१-१२. बलादिसुत्तद्वादसकम् ४३९-४५०. सेय्यथापि , भिक्खवे, ये केचि बलकरणीया कम्मन्ता करीयन्तीति वित्थारेतब्बम्। बलकरणीयवग्गो अट्ठमो। तस्सुद्दानं – बलं बीजञ्च नागो च, रुक्खो कुम्भेन सूकिया। आकासेन च द्वे मेघा, नावा आगन्तुका नदीति॥