३३४-३४५ पुनबलादिसुत्तम् सोळसमो। उद्दानं – बलं बीजञ्च नागो च, रुक्खो कुम्भेन सूकिया। आकासेन च द्वे मेघा, नावा आगन्तुका नदीति॥ (बोज्झङ्गसंयुत्तस्स बलकरणीयवग्गो रागवसेन वित्थारेतब्बो)।