०७ ७ अप्पमादवग्गो

१-१०. तथागतादिसुत्तदसकम्

४२९-४३८. यावता, भिक्खवे, सत्ता अपदा वा द्विपदा वा चतुप्पदा वा बहुप्पदा वाति वित्थारेतब्बम्।
अप्पमादवग्गो सत्तमो।
तस्सुद्दानं –
तथागतं पदं कूटं, मूलं सारो च वस्सिकम्।
राजा चन्दिमसूरिया, वत्थेन दसमं पदन्ति॥