१. अम्बपालिसुत्तम्
३६७. एवं मे सुतं – एकं समयं भगवा वेसालियं विहरति अम्बपालिवने। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘एकायनो अयं, भिक्खवे, मग्गो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं – चत्तारो सतिपट्ठाना। कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। एकायनो अयं, भिक्खवे, मग्गो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं – चत्तारो सतिपट्ठाना’’ति।
इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति। पठमम्।
२. सतिसुत्तम्
३६८. एकं समयं भगवा वेसालियं विहरति अम्बपालिवने। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘सतो, भिक्खवे, भिक्खु विहरेय्य सम्पजानो। अयं वो अम्हाकं अनुसासनी। कथञ्च, भिक्खवे, भिक्खु सतो होति? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। एवं खो, भिक्खवे, भिक्खु सतो होति।
‘‘कथञ्च, भिक्खवे, भिक्खु सम्पजानो होति? इध, भिक्खवे, भिक्खु अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति। एवं खो, भिक्खवे, भिक्खु सम्पजानकारी होति। सतो, भिक्खवे, भिक्खु विहरेय्य सम्पजानो। अयं वो अम्हाकं अनुसासनी’’ति। दुतियम्।
३. भिक्खुसुत्तम्
३६९. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति। ‘‘एवमेव पनिधेकच्चे मोघपुरिसा मञ्चेव [ममेव (सी॰)] अज्झेसन्ति, धम्मे च भासिते ममेव अनुबन्धितब्बं मञ्ञन्ती’’ति। ‘‘देसेतु मे, भन्ते, भगवा संखित्तेन धम्मं, देसेतु सुगतो संखित्तेन धम्मम्। अप्पेव नामाहं भगवतो भासितस्स अत्थं जानेय्यं, अप्पेव नामाहं भगवतो भासितस्स दायादो अस्स’’न्ति। ‘‘तस्मातिह त्वं, भिक्खु, आदिमेव विसोधेहि कुसलेसु धम्मेसु। को चादि कुसलानं धम्मानं? सीलञ्च सुविसुद्धं, दिट्ठि च उजुका। यतो खो ते, भिक्खु, सीलञ्च सुविसुद्धं भविस्सति दिट्ठि च उजुका, ततो त्वं, भिक्खु, सीलं निस्साय सीले पतिट्ठाय चत्तारो सतिपट्ठाने तिविधेन भावेय्यासि।
कतमे चत्तारो? इध त्वं, भिक्खु, अज्झत्तं वा काये कायानुपस्सी विहराहि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; बहिद्धा वा काये कायानुपस्सी विहराहि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; अज्झत्तबहिद्धा वा काये कायानुपस्सी विहराहि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। अज्झत्तं वा वेदनासु…पे॰… बहिद्धा वा वेदनासु…पे॰… अज्झत्तबहिद्धा वा वेदनासु वेदनानुपस्सी विहराहि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। अज्झत्तं वा चित्ते…पे॰… बहिद्धा वा चित्ते…पे॰… अज्झत्तबहिद्धा वा चित्ते चित्तानुपस्सी विहराहि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। अज्झत्तं वा धम्मेसु…पे॰… बहिद्धा वा धम्मेसु…पे॰… अज्झत्तबहिद्धा वा धम्मेसु धम्मानुपस्सी विहराहि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। यतो खो त्वं, भिक्खु, सीलं निस्साय सीले पतिट्ठाय इमे चत्तारो सतिपट्ठाने एवं तिविधेन भावेस्ससि, ततो तुय्हं, भिक्खु, या रत्ति वा दिवसो वा आगमिस्सति वुद्धियेव पाटिकङ्खा कुसलेसु धम्मेसु, नो परिहानी’’ति।
