१-८. ओघादिसुत्तम्
३०२. ‘‘चत्तारोमे भिक्खवे , ओघा। कतमे चत्तारो? कामोघो, भवोघो, दिट्ठोघो, अविज्जोघोति वित्थारेतब्बम्।
१०. उद्धम्भागियसुत्तम्
३११. सावत्थिनिदानम्। ‘‘पञ्चिमानि, भिक्खवे, उद्धम्भागियानि संयोजनानि। कतमानि पञ्च? रूपरागो, अरूपरागो, मानो, उद्धच्चं, अविज्जा – इमानि खो, भिक्खवे , पञ्चुद्धम्भागियानि संयोजनानि। इमेसं खो, भिक्खवे, पञ्चन्नं उद्धम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय सत्त बोज्झङ्गा भावेतब्बा। कतमे सत्त? इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे॰… उपेक्खासम्बोज्झङ्गं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं… अमतोगधं अमतपरायनं अमतपरियोसानं… निब्बाननिन्नं निब्बानपोणं निब्बानपब्भारम्। इमेसं खो, भिक्खवे, भिक्खु पञ्चन्नं उद्धम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय इमे सत्त बोज्झङ्गा भावेतब्बा’’ति। दसमम्।
ओघवग्गो तेरसमो।
तस्सुद्दानं –
ओघो योगो उपादानं, गन्था अनुसयेन च।
कामगुणा नीवरणा, खन्धा ओरुद्धम्भागियानीति॥