१० १० अप्पमादवग्गो

१-१०. तथागतादिसुत्तम्

२७०. ‘‘यावता, भिक्खवे, सत्ता अपदा वा द्विपदा वा चतुप्पदा वा बहुप्पदा वाति वित्थारेतब्बम्।
अप्पमादवग्गो दसमो।
तस्सुद्दानं –
तथागतं पदं कूटं, मूलं सारेन वस्सिकम्।
राजा चन्दिमसूरिया च, वत्थेन दसमं पदन्ति॥
(अप्पमादवग्गो बोज्झङ्गसंयुत्तस्स बोज्झङ्गवसेन वित्थारेतब्बा)।