०८ ८ बलकरणीयवग्गो

१-१२. बलादिसुत्तद्वादसकम्

४३९-४५०. सेय्यथापि , भिक्खवे, ये केचि बलकरणीया कम्मन्ता करीयन्तीति वित्थारेतब्बम्।
बलकरणीयवग्गो अट्ठमो।
तस्सुद्दानं –
बलं बीजञ्च नागो च, रुक्खो कुम्भेन सूकिया।
आकासेन च द्वे मेघा, नावा आगन्तुका नदीति॥