इमानि पञ्चिन्द्रियानि पञ्च हुत्वा तीणि होन्ति, तीणि हुत्वा पञ्च होन्ति परियायेना’’ति। अट्ठमम्।
९. कट्ठोपमसुत्तम्
५०९. ‘‘पञ्चिमानि, भिक्खवे, इन्द्रियानि। कतमानि पञ्च? सुखिन्द्रियं, दुक्खिन्द्रियं, सोमनस्सिन्द्रियं, दोमनस्सिन्द्रियं, उपेक्खिन्द्रियम्। सुखवेदनियं, भिक्खवे, फस्सं पटिच्च उप्पज्जति सुखिन्द्रियम्। सो सुखितोव समानो ‘सुखितोस्मी’ति पजानाति। तस्सेव सुखवेदनियस्स फस्सस्स निरोधा ‘यं तज्जं वेदयितं सुखवेदनियं फस्सं पटिच्च उप्पन्नं सुखिन्द्रियं तं निरुज्झति, तं वूपसम्मती’ति पजानाति’’।
‘‘दुक्खवेदनियं, भिक्खवे, फस्सं पटिच्च उप्पज्जति दुक्खिन्द्रियम्। सो दुक्खितोव समानो ‘दुक्खितोस्मी’ति पजानाति। तस्सेव दुक्खवेदनियस्स फस्सस्स निरोधा ‘यं तज्जं वेदयितं दुक्खवेदनियं फस्सं पटिच्च उप्पन्नं दुक्खिन्द्रियं तं निरुज्झति, तं वूपसम्मती’ति पजानाति’’।
‘‘सोमनस्सवेदनियं, भिक्खवे, फस्सं पटिच्च उप्पज्जति सोमनस्सिन्द्रियम्। सो सुमनोव समानो ‘सुमनोस्मी’ति पजानाति। तस्सेव सोमनस्सवेदनियस्स फस्सस्स निरोधा ‘यं तज्जं वेदयितं सोमनस्सवेदनियं फस्सं पटिच्च उप्पन्नं सोमनस्सिन्द्रियं तं निरुज्झति, तं वूपसम्मती’ति पजानाति’’।
‘‘दोमनस्सवेदनियं, भिक्खवे, फस्सं पटिच्च उप्पज्जति दोमनस्सिन्द्रियम्। सो दुम्मनोव समानो ‘दुम्मनोस्मी’ति पजानाति। तस्सेव दोमनस्सवेदनियस्स फस्सस्स निरोधा ‘यं तज्जं वेदयितं दोमनस्सवेदनियं फस्सं पटिच्च उप्पन्नं दोमनस्सिन्द्रियं तं निरुज्झति, तं वूपसम्मती’ति पजानाति’’।
‘‘उपेक्खावेदनियं, भिक्खवे, फस्सं पटिच्च उप्पज्जति उपेक्खिन्द्रियम्। सो उपेक्खकोव समानो ‘उपेक्खकोस्मी’ति पजानाति। तस्सेव उपेक्खावेदनियस्स फस्सस्स निरोधा ‘यं तज्जं वेदयितं उपेक्खावेदनियं फस्सं पटिच्च उप्पन्नं उपेक्खिन्द्रियं तं निरुज्झति, तं वूपसम्मती’ति पजानाति’’।
‘‘सेय्यथापि, भिक्खवे, द्विन्नं कट्ठानं सङ्घट्टनसमोधाना [संघट्टनासमोधाना (पी॰ क॰), संघटनसमोधाना (स्या॰ कं॰)] उस्मा जायति, तेजो अभिनिब्बत्तति; तेसंयेव कट्ठानं नानाभावाविनिक्खेपा या [नानाभावनिक्खेपा (स्या॰ कं॰ पी॰ क॰)] तज्जा उस्मा सा निरुज्झति सा वूपसम्मति; एवमेव खो, भिक्खवे, सुखवेदनियं फस्सं पटिच्च उप्पज्जति सुखिन्द्रियम्। सो सुखितोव समानो ‘सुखितोस्मी’ति पजानाति। तस्सेव सुखवेदनियस्स फस्सस्स निरोधा ‘यं तज्जं वेदयितं सुखवेदनियं फस्सं पटिच्च उप्पज्जति सुखिन्द्रियं तं निरुज्झति , तं वूपसम्मती’ति पजानाति’’।
