१६ १६ पुनबलकरणीयवग्गो

३३४-३४५

पुनबलादिसुत्तम्

सोळसमो।
उद्दानं –
बलं बीजञ्च नागो च, रुक्खो कुम्भेन सूकिया।
आकासेन च द्वे मेघा, नावा आगन्तुका नदीति॥
(बोज्झङ्गसंयुत्तस्स बलकरणीयवग्गो रागवसेन वित्थारेतब्बो)।