अथ खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि। अथ खो सो भिक्खु एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति । ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि। अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति। ततियम्।
४. सालसुत्तम्
३७०. एकं समयं भगवा कोसलेसु विहरति सालाय ब्राह्मणगामे। तत्र खो भगवा भिक्खू आमन्तेसि…पे॰… एतदवोच –
‘‘ये ते, भिक्खवे, भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं, ते वो, भिक्खवे, भिक्खू चतुन्नं सतिपट्ठानानं भावनाय समादपेतब्बा निवेसेतब्बा पतिट्ठापेतब्बा। कतमेसं चतुन्नं? एथ तुम्हे, आवुसो, काये कायानुपस्सिनो विहरथ आतापिनो सम्पजाना एकोदिभूता विप्पसन्नचित्ता समाहिता एकग्गचित्ता, कायस्स यथाभूतं ञाणाय; वेदनासु वेदनानुपस्सिनो विहरथ आतापिनो सम्पजाना एकोदिभूता विप्पसन्नचित्ता समाहिता एकग्गचित्ता, वेदनानं यथाभूतं ञाणाय; चित्ते चित्तानुपस्सिनो विहरथ आतापिनो सम्पजाना एकोदिभूता विप्पसन्नचित्ता समाहिता एकग्गचित्ता, चित्तस्स यथाभूतं ञाणाय; धम्मेसु धम्मानुपस्सिनो विहरथ आतापिनो सम्पजाना एकोदिभूता विप्पसन्नचित्ता समाहिता एकग्गचित्ता, धम्मानं यथाभूतं ञाणाय। येपि ते, भिक्खवे, भिक्खू सेखा अप्पत्तमानसा अनुत्तरं योगक्खेमं पत्थयमाना विहरन्ति, तेपि काये कायानुपस्सिनो विहरन्ति आतापिनो सम्पजाना एकोदिभूता विप्पसन्नचित्ता समाहिता एकग्गचित्ता , कायस्स परिञ्ञाय; वेदनासु वेदनानुपस्सिनो विहरन्ति आतापिनो सम्पजाना एकोदिभूता विप्पसन्नचित्ता समाहिता एकग्गचित्ता, वेदनानं परिञ्ञाय; चित्ते चित्तानुपस्सिनो विहरन्ति आतापिनो सम्पजाना एकोदिभूता विप्पसन्नचित्ता समाहिता एकग्गचित्ता, चित्तस्स परिञ्ञाय; धम्मेसु धम्मानुपस्सिनो विहरन्ति आतापिनो सम्पजाना एकोदिभूता विप्पसन्नचित्ता समाहिता एकग्गचित्ता, धम्मानं परिञ्ञाय।
‘‘येपि ते, भिक्खवे, भिक्खू अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञ्ञा विमुत्ता, तेपि काये कायानुपस्सिनो विहरन्ति आतापिनो सम्पजाना एकोदिभूता विप्पसन्नचित्ता समाहिता एकग्गचित्ता, कायेन विसंयुत्ता; वेदनासु वेदनानुपस्सिनो विहरन्ति आतापिनो सम्पजाना एकोदिभूता विप्पसन्नचित्ता समाहिता एकग्गचित्ता, वेदनाहि विसंयुत्ता; चित्ते चित्तानुपस्सिनो विहरन्ति आतापिनो सम्पजाना एकोदिभूता विप्पसन्नचित्ता समाहिता एकग्गचित्ता, चित्तेन विसंयुत्ता; धम्मेसु धम्मानुपस्सिनो विहरन्ति आतापिनो सम्पजाना एकोदिभूता विप्पसन्नचित्ता समाहिता एकग्गचित्ता, धम्मेहि विसंयुत्ता।
‘‘येपि ते, भिक्खवे, भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं, ते वो, भिक्खवे, भिक्खू इमेसं चतुन्नं सतिपट्ठानानं भावनाय समादपेतब्बा निवेसेतब्बा पतिट्ठापेतब्बा’’ति। चतुत्थम्।
५. अकुसलरासिसुत्तम्
