०४ ४ नीवरणवग्गो

१. पठमकुसलसुत्तम्

२१२. ‘‘ये केचि, भिक्खवे, धम्मा कुसला कुसलभागिया कुसलपक्खिका, सब्बे ते अप्पमादमूलका अप्पमादसमोसरणा; अप्पमादो तेसं धम्मानं अग्गमक्खायति। अप्पमत्तस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – सत्त बोज्झङ्गे भावेस्सति, सत्त बोज्झङ्गे बहुलीकरिस्सति।
‘‘कथञ्च, भिक्खवे, भिक्खु अप्पमत्तो सत्त बोज्झङ्गे भावेति, सत्त बोज्झङ्गे बहुलीकरोति ? इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं…पे॰… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिम्। एवं खो, भिक्खवे, भिक्खु अप्पमत्तो सत्त बोज्झङ्गे भावेति, सत्त बोज्झङ्गे बहुलीकरोती’’ति। पठमम्।

२. दुतियकुसलसुत्तम्

२१३. ‘‘ये केचि, भिक्खवे, धम्मा कुसला कुसलभागिया कुसलपक्खिका, सब्बे ते योनिसोमनसिकारमूलका योनिसोमनसिकारसमोसरणा; योनिसोमनसिकारो तेसं धम्मानं अग्गमक्खायति। योनिसोमनसिकारसम्पन्नस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – सत्त बोज्झङ्गे भावेस्सति, सत्त बोज्झङ्गे बहुलीकरिस्सति।
‘‘कथञ्च, भिक्खवे, भिक्खु योनिसोमनसिकारसम