०५ ५ अमतवग्गो

१. अमतसुत्तम्

४०७. सावत्थिनिदानम्। ‘‘चतूसु, भिक्खवे, सतिपट्ठानेसु सुप्पतिट्ठितचित्ता विहरथ। मा वो अमतं पनस्स। कतमेसु चतूसु? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। इमेसु, भिक्खवे, चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्ता विहरथ। मा वो अमतं पनस्सा’’ति। पठमम्।

२. समुदयसुत्तम्

४०८. ‘‘चतुन्नं, भिक्खवे, सतिपट्ठानानं समुदयञ्च अत्थङ्गमञ्च देसेस्सामि। तं सुणाथ। को च, भिक्खवे, कायस्स समुदयो? आहारसमुदया कायस्स समुदयो; आहारनिरोधा कायस्स अत्थङ्गमो। फस्ससमुदया वेदनानं समुदयो; फस्सनिरोधा वेदनानं अत्थङ्गमो। नामरूपसमुदया चित्तस्स समुदयो; नामरूपनिरोधा चित्तस्स अत्थङ्गमो। मनसिकारसमुदया धम्मानं समुदयो; मनसिकारनिरोधा धम्मानं अत्थङ्गमो’’ति। दुतियम्।

३. मग्गसुत्तम्

४०९. सावत्थिनिदानम्। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘एकमिदाहं, भिक्खवे, समयं उरुवेलायं विहरामि नज्जा नेरञ्जराय तीरे अजपालनिग्रोधे पठमाभिसम्बुद्धो। तस्स मय्हं, भिक्खवे, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘एकायनो अयं मग्गो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं – चत्तारो सतिपट्ठाना’’’।
‘‘कतमे चत्तारो? काये वा भिक्खु कायानुपस्सी विहरेय्य आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु वा भिक्खु वेदनानुपस्सी विहरेय्य…पे॰… चित्ते वा भिक्खु चित्तानुपस्सी विहरेय्य…पे॰… धम्मेसु वा भिक्खु धम्मानुपस्सी विहरेय्य आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। एकायनो अयं मग्गो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं – चत्तारो सतिपट्ठाना’’ति।
‘‘अथ खो, भिक्खवे, ब्रह्मा सहम्पति मम चेतसा चेतोपरिवितक्कमञ्ञाय – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव – ब्रह्मलोके अन्तरहितो मम पुरतो पातुरहोसि। अथ खो, भिक्खवे, ब्रह्मा सहम्पति एकंसं उत्तरासङ्गं करित्वा येनाहं तेनञ्जलिं पणामेत्वा मं एतदवोच – ‘एवमेतं, भगवा, एवमेतं, सुगत! एकायनो अयं, भन्ते, मग्गो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं – चत्तारो सतिपट्ठाना’’’।
‘‘कतमे चत्तारो? काये वा, भन्ते, भिक्खु कायानुपस्सी विहरेय्य आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु वा…पे॰… चित्ते वा …पे॰… धम्मेसु वा, भन्ते, भिक्खु धम्मानुपस्सी विहरेय्य आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। एकायनो अयं, भन्ते, मग्गो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं – चत्तारो सतिपट्ठाना’’ति।
‘‘इदमवोच, भिक्खवे, ब्रह्मा सहम्पति। इदं वत्वा अथापरं एतदवोच –
‘एकायनं जातिखयन्तदस्सी, मग्गं पजानाति हितानुकम्पी।
एतेन मग्गेन तरिंसु पुब्बे, तरिस्सन्ति ये च तरन्ति ओघ’’’न्ति॥ ततियम्।

४. सतिसुत्तम्

४१०. ‘‘सतो , भिक्खवे, भिक्खु विहरेय्य। अयं वो अम्हाकं अनुसासनी। कथञ्च, भिक्खवे, भिक्खु सतो होति? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। एवं खो, भिक्खवे, भिक्खु सतो होति। सतो, भिक्खवे, भिक्खु विहरेय्य। अयं वो अम्हाकं अनुसासनी’’ति। चतुत्थम्।

५. कुसलरासिसुत्तम्

४११. ‘‘‘कुसलरासी’ति, भिक्खवे, वदमानो चत्तारो सतिपट्ठाने सम्मा वदमानो वदेय्य। केवलो हायं, भिक्खवे, कुसलरासि, यदिदं – चत्तारो सतिपट्ठाना।
‘‘कतमे चत्तारो? इध , भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे॰… चित्ते…पे॰… चित्तानुपस्सी…पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। ‘कुसलरासी’ति, भिक्खवे, वदमानो इमे चत्तारो सतिपट्ठाने सम्मा वदमानो वदेय्य। केवलो हायं, भिक्खवे, कुसलरासि, यदिदं – चत्तारो सतिपट्ठाना’’ति। पञ्चमम्।