३७१. सावत्थिनिदानम्। तत्र खो भगवा एतदवोच – ‘‘‘अकुसलरासी’ति, भिक्खवे, वदमानो पञ्च नीवरणे सम्मा वदमानो वदेय्य। केवलो हायं, भिक्खवे, अकुसलरासि, यदिदं – पञ्च नीवरणा। कतमे पञ्च? कामच्छन्दनीवरणं , ब्यापादनीवरणं, थिनमिद्धनीवरणं, उद्धच्चकुक्कुच्चनीवरणं, विचिकिच्छानीवरणम्। ‘अकुसलरासी’ति, भिक्खवे, वदमानो इमे पञ्च नीवरणे सम्मा वदमानो वदेय्य। केवलो हायं, भिक्खवे, अकुसलरासि, यदिदं – पञ्च नीवरणा।
‘‘‘कुसलरासी’ति, भिक्खवे, वदमानो चत्तारो सतिपट्ठाने सम्मा वदमानो वदेय्य। केवलो हायं, भिक्खवे, कुसलरासि, यदिदं – चत्तारो सतिपट्ठाना। कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। ‘कुसलरासी’ति, भिक्खवे, वदमानो इमे चत्तारो सतिपट्ठाने सम्मा वदमानो वदेय्य। केवलो हायं, भिक्खवे, कुसलरासि, यदिदं – चत्तारो सतिपट्ठाना’’ति। पञ्चमम्।
६. सकुणग्घिसुत्तम्
३७२. ‘‘भूतपुब्बं, भिक्खवे, सकुणग्घि लापं सकुणं सहसा अज्झप्पत्ता अग्गहेसि। अथ खो, भिक्खवे, लापो सकुणो सकुणग्घिया हरियमानो एवं परिदेवसि – ‘मयमेवम्ह [मयमेवाम्ह (क॰)] अलक्खिका, मयं अप्पपुञ्ञा, ये मयं अगोचरे चरिम्ह परविसये। सचेज्ज मयं गोचरे चरेय्याम सके पेत्तिके विसये, न म्यायं [न चायं (सी॰)], सकुणग्घि, अलं अभविस्स, यदिदं – युद्धाया’ति। ‘को पन ते, लाप, गोचरो सको पेत्तिको विसयो’ति? ‘यदिदं – नङ्गलकट्ठकरणं लेड्डुट्ठान’’’न्ति। ‘‘अथ खो, भिक्खवे, सकुणग्घि सके बले अपत्थद्धा सके बले असंवदमाना [अवचमाना (सी॰)] लापं सकुणं पमुञ्चि – ‘गच्छ खो त्वं, लाप, तत्रपि मे गन्त्वा न मोक्खसी’’’ति।
‘‘अथ खो, भिक्खवे, लापो सकुणो नङ्गलकट्ठकरणं लेड्डुट्ठानं गन्त्वा महन्तं लेड्डुं अभिरुहित्वा सकुणग्घिं वदमानो अट्ठासि – ‘एहि खो दानि मे, सकुणग्घि, एहि खो दानि मे, सकुणग्घी’ति। अथ खो सा, भिक्खवे, सकुणग्घि सके बले अपत्थद्धा सके बले असंवदमाना उभो पक्खे सन्नय्ह [सन्धाय (सी॰ स्या॰)] लापं सकुणं सहसा अज्झप्पत्ता। यदा खो, भिक्खवे, अञ्ञासि लापो सकुणो ‘बहुआगतो खो म्यायं सकुणग्घी’ति, अथ तस्सेव लेड्डुस्स अन्तरं पच्चुपादि। अथ खो, भिक्खवे, सकुणग्घि तत्थेव उरं पच्चताळेसि। एवञ्हि तं [एवं हेतं (सी॰)], भिक्खवे, होति यो अगोचरे चरति परविसये।
‘‘तस्मातिह, भिक्खवे, मा अगोचरे चरित्थ परविसये। अगोचरे, भिक्खवे, चरतं परविसये लच्छति मारो ओतारं, लच्छति मारो आरम्मणम्। को च, भिक्खवे, भिक्खुनो अगोचरो परविसयो? यदिदं – पञ्च कामगुणा। कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या सद्दा…पे॰… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया – अयं, भिक्खवे, भिक्खुनो अगोचरो परविसयो।
‘‘गोचरे, भिक्खवे, चरथ सके पेत्तिके विसये। गोचरे, भिक्खवे, चरतं सके पेत्तिके विसये न लच्छति मारो ओतारं, न लच्छति मारो आरम्मणम्। को च, भिक्खवे, भिक्खुनो गोचरो सको पेत्तिको विसयो? यदिदं – चत्तारो सतिपट्ठाना। कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं – अयं, भिक्खवे, भिक्खुनो गोचरो सको पेत्तिको विसयो’’ति। छट्ठम्।
७. मक्कटसुत्तम्
