१-१२. बलादिसुत्तम्
२८०. ‘‘सेय्यथापि, भिक्खवे, ये केचि बलकरणीया कम्मन्ता करीयन्ति…पे॰… ।
बलकरणीयवग्गो एकादसमो।
तस्सुद्दानं –
बलं बीजञ्च नागो च, रुक्खो कुम्भेन सूकिया।
आकासेन च द्वे मेघा, नावा आगन्तुका नदीति॥
(बलकरणीयवग्गो बोज्झङ्गसंयुत्तस्स बोज्झङ्गवसेन वित्थारेतब्बा)।