‘‘दुक्खवेदनियं, भिक्खवे, फस्सं पटिच्च…पे॰… सोमनस्सवेदनियं, भिक्खवे, फस्सं पटिच्च…पे॰… दोमनस्सवेदनियं, भिक्खवे, फस्सं पटिच्च…पे॰… उपेक्खावेदनियं, भिक्खवे, फस्सं पटिच्च उप्पज्जति उपेक्खिन्द्रियम्। सो उपेक्खकोव समानो ‘उपेक्खकोस्मी’ति पजानाति। तस्सेव उपेक्खावेदनियस्स फस्सस्स निरोधा ‘यं तज्जं वेदयितं उपेक्खावेदनियं फस्सं पटिच्च उप्पज्जति उपेक्खिन्द्रियं तं निरुज्झति, तं वूपसम्मती’ति पजानाति’’। नवमम्।
१०. उप्पटिपाटिकसुत्तम्
५१०. ‘‘पञ्चिमानि, भिक्खवे, इन्द्रियानि। कतमानि पञ्च? दुक्खिन्द्रियं , दोमनस्सिन्द्रियं, सुखिन्द्रियं, सोमनस्सिन्द्रियं, उपेक्खिन्द्रियम्। इध, भिक्खवे, भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो उप्पज्जति दुक्खिन्द्रियम्। सो एवं पजानाति – ‘उप्पन्नं खो मे इदं दुक्खिन्द्रियं, तञ्च खो सनिमित्तं सनिदानं ससङ्खारं सप्पच्चयम्। तञ्च अनिमित्तं अनिदानं असङ्खारं अप्पच्चयं दुक्खिन्द्रियं उप्पज्जिस्सतीति – नेतं ठानं विज्जति’। सो दुक्खिन्द्रियञ्च पजानाति, दुक्खिन्द्रियसमुदयञ्च पजानाति, दुक्खिन्द्रियनिरोधञ्च पजानाति, यत्थ चुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झति तञ्च पजानाति। कत्थ चुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झति? इध, भिक्खवे, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति, एत्थ चुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झति। अयं वुच्चति, भिक्खवे, ‘भिक्खु अञ्ञासि दुक्खिन्द्रियस्स निरोधं, तदत्थाय चित्तं उपसंहरति’’’।
‘‘इध पन, भिक्खवे, भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो उप्पज्जति दोमनस्सिन्द्रियम्। सो एवं पजानाति – ‘उप्पन्नं खो मे इदं दोमनस्सिन्द्रियं, तञ्च खो सनिमित्तं सनिदानं ससङ्खारं सप्पच्चयम्। तञ्च अनिमित्तं अनिदानं असङ्खारं अप्पच्चयं दोमनस्सिन्द्रियं उप्पज्जिस्सतीति – नेतं ठानं विज्जति’ । सो दोमनस्सिन्द्रियञ्च पजानाति, दोमनस्सिन्द्रियसमुदयञ्च पजानाति, दोमनस्सिन्द्रियनिरोधञ्च पजानाति, यत्थ चुप्पन्नं दोमनस्सिन्द्रियं अपरिसेसं निरुज्झति तञ्च पजानाति। कत्थ चुप्पन्नं दोमनस्सिन्द्रियं अपरिसेसं निरुज्झति? इध, भिक्खवे, भिक्खु वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति, एत्थ चुप्पन्नं दोमनस्सिन्द्रियं अपरिसेसं निरुज्झति। अयं वुच्चति, भिक्खवे, ‘भिक्खु अञ्ञासि दोमनस्सिन्द्रियस्स निरोधं, तदत्थाय चित्तं उपसंहरति’’’।