३७३. ‘‘अत्थि, भिक्खवे, हिमवतो पब्बतराजस्स दुग्गा विसमा देसा, यत्थ नेव मक्कटानं चारी न मनुस्सानम्। अत्थि, भिक्खवे, हिमवतो पब्बतराजस्स दुग्गा विसमा देसा, यत्थ मक्कटानञ्हि खो चारी, न मनुस्सानम्। अत्थि, भिक्खवे, हिमवतो पब्बतराजस्स समा भूमिभागा रमणीया, यत्थ मक्कटानञ्चेव चारी मनुस्सानञ्च। तत्र, भिक्खवे, लुद्दा मक्कटवीथीसु लेपं ओड्डेन्ति मक्कटानं बाधनाय।
‘‘तत्र, भिक्खवे, ये ते मक्कटा अबालजातिका अलोलजातिका, ते तं लेपं दिस्वा आरका परिवज्जन्ति। यो पन सो होति मक्कटो बालजातिको लोलजातिको, सो तं लेपं उपसङ्कमित्वा हत्थेन गण्हाति। सो तत्थ बज्झति। ‘हत्थं मोचेस्सामी’ति दुतियेन हत्थेन गण्हाति। सो तत्थ बज्झति। ‘उभो हत्थे मोचेस्सामी’ति पादेन गण्हाति। सो तत्थ बज्झति। ‘उभो हत्थे मोचेस्सामि पादञ्चा’ति दुतियेन पादेन गण्हाति। सो तत्थ बज्झति। ‘उभो हत्थे मोचेस्सामि पादे चा’ति तुण्डेन गण्हाति। सो तत्थ बज्झति। एवञ्हि सो, भिक्खवे, मक्कटो पञ्चोड्डितो थुनं सेति अनयं आपन्नो ब्यसनं आपन्नो यथाकामकरणीयो लुद्दस्स। तमेनं, भिक्खवे, लुद्दो विज्झित्वा तस्मिंयेव कट्ठकतङ्गारे [तस्मिंयेव मक्कटं उद्धरित्वा (सी॰ स्या॰)] अवस्सज्जेत्वा येन कामं पक्कमति। एवं सो तं, भिक्खवे, होति यो अगोचरे चरति परविसये।
‘‘तस्मातिह, भिक्खवे, मा अगोचरे चरित्थ परविसये। अगोचरे, भिक्खवे, चरतं परविसये लच्छति मारो ओतारं, लच्छति मारो आरम्मणम्। को च, भिक्खवे, भिक्खुनो अगोचरो परविसयो? यदिदं – पञ्च कामगुणा। कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या सद्दा…पे॰… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया। अयं, भिक्खवे, भिक्खुनो अगोचरो परविसयो।
‘‘गोचरे, भिक्खवे, चरथ सके पेत्तिके विसये। गोचरे, भिक्खवे , चरतं सके पेत्तिके विसये न लच्छति मारो ओतारं, न लच्छति मारो आरम्मणम्। को च, भिक्खवे, भिक्खुनो गोचरो सको पेत्तिको विसयो? यदिदं – चत्तारो सतिपट्ठाना। कतमे चत्तारो ? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। अयं, भिक्खवे, भिक्खुनो गोचरो सको पेत्तिको विसयो’’ति। सत्तमम्।
८. सूदसुत्तम्
३७४. ‘‘सेय्यथापि, भिक्खवे, बालो अब्यत्तो अकुसलो सूदो राजानं वा राजमहामत्तं वा [राजमहामत्तानं वा (सी॰)] नानच्चयेहि सूपेहि पच्चुपट्ठितो अस्स – अम्बिलग्गेहिपि, तित्तकग्गेहिपि, कटुकग्गेहिपि, मधुरग्गेहिपि, खारिकेहिपि, अखारिकेहिपि, लोणिकेहिपि, अलोणिकेहिपि।
‘‘स खो सो, भिक्खवे, बालो अब्यत्तो अकुसलो सूदो सकस्स भत्तु निमित्तं न उग्गण्हाति – ‘इदं वा मे अज्ज भत्तु सूपेय्यं रुच्चति, इमस्स वा अभिहरति, इमस्स वा बहुं गण्हाति, इमस्स वा वण्णं भासति। अम्बिलग्गं वा मे अज्ज भत्तु सूपेय्यं रुच्चति , अम्बिलग्गस्स वा अभिहरति, अम्बिलग्गस्स वा बहुं गण्हाति, अम्बिलग्गस्स वा वण्णं भासति। तित्तकग्गं वा मे अज्ज… कटुकग्गं वा मे अज्ज… मधुरग्गं वा मे अज्ज… खारिकं वा मे अज्ज… अखारिकं वा मे अज्ज… लोणिकं वा मे अज्ज… अलोणिकं वा मे अज्ज भत्तु सूपेय्यं रुच्चति, अलोणिकस्स वा अभिहरति, अलोणिकस्स वा बहुं गण्हाति, अलोणिकस्स वा वण्णं भासती’’’ति।
