१-१०. तथागतादिसुत्तदसकम् ४२९-४३८. यावता, भिक्खवे, सत्ता अपदा वा द्विपदा वा चतुप्पदा वा बहुप्पदा वाति वित्थारेतब्बम्। अप्पमादवग्गो सत्तमो। तस्सुद्दानं – तथागतं पदं कूटं, मूलं सारो च वस्सिकम्। राजा चन्दिमसूरिया, वत्थेन दसमं पदन्ति॥