१. पुनब्भवसुत्तम्
४९१. ‘‘पञ्चिमानि , भिक्खवे, इन्द्रियानि। कतमानि पञ्च? सद्धिन्द्रियं…पे॰… पञ्ञिन्द्रियम्। यावकीवञ्चाहं, भिक्खवे, इमेसं पञ्चन्नं इन्द्रियानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नाब्भञ्ञासिं, नेव तावाहं, भिक्खवे, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय ‘अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति पच्चञ्ञासिं [अभिसम्बुद्धो पच्चञ्ञासिं (सी॰ स्या॰ कं॰)]। यतो च ख्वाहं, भिक्खवे, इमेसं पञ्चन्नं इन्द्रियानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं अब्भञ्ञासिं, अथाहं, भिक्खवे, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय ‘अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति पच्चञ्ञासिम्। ञाणञ्च पन मे दस्सनं उदपादि – ‘अकुप्पा मे विमुत्ति [चेतोविमुत्ति (सी॰ पी॰ क॰)], अयमन्तिमा जाति, नत्थिदानि पुनब्भवो’’’ति। पठमम्।
२. जीवितिन्द्रियसुत्तम्
४९२. ‘‘तीणिमानि , भिक्खवे, इन्द्रियानि। कतमानि तीणि? इत्थिन्द्रियं, पुरिसिन्द्रियं, जीवितिन्द्रियं – इमानि खो, भिक्खवे, तीणि इन्द्रियानी’’ति। दुतियम्।
३. अञ्ञिन्द्रियसुत्तम्
४९३. ‘‘तीणिमानि, भिक्खवे, इन्द्रियानि। कतमानि तीणि? अनञ्ञातञ्ञस्सामीतिन्द्रियं , अञ्ञिन्द्रियं, अञ्ञाताविन्द्रियं – इमानि खो, भिक्खवे, तीणि इन्द्रियानी’’ति। ततियम्।
४. एकबीजीसुत्तम्
४९४. ‘‘पञ्चिमानि, भिक्खवे, इन्द्रियानि। कतमानि पञ्च? सद्धिन्द्रियं…पे॰… पञ्ञिन्द्रियं – इमानि खो, भिक्खवे, पञ्चिन्द्रियानि। इमेसं खो, भिक्खवे, पञ्चन्नं इन्द्रियानं समत्ता परिपूरत्ता अरहं होति, ततो मुदुतरेहि अन्तरापरिनिब्बायी होति, ततो मुदुतरेहि उपहच्चपरिनिब्बायी होति, ततो मुदुतरेहि असङ्खारपरिनिब्बायी होति, ततो मुदुतरेहि ससङ्खारपरिनिब्बायी होति, ततो मुदुतरेहि उद्धंसोतो होति अकनिट्ठगामी, ततो मुदुतरेहि सकदागामी होति, ततो मुदुतरेहि एकबीजी [एकबीजि (क॰)] होति, ततो मुदुतरेहि कोलंकोलो होति, ततो मुदुतरेहि सत्तक्खत्तुपरमो होति, ततो मुदुतरेहि धम्मानुसारी होति, ततो मुदुतरेहि सद्धानुसारी होती’’ति। चतुत्थम्।
५. सुद्धकसुत्तम्
४९५. ‘‘छयिमानि, भिक्खवे, इन्द्रियानि। कतमानि छ? चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं , जिव्हिन्द्रियं, कायिन्द्रियं, मनिन्द्रियं – इमानि खो, भिक्खवे, छ इन्द्रियानी’’ति। पञ्चमम्।
६. सोतापन्नसुत्तम्
४९६. ‘‘छयिमानि, भिक्खवे, इन्द्रियानि। कतमानि छ? चक्खुन्द्रियं…पे॰… मनिन्द्रियम्। यतो खो, भिक्खवे, अरियसावको इमेसं छन्नं इन्द्रियानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायणो’’ति। छट्ठम्।
७. अरहन्तसुत्तम्
४९७. ‘‘छयिमानि , भिक्खवे, इन्द्रियानि। कतमानि छ? चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं, मनिन्द्रियम्। यतो खो, भिक्खवे, भिक्खु इमेसं छन्नं इन्द्रियानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं विदित्वा अनुपादाविमुत्तो होति – अयं वुच्चति, भिक्खवे, ‘भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञा विमुत्तो’’’ति। सत्तमम्।
८. सम्बुद्धसुत्तम्