‘‘स खो सो, भिक्खवे, बालो अब्यत्तो अकुसलो सूदो न चेव लाभी होति अच्छादनस्स, न लाभी वेतनस्स, न लाभी अभिहारानम्। तं किस्स हेतु? तथा हि सो, भिक्खवे, बालो अब्यत्तो अकुसलो सूदो सकस्स भत्तु निमित्तं न उग्गण्हाति। एवमेव खो, भिक्खवे, इधेकच्चो बालो अब्यत्तो अकुसलो भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। तस्स काये कायानुपस्सिनो विहरतो चित्तं न समाधियति, उपक्किलेसा न पहीयन्ति। सो तं निमित्तं न उग्गण्हाति। वेदनासु वेदनानुपस्सी विहरति…पे॰… चित्ते चित्तानुपस्सी विहरति …पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। तस्स धम्मेसु धम्मानुपस्सिनो विहरतो चित्तं न समाधियति, उपक्किलेसा न पहीयन्ति। सो तं निमित्तं न उग्गण्हाति।
‘‘स खो सो, भिक्खवे, बालो अब्यत्तो अकुसलो भिक्खु न चेव लाभी होति दिट्ठेव धम्मे सुखविहारानं, न लाभी सतिसम्पजञ्ञस्स । तं किस्स हेतु? तथा हि सो, भिक्खवे, बालो अब्यत्तो अकुसलो भिक्खु सकस्स चित्तस्स निमित्तं न उग्गण्हाति।
‘‘सेय्यथापि, भिक्खवे, पण्डितो ब्यत्तो कुसलो सूदो राजानं वा राजमहामत्तं वा नानच्चयेहि सूपेहि पच्चुपट्ठितो अस्स – अम्बिलग्गेहिपि, तित्तकग्गेहिपि, कटुकग्गेहिपि, मधुरग्गेहिपि, खारिकेहिपि, अखारिकेहिपि, लोणिकेहिपि, अलोणिकेहिपि।
‘‘स खो सो, भिक्खवे, पण्डितो ब्यत्तो कुसलो सूदो सकस्स भत्तु निमित्तं उग्गण्हाति – ‘इदं वा मे अज्ज भत्तु सूपेय्यं रुच्चति, इमस्स वा अभिहरति, इमस्स वा बहुं गण्हाति, इमस्स वा वण्णं भासति। अम्बिलग्गं वा मे अज्ज भत्तु सूपेय्यं रुच्चति , अम्बिलग्गस्स वा अभिहरति, अम्बिलग्गस्स वा बहुं गण्हाति, अम्बिलग्गस्स वा वण्णं भासति। तित्तकग्गं वा मे अज्ज… कटुकग्गं वा मे अज्ज… मधुरग्गं वा मे अज्ज… खारिकं वा मे अज्ज… अखारिकं वा मे अज्ज… लोणिकं वा मे अज्ज… अलोणिकं वा मे अज्ज भत्तु सूपेय्यं रुच्चति, अलोणिकस्स वा अभिहरति, अलोणिकस्स वा बहुं गण्हाति, अलोणिकस्स वा वण्णं भासती’’’ति।
‘‘स खो सो, भिक्खवे, पण्डितो ब्यत्तो कुसलो सूदो लाभी चेव होति अच्छादनस्स, लाभी वेतनस्स, लाभी अभिहारानम्। तं किस्स हेतु? तथा हि सो, भिक्खवे, पण्डितो ब्यत्तो कुसलो सूदो सकस्स भत्तु निमित्तं उग्गण्हाति। एवमेव खो, भिक्खवे, इधेकच्चो पण्डितो ब्यत्तो कुसलो भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। तस्स काये कायानुपस्सिनो विहरतो चित्तं समाधियति, उपक्किलेसा पहीयन्ति । सो तं निमित्तं उग्गण्हाति। वेदनासु वेदनानुपस्सी विहरति…पे॰… चित्ते चित्तानुपस्सी विहरति…पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। तस्स धम्मेसु धम्मानुपस्सिनो विहरतो चित्तं समाधियति, उपक्किलेसा पहीयन्ति। सो तं निमित्तं उग्गण्हाति।
‘‘स खो सो, भिक्खवे, पण्डितो ब्यत्तो कुसलो भिक्खु लाभी चेव होति दिट्ठेव धम्मे सुखविहारानं, लाभी होति सतिसम्पजञ्ञस्स। तं किस्स हेतु? तथा हि सो, भिक्खवे, पण्डितो ब्यत्तो कुसलो भिक्खु सकस्स चित्तस्स निमित्तं उग्गण्हाती’’ति। अट्ठमम्।
९. गिलानसुत्तम्