‘‘इध पन, भिक्खवे, भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो उप्पज्जति सुखिन्द्रियम्। सो एवं पजानाति – ‘उप्पन्नं खो मे इदं सुखिन्द्रियं, तञ्च खो सनिमित्तं सनिदानं ससङ्खारं सप्पच्चयम्। तञ्च अनिमित्तं अनिदानं असङ्खारं अप्पच्चयं सुखिन्द्रियं उप्पज्जिस्सतीति – नेतं ठानं विज्जति’। सो सुखिन्द्रियञ्च पजानाति, सुखिन्द्रियसमुदयञ्च पजानाति, सुखिन्द्रियनिरोधञ्च पजानाति, यत्थ चुप्पन्नं सुखिन्द्रियं अपरिसेसं निरुज्झति तञ्च पजानाति। कत्थ चुप्पन्नं सुखिन्द्रियं अपरिसेसं निरुज्झति? इध, भिक्खवे, भिक्खु पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेति यं तं अरिया आचिक्खन्ति ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति, एत्थ चुप्पन्नं सुखिन्द्रियं अपरिसेसं निरुज्झति। अयं वुच्चति, भिक्खवे, ‘भिक्खु अञ्ञासि सुखिन्द्रियस्स निरोधं, तदत्थाय चित्तं उपसंहरति’’’।
‘‘इध पन, भिक्खवे, भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो उप्पज्जति सोमनस्सिन्द्रियम्। सो एवं पजानाति – ‘उप्पन्नं खो मे इदं सोमनस्सिन्द्रियं, तञ्च खो सनिमित्तं सनिदानं ससङ्खारं सप्पच्चयम्। तञ्च अनिमित्तं अनिदानं असङ्खारं अप्पच्चयं सोमनस्सिन्द्रियं उप्पज्जिस्सतीति – नेतं ठानं विज्जति’। सो सोमनस्सिन्द्रियञ्च पजानाति, सोमनस्सिन्द्रियसमुदयञ्च पजानाति, सोमनस्सिन्द्रियनिरोधञ्च पजानाति, यत्थ चुप्पन्नं सोमनस्सिन्द्रियं अपरिसेसं निरुज्झति तञ्च पजानाति। कत्थ चुप्पन्नं सोमनस्सिन्द्रियं अपरिसेसं निरुज्झति? इध, भिक्खवे, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति, एत्थ चुप्पन्नं सोमनस्सिन्द्रियं अपरिसेसं निरुज्झति। अयं वुच्चति, भिक्खवे, ‘भिक्खु अञ्ञासि सोमनस्सिन्द्रियस्स निरोधं, तदत्थाय चित्तं उपसंहरति’’’।
‘‘इध पन, भिक्खवे, भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो उप्पज्जति उपेक्खिन्द्रियम्। सो एवं पजानाति – ‘उप्पन्नं खो मे इदं उपेक्खिन्द्रियं, तञ्च खो सनिमित्तं सनिदानं ससङ्खारं सप्पच्चयम्। तञ्च अनिमित्तं अनिदानं असङ्खारं अप्पच्चयं उपेक्खिन्द्रियं उप्पज्जिस्सतीति – नेतं ठानं विज्जति’। सो उपेक्खिन्द्रियञ्च पजानाति, उपेक्खिन्द्रियसमुदयञ्च पजानाति, उपेक्खिन्द्रियनिरोधञ्च पजानाति, यत्थ चुप्पन्नं उपेक्खिन्द्रियं अपरिसेसं निरुज्झति तञ्च पजानाति। कत्थ चुप्पन्नं उपेक्खिन्द्रियं अपरिसेसं निरुज्झति? इध, भिक्खवे, भिक्खु सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति, एत्थ चुप्पन्नं उपेक्खिन्द्रियं अपरिसेसं निरुज्झति। अयं वुच्चति, भिक्खवे, ‘भिक्खु अञ्ञासि उपेक्खिन्द्रियस्स निरोधं, तदत्थाय चित्तं उपसंहरती’’’ति। दसमम्।
सुखिन्द्रियवग्गो चतुत्थो।
तस्सुद्दानं –
सुद्धिकञ्च सोतो अरहा, दुवे समणब्राह्मणा।
विभङ्गेन तयो वुत्ता, कट्ठो उप्पटिपाटिकन्ति॥