४९८. ‘‘छयिमानि, भिक्खवे, इन्द्रियानि। कतमानि छ? चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं, मनिन्द्रियम्। यावकीवञ्चाहं , भिक्खवे, इमेसं छन्नं इन्द्रियानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नाब्भञ्ञासिं, नेव तावाहं, भिक्खवे, सदेवके लोके समारके सब्रह्मके सस्स मणब्राह्मणिया पजाय सदेवमनुस्साय ‘अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति पच्चञ्ञासिम्। यतो च ख्वाहं, भिक्खवे, इमेसं छन्नं इन्द्रियानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं अब्भञ्ञासिं, अथाहं, भिक्खवे, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय ‘अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति पच्चञ्ञासिम्। ञाणञ्च पन मे दस्सनं उदपादि – ‘अकुप्पा मे विमुत्ति, अयमन्तिमा जाति, नत्थिदानि पुनब्भवो’’’ति। अट्ठमम्।
९. पठमसमणब्राह्मणसुत्तम्
४९९. ‘‘छयिमानि, भिक्खवे, इन्द्रियानि। कतमानि छ? चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं, मनिन्द्रियम्। ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमेसं छन्नं इन्द्रियानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानन्ति, न मे ते, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता ब्राह्मणेसु वा ब्राह्मणसम्मता, न च पनेते आयस्मन्तो सामञ्ञत्थं वा ब्रह्मञ्ञत्थं वा दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति’’। ‘‘ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमेसं छन्नं इन्द्रियानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानन्ति, ते खो मे, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु चेव समणसम्मता ब्राह्मणेसु च ब्राह्मणसम्मता, ते च पनायस्मन्तो सामञ्ञत्थञ्च ब्रह्मञ्ञत्थञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति। नवमम्।
१०. दुतियसमणब्राह्मणसुत्तम्
५००. ‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा चक्खुन्द्रियं नप्पजानन्ति, चक्खुन्द्रियसमुदयं नप्पजानन्ति, चक्खुन्द्रियनिरोधं नप्पजानन्ति, चक्खुन्द्रियनिरोधगामिनिं पटिपदं नप्पजानन्ति; सोतिन्द्रियं…पे॰… घानिन्द्रियं…पे॰… जिव्हिन्द्रियं…पे॰… कायिन्द्रियं…पे॰… मनिन्द्रियं नप्पजानन्ति, मनिन्द्रियसमुदयं नप्पजानन्ति , मनिन्द्रियनिरोधं नप्पजानन्ति, मनिन्द्रियनिरोधगामिनिं पटिपदं नप्पजानन्ति। न मे ते, भिक्खवे…पे॰… सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति।
‘‘ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा चक्खुन्द्रियं पजानन्ति, चक्खुन्द्रियसमुदयं पजानन्ति, चक्खुन्द्रियनिरोधं पजानन्ति, चक्खुन्द्रियनिरोधगामिनिं पटिपदं पजानन्ति, सोतिन्द्रियं…पे॰… घानिन्द्रियं…पे॰… जिव्हिन्द्रियं…पे॰… कायिन्द्रियं…पे॰… मनिन्द्रियं पजानन्ति, मनिन्द्रियसमुदयं पजानन्ति, मनिन्द्रियनिरोधं पजानन्ति, मनिन्द्रियनिरोधगामिनिं पटिपदं पजानन्ति, ते खो मे, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु चेव समणसम्मता ब्राह्मणेसु च ब्राह्मणसम्मता, ते च पनायस्मन्तो सामञ्ञत्थञ्च ब्रह्मञ्ञत्थञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति। दसमम्।
छळिन्द्रियवग्गो ततियो।
तस्सुद्दानं –
पुनब्भवो जीवितञ्ञाय, एकबीजी च सुद्धकम्।
सोतो अरहसम्बुद्धो, द्वे च समणब्राह्मणाति॥