३७५. एवं मे सुतं – एकं समयं भगवा वेसालियं विहरति वेळुवगामके [बेलुवगामके (सी॰ स्या॰ कं॰ पी॰)]। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘एथ तुम्हे, भिक्खवे, समन्ता वेसालिया यथामित्तं यथासन्दिट्ठं यथासम्भत्तं वस्सं उपेथ। इधेवाहं वेळुवगामके वस्सं उपगच्छामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पटिस्सुत्वा समन्ता वेसालिया यथामित्तं यथासन्दिट्ठं यथासम्भत्तं वस्सं उपगच्छुम्। भगवा पन तत्थेव वेळुवगामके वस्सं उपगच्छि [उपगञ्छि (सी॰ पी॰)]।
अथ खो भगवतो वस्सूपगतस्स खरो आबाधो उप्पज्जि, बाळ्हा वेदना वत्तन्ति मारणन्तिका। तत्र सुदं भगवा सतो सम्पजानो अधिवासेसि अविहञ्ञमानो। अथ खो भगवतो एतदहोसि – ‘‘न खो मे तं पतिरूपं, योहं अनामन्तेत्वा उपट्ठाके अनपलोकेत्वा भिक्खुसङ्घं परिनिब्बायेय्यम्। यंनूनाहं इमं आबाधं वीरियेन पटिपणामेत्वा जीवितसङ्खारं अधिट्ठाय विहरेय्य’’न्ति। अथ खो भगवा तं आबाधं वीरियेन पटिपणामेत्वा जीवितसङ्खारं अधिट्ठाय विहासि। (अथ खो भगवतो सो आबाधो पटिप्पस्सम्भि) [( ) दी॰ नि॰ २.१६४ दिस्सति]।
अथ खो भगवा गिलाना वुट्ठितो [गिलानवुट्ठितो (सद्दनीति)] अचिरवुट्ठितो गेलञ्ञा विहारा निक्खमित्वा विहारपच्छायायं [विहारपच्छाछायायं (बहूसु)] पञ्ञत्ते आसने निसीदि। अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘दिट्ठो मे, भन्ते, भगवतो फासु; दिट्ठं, भन्ते, भगवतो खमनीयं; दिट्ठं, भन्ते, भगवतो यापनीयम्। अपि च मे, भन्ते, मधुरकजातो विय कायो, दिसापि मे न पक्खायन्ति, धम्मापि मं नप्पटिभन्ति भगवतो गेलञ्ञेन। अपि च मे, भन्ते, अहोसि काचिदेव अस्सासमत्ता – ‘न ताव भगवा परिनिब्बायिस्सति, न याव भगवा भिक्खुसङ्घं आरब्भ किञ्चिदेव उदाहरती’’’ति।
‘‘किं पन दानि, आनन्द, भिक्खुसङ्घो मयि पच्चासीसति [पच्चासिंसति (सी॰ स्या॰ कं॰ पी॰)]? देसितो, आनन्द, मया धम्मो अनन्तरं अबाहिरं करित्वा। नत्थानन्द, तथागतस्स धम्मेसु आचरियमुट्ठि। यस्स नून, आनन्द, एवमस्स – ‘अहं भिक्खुसङ्घं परिहरिस्सामी’ति वा, ‘ममुद्देसिको भिक्खुसङ्घो’ति वा, सो नून, आनन्द, भिक्खुसङ्घं आरब्भ किञ्चिदेव उदाहरेय्य। तथागतस्स खो, आनन्द, न एवं होति – ‘अहं भिक्खुसङ्घं परिहरिस्सामी’ति वा , ‘ममुद्देसिको भिक्खुसङ्घो’ति वा। स किं [सो नून (सी॰ पी॰)], आनन्द, तथागतो भिक्खुसङ्घं आरब्भ किञ्चिदेव उदाहरिस्सति! एतरहि खो पनाहं, आनन्द, जिण्णो वुद्धो महल्लको अद्धगतो वयोअनुप्पत्तो। आसीतिको मे वयो वत्तति। सेय्यथापि, आनन्द, जज्जरसकटं [जरसकटं (सब्बत्थ)] वेळमिस्सकेन [वेगमिस्सकेन (सी॰), वेळुमिस्सकेन (स्या॰ कं॰), वेधमिस्सकेन (पी॰ क॰), वेखमिस्सकेन (क॰)] यापेति; एवमेव खो, आनन्द, वेधमिस्सकेन मञ्ञे तथागतस्स कायो यापेति।
‘‘यस्मिं , आनन्द, समये तथागतो सब्बनिमित्तानं अमनसिकारा एकच्चानं वेदनानं निरोधा अनिमित्तं चेतोसमाधिं उपसम्पज्ज विहरति, फासुतरो [फासुतरं (सब्बत्थ)], आनन्द, तस्मिं समये तथागतस्स कायो होति [तथागतस्स होति (बहूसु)]। तस्मातिहानन्द, अत्तदीपा विहरथ अत्तसरणा अनञ्ञसरणा, धम्मदीपा धम्मसरणा अनञ्ञसरणा।
