०४ ४ अननुस्सुतवग्गो

१. अननुस्सुतसुत्तम्

३९७. सावत्थिनिदानम्। ‘‘‘अयं काये कायानुपस्सना’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि। ‘सा खो पनायं काये कायानुपस्सना भावेतब्बा’ति मे, भिक्खवे…पे॰… भाविता’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि’’।
‘‘‘अयं वेदनासु वेदनानुपस्सना’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि। ‘सा खो पनायं वेदनासु वेदनानुपस्सना भावेतब्बा’ति मे, भिक्खवे…पे॰… भाविता’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि।
‘‘‘अयं चित्ते चित्तानुपस्सना’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि। ‘सा खो पनायं चित्ते चित्तानुपस्सना भावेतब्बा’ति मे, भिक्खवे…पे॰… भाविता’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि।
‘‘‘अयं धम्मेसु धम्मानुपस्सना’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि। ‘सा खो पनायं धम्मेसु धम्मानुपस्सना भावेतब्बा’ति मे, भिक्खवे…पे॰… भाविता’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादी’’ति। पठमम्।

२. विरागसुत्तम्

३९८. ‘‘चत्तारोमे, भिक्खवे, सतिपट्ठाना भाविता बहुलीकता एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ति।
‘‘कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। इमे खो, भिक्खवे, चत्तारो सतिपट्ठाना भाविता बहुलीकता एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ती’’ति। दुतियम्।

३. विरद्धसुत्तम्

३९९. ‘‘येसं केसञ्चि, भिक्खवे, चत्तारो सतिपट्ठाना विरद्धा, विरद्धो तेसं अरियो मग्गो [अरियो अट्ठङ्किको मग्गो (क॰) इमस्मिं येव सुत्ते दिस्सति अट्ठङ्गिकोतिपदं, न पनाञ्ञत्थ इद्धिपाद अनुरुद्धादीसु] सम्मा दुक्खक्खयगामी। येसं केसञ्चि, भिक्खवे, चत्तारो सतिपट्ठाना आरद्धा, आरद्धो तेसं अरियो मग्गो सम्मा दुक्खक्खयगामी।
‘‘कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। येसं केसञ्चि , भिक्खवे, इमे चत्तारो सतिपट्ठाना विरद्धा, विरद्धो तेसं अरियो मग्गो सम्मा दुक्खक्खयगामी। येसं केसञ्चि, भिक्खवे, इमे चत्तारो सतिपट्ठाना आरद्धा, आरद्धो तेसं अरियो मग्गो सम्मा दुक्खक्खयगामी’’ति। ततियम्।

४. भावितसुत्तम्

४००. ‘‘चत्तारोमे, भिक्खवे, सतिपट्ठाना भाविता बहुलीकता अपारा पारं गमनाय संवत्तन्ति।
‘‘कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। इमे खो, भिक्खवे, चत्तारो सतिपट्ठाना भाविता बहुलीकता अपारा पारं गमनाय संवत्तन्ती’’ति। चतुत्थम्।

५. सतिसुत्तम्

४०१. सावत्थिनिदानम्। ‘‘सतो, भिक्खवे, भिक्खु विहरेय्य सम्पजानो। अयं वो अम्हाकं अनुसासनी’’।
‘‘कथञ्च, भिक्खवे, भिक्खु सतो होति? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं ; वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। एवं खो, भिक्खवे, भिक्खु सतो होति।
‘‘कथञ्च , भिक्खवे, भिक्खु सम्पजानो होति? इध, भिक्खवे, भिक्खुनो विदिता वेदना उप्पज्जन्ति, विदिता उपट्ठहन्ति , विदिता अब्भत्थं गच्छन्ति। विदिता वितक्का उप्पज्जन्ति , विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति। विदिता सञ्ञा उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति। एवं खो, भिक्खवे, भिक्खु सम्पजानो होति। सतो, भिक्खवे, भिक्खु विहरेय्य सम्पजानो। अयं वो अम्हाकं अनुसासनी’’ति। पञ्चमम्।

६. अञ्ञासुत्तम्

४०२. ‘‘चत्तारोमे, भिक्खवे, सतिपट्ठाना। कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। इमे खो, भिक्खवे, चत्तारो सतिपट्ठाना। इमेसं खो, भिक्खवे, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता द्विन्नं फलानं अञ्ञतरं फलं पाटिकङ्खं – दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता’’ति। छट्ठम्।