६. पातिमोक्खसंवरसुत्तम्

४१२. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि…पे॰… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच –
‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति। ‘‘तस्मातिह त्वं, भिक्खु, आदिमेव विसोधेहि कुसलेसु धम्मेसु। को चादि कुसलानं धम्मानं? इध त्वं, भिक्खु, पातिमोक्खसंवरसंवुतो विहराहि आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खस्सु सिक्खापदेसु। यतो खो त्वं, भिक्खु, पातिमोक्खसंवरसंवुतो विहरिस्ससि आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खिस्सु सिक्खापदेसु; ततो त्वं, भिक्खु, सीलं निस्साय सीले पतिट्ठाय चत्तारो सतिपट्ठाने भावेय्यासि’’।
‘‘कतमे चत्तारो? इध त्वं, भिक्खु, काये कायानुपस्सी विहराहि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहराहि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। यतो खो त्वं, भिक्खु, सीलं निस्साय सीले पतिट्ठाय इमे चत्तारो सतिपट्ठाने एवं भावेस्ससि, ततो तुय्हं, भिक्खु, या रत्ति वा दिवसो वा आगमिस्सति वुद्धियेव पाटिकङ्खा कुसलेसु धम्मेसु, नो परिहानी’’ति।
अथ खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि। अथ खो सो भिक्खु एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति। ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि। अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति। छट्ठम्।

७. दुच्चरितसुत्तम्

४१३. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि…पे॰… ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति। ‘‘तस्मातिह त्वं, भिक्खु, आदिमेव विसोधेहि कुसलेसु धम्मेसु। को चादि कुसलानं धम्मानं? इध त्वं, भिक्खु, कायदुच्चरितं पहाय कायसुचरितं भावेस्ससि। वचीदुच्चरितं पहाय वचीसुचरितं भावेस्ससि। मनोदुच्चरितं पहाय मनोसुचरितं भावेस्ससि। यतो खो त्वं, भिक्खु, कायदुच्चरितं पहाय कायसुचरितं भावेस्ससि, वचीदुच्चरितं पहाय वचीसुचरितं भावेस्ससि, मनोदुच्चरितं पहाय मनोसुचरितं भावेस्ससि, ततो त्वं, भिक्खु, सीलं निस्साय सीले पतिट्ठाय चत्तारो सतिपट्ठाने भावेय्यासि’’।
‘‘कतमे चत्तारो? इध त्वं, भिक्खु, काये कायानुपस्सी विहराहि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहराहि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। यतो खो त्वं, भिक्खु, सीलं निस्साय सीले पतिट्ठाय इमे चत्तारो सतिपट्ठाने एवं भावेस्ससि, ततो तुय्हं, भिक्खु, या रत्ति वा दिवसो वा आगमिस्सति वुद्धियेव पाटिकङ्खा कुसलेसु धम्मेसु, नो परिहानी’’ति…पे॰… अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति। सत्तमम्।

८. मित्तसुत्तम्

४१४. ‘‘ये , भिक्खवे, अनुकम्पेय्याथ, ये च खो सोतब्बं मञ्ञेय्युं मित्ता वा अमच्चा वा ञाती वा सालोहिता वा, ते वो, भिक्खवे, चतुन्नं सतिपट्ठानानं भावनाय समादपेतब्बा निवेसेतब्बा पतिट्ठापेतब्बा।
‘‘कतमेसं, चतुन्नं? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। ये, भिक्खवे, अनुकम्पेय्याथ, ये च सोतब्बं मञ्ञेय्युं मित्ता वा अमच्चा वा ञाती वा सालोहिता वा, ते वो, भिक्खवे, इमेसं चतुन्नं सतिपट्ठानानं भावनाय समादपेतब्बा निवेसेतब्बा पतिट्ठापेतब्बा’’ति। अट्ठमम्।

९. वेदनासुत्तम्

४१५. ‘‘तिस्सो इमा, भिक्खवे, वेदना। कतमा तिस्सो? सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा खो, भिक्खवे, तिस्सो वेदना। इमासं खो, भिक्खवे, तिस्सन्नं वेदनानं परिञ्ञाय चत्तारो सतिपट्ठाना भावेतब्बा।
‘‘कतमे चत्तारो? इध भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। इमासं खो, भिक्खवे, तिस्सन्नं वेदनानं परिञ्ञाय इमे चत्तारो सतिपट्ठाना भावेतब्बा’’ति। नवमम्।

१०. आसवसुत्तम्

४१६. ‘‘तयोमे , भिक्खवे आसवा। कतमे तयो? कामासवो, भवासवो, अविज्जासवो – इमे खो, भिक्खवे, तयो आसवा। इमेसं खो, भिक्खवे, तिण्णन्नं आसवानं पहानाय चत्तारो सतिपट्ठाना भावेतब्बा।
‘‘कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। इमेसं खो, भिक्खवे, तिण्णन्नं आसवानं पहानाय इमे चत्तारो सतिपट्ठाना भावेतब्बा’’ति। दसमम्।
अमतवग्गो पञ्चमो।
तस्सुद्दानं –
अमतं समुदयो मग्गो, सति कुसलरासि च।
पातिमोक्खं दुच्चरितं, मित्तवेदना आसवेन चाति॥