‘‘कथञ्चानन्द, भिक्खु अत्तदीपो विहरति अत्तसरणो अनञ्ञसरणो, धम्मदीपो धम्मसरणो अनञ्ञसरणो? इधानन्द, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। एवं खो, आनन्द, भिक्खु अत्तदीपो विहरति अत्तसरणो अनञ्ञसरणो, धम्मदीपो धम्मसरणो अनञ्ञसरणो। ये हि केचि, आनन्द, एतरहि वा ममच्चये वा अत्तदीपा विहरिस्सन्ति अत्तसरणा अनञ्ञसरणा, धम्मदीपा धम्मसरणा अनञ्ञसरणा ; तमतग्गे मेते, आनन्द, भिक्खू भविस्सन्ति ये केचि सिक्खाकामा’’ति। नवमम्।
१०. भिक्खुनुपस्सयसुत्तम्
३७६. अथ खो आयस्मा आनन्दो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन अञ्ञतरो भिक्खुनुपस्सयो तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। अथ खो सम्बहुला भिक्खुनियो येनायस्मा आनन्दो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ता भिक्खुनियो आयस्मन्तं आनन्दं एतदवोचुं –
‘‘इध, भन्ते आनन्द, सम्बहुला भिक्खुनियो चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्ता [सुपट्ठितचित्ता (सी॰ पी॰ क॰)] विहरन्तियो उळारं पुब्बेनापरं विसेसं सञ्जानन्ती’’ति [सम्पजानन्तीति (क॰)]। ‘‘एवमेतं , भगिनियो, एवमेतं, भगिनियो! यो हि कोचि, भगिनियो, भिक्खु वा भिक्खुनी वा चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्तो विहरति, तस्सेतं पाटिकङ्खं – ‘उळारं पुब्बेनापरं विसेसं सञ्जानिस्सती’’’ति।
अथ खो आयस्मा आनन्दो ता भिक्खुनियो धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामि। अथ खो आयस्मा आनन्दो सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन भगवा तेनुपसङ्कमिं; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिम्। एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच –
‘‘इधाहं, भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन अञ्ञतरो भिक्खुनुपस्सयो तेनुपसङ्कमिं; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदिम्। अथ खो, भन्ते, सम्बहुला भिक्खुनियो येनाहं तेनुपसङ्कमिंसु; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो, भन्ते, ता भिक्खुनियो मं एतदवोचुं – ‘इध, भन्ते आनन्द, सम्बहुला भिक्खुनियो चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्ता विहरन्तियो उळारं पुब्बेनापरं विसेसं सञ्जानन्ती’ति। एवं वुत्ताहं, भन्ते, ता भिक्खुनियो एतदवोचं – ‘एवमेतं, भगिनियो, एवमेतं, भगिनियो! यो हि कोचि, भगिनियो, भिक्खु वा भिक्खुनी वा चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्तो विहरति, तस्सेतं पाटिकङ्खं – उळारं पुब्बेनापरं विसेसं सञ्जानिस्सती’’’ति।
‘‘एवमेतं, आनन्द, एवमेतं, आनन्द! यो हि कोचि, आनन्द, भिक्खु वा भिक्खुनी वा चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्तो विहरति, तस्सेतं पाटिकङ्खं – ‘उळारं पुब्बेनापरं विसेसं सञ्जानिस्सति’’’ [सञ्जानिस्सतीति (बहूसु)]।