७. छन्दसुत्तम्

४०३. ‘‘चत्तारोमे, भिक्खवे, सतिपट्ठाना। कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। तस्स काये कायानुपस्सिनो विहरतो यो कायस्मिं छन्दो सो पहीयति। छन्दस्स पहाना अमतं सच्छिकतं होति।
‘‘वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। तस्स वेदनासु वेदनानुपस्सिनो विहरतो यो वेदनासु छन्दो सो पहीयति। छन्दस्स पहाना अमतं सच्छिकतं होति।
‘‘चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। तस्स चित्ते चित्तानुपस्सिनो विहरतो यो चित्तम्हि छन्दो सो पहीयति। छन्दस्स पहाना अमतं सच्छिकतं होति।
‘‘धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। तस्स धम्मेसु धम्मानुपस्सिनो विहरतो यो धम्मेसु छन्दो सो पहीयति। छन्दस्स पहाना अमतं सच्छिकतं होती’’ति। सत्तमम्।

८. परिञ्ञातसुत्तम्

४०४. ‘‘चत्तारोमे, भिक्खवे, सतिपट्ठाना। कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। तस्स काये कायानुपस्सिनो विहरतो कायो परिञ्ञातो होति। कायस्स परिञ्ञातत्ता अमतं सच्छिकतं होति।
‘‘वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। तस्स वेदनासु वेदनानुपस्सिनो विहरतो वेदना परिञ्ञाता होन्ति। वेदनानं परिञ्ञातत्ता अमतं सच्छिकतं होति।
‘‘चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। तस्स चित्ते चित्तानुपस्सिनो विहरतो चित्तं परिञ्ञातं होति। चित्तस्स परिञ्ञातत्ता अमतं सच्छिकतं होति।
‘‘धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। तस्स धम्मेसु धम्मानुपस्सिनो विहरतो धम्मा परिञ्ञाता होन्ति। धम्मानं परिञ्ञातत्ता अमतं सच्छिकतं होती’’ति। अट्ठमम्।

९. भावनासुत्तम्

४०५. ‘‘चतुन्नं , भिक्खवे, सतिपट्ठानानं भावनं देसेस्सामि। तं सुणाथ’’। ‘‘कतमा, भिक्खवे, चतुन्नं सतिपट्ठानानं भावना? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। अयं खो, भिक्खवे, चतुन्नं सतिपट्ठानानं भावना’’ति। नवमम्।

१०. विभङ्गसुत्तम्

४०६. ‘‘सतिपट्ठानञ्च वो, भिक्खवे, देसेस्सामि सतिपट्ठानभावनञ्च सतिपट्ठानभावनागामिनिञ्च पटिपदम्। तं सुणाथ’’। ‘‘कतमञ्च, भिक्खवे, सतिपट्ठानं? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु वेदनानुपस्सी विहरति…पे॰… चित्ते चित्तानुपस्सी विहरति…पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। इदं वुच्चति, भिक्खवे, सतिपट्ठानं’’।
‘‘कतमा च, भिक्खवे, सतिपट्ठानभावना? इध, भिक्खवे, भिक्खु समुदयधम्मानुपस्सी कायस्मिं विहरति, वयधम्मानुपस्सी कायस्मिं विहरति, समुदयवयधम्मानुपस्सी कायस्मिं विहरति, आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। समुदयधम्मानुपस्सी वेदनासु विहरति…पे॰… समुदयधम्मानुपस्सी चित्ते विहरति… समुदयधम्मानुपस्सी धम्मेसु विहरति, वयधम्मानुपस्सी धम्मेसु विहरति, समुदयवयधम्मानुपस्सी धम्मेसु विहरति, आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। अयं वुच्चति, भिक्खवे, सतिपट्ठानभावना।
‘‘कतमा च, भिक्खवे, सतिपट्ठानभावनागामिनी पटिपदा? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि। अयं वुच्चति, भिक्खवे, सतिपट्ठानभावनागामिनी पटिपदा’’ति। दसमम्।
अननुस्सुतवग्गो चतुत्थो।
तस्सुद्दानं –
अननुस्सुतं विरागो, विरद्धो भावना सति।
अञ्ञा छन्दं परिञ्ञाय, भावना विभङ्गेन चाति॥