‘‘कतमेसु चतूसु? इधानन्द, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। तस्स काये कायानुपस्सिनो विहरतो कायारम्मणो वा उप्पज्जति कायस्मिं परिळाहो, चेतसो वा लीनत्तं, बहिद्धा वा चित्तं विक्खिपति। तेनानन्द [तेनहानन्द (सी॰)], भिक्खुना किस्मिञ्चिदेव पसादनीये निमित्ते चित्तं पणिदहितब्बम्। तस्स किस्मिञ्चिदेव पसादनीये निमित्ते चित्तं पणिदहतो पामोज्जं जायति। पमुदितस्स पीति जायति। पीतिमनस्स कायो पस्सम्भति। पस्सद्धकायो सुखं वेदयति [वेदियति (सी॰)]। सुखिनो चित्तं समाधियति। सो इति पटिसञ्चिक्खति – ‘यस्स ख्वाहं अत्थाय चित्तं पणिदहिं, सो मे अत्थो अभिनिप्फन्नो। हन्द, दानि पटिसंहरामी’ति। सो पटिसंहरति चेव न च वितक्केति न च विचारेति। ‘अवितक्कोम्हि अविचारो, अज्झत्तं सतिमा सुखमस्मी’ति पजानाति’’।
‘‘पुन चपरं, आनन्द, भिक्खु वेदनासु…पे॰… चित्ते…पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। तस्स धम्मेसु धम्मानुपस्सिनो विहरतो धम्मारम्मणो वा उप्पज्जति कायस्मिं परिळाहो, चेतसो वा लीनत्तं, बहिद्धा वा चित्तं विक्खिपति। तेनानन्द, भिक्खुना किस्मिञ्चिदेव पसादनीये निमित्ते चित्तं पणिदहितब्बम्। तस्स किस्मिञ्चिदेव पसादनीये निमित्ते चित्तं पणिदहतो पामोज्जं जायति । पमुदितस्स पीति जायति। पीतिमनस्स कायो पस्सम्भति। पस्सद्धकायो सुखं वेदयति। सुखिनो चित्तं समाधियति। सो इति पटिसञ्चिक्खति – ‘यस्स ख्वाहं अत्थाय चित्तं पणिदहिं, सो मे अत्थो अभिनिप्फन्नो। हन्द, दानि पटिसंहरामी’ति। सो पटिसंहरति चेव न च वितक्केति न च विचारेति। ‘अवितक्कोम्हि अविचारो, अज्झत्तं सतिमा सुखमस्मी’ति पजानाति। एवं खो, आनन्द, पणिधाय भावना होति।
‘‘कथञ्चानन्द , अप्पणिधाय भावना होति? बहिद्धा , आनन्द, भिक्खु चित्तं अप्पणिधाय ‘अप्पणिहितं मे बहिद्धा चित्त’न्ति पजानाति। अथ पच्छापुरे ‘असंखित्तं विमुत्तं अप्पणिहित’न्ति पजानाति। अथ च पन ‘काये कायानुपस्सी विहरामि आतापी सम्पजानो सतिमा सुखमस्मी’ति पजानाति। बहिद्धा, आनन्द, भिक्खु चित्तं अप्पणिधाय ‘अप्पणिहितं मे बहिद्धा चित्त’न्ति पजानाति। अथ पच्छापुरे ‘असंखित्तं विमुत्तं अप्पणिहित’न्ति पजानाति। अथ च पन ‘वेदनासु वेदनानुपस्सी विहरामि आतापी सम्पजानो सतिमा सुखमस्मी’ति पजानाति। बहिद्धा, आनन्द, भिक्खु चित्तं अप्पणिधाय ‘अप्पणिहितं मे बहिद्धा चित्त’न्ति पजानाति। अथ पच्छापुरे ‘असंखित्तं विमुत्तं अप्पणिहित’न्ति पजानाति। अथ च पन ‘चित्ते चित्तानुपस्सी विहरामि आतापी सम्पजानो सतिमा सुखमस्मी’ति पजानाति। बहिद्धा, आनन्द, भिक्खु चित्तं अप्पणिधाय ‘अप्पणिहितं मे बहिद्धा चित्त’न्ति पजानाति। अथ पच्छापुरे ‘असंखित्तं विमुत्तं अप्पणिहित’न्ति पजानाति। अथ च पन ‘धम्मेसु धम्मानुपस्सी विहरामि आतापी सम्पजानो सतिमा सुखमस्मी’ति पजानाति। एवं खो, आनन्द, अप्पणिधाय भावना होति।
‘‘इति खो, आनन्द, देसिता मया पणिधाय भावना, देसिता अप्पणिधाय भावना। यं, आनन्द, सत्थारा करणीयं सावकानं हितेसिना अनुकम्पकेन अनुकम्पं उपादाय, कतं वो तं मया। एतानि, आनन्द, रुक्खमूलानि, एतानि सुञ्ञागारानि! झायथानन्द, मा पमादत्थ; मा पच्छा विप्पटिसारिनो अहुवत्थ! अयं वो अम्हाकं अनुसासनी’’ति।
इदमवोच भगवा। अत्तमनो आयस्मा आनन्दो भगवतो भासितं अभिनन्दीति। दसमम्।
अम्बपालिवग्गो पठमो।
तस्सुद्दानं –
अम्बपालि सतो भिक्खु, साला कुसलरासि च।
सकुणग्धि मक्कटो सूदो, गिलानो भिक्खुनुपस्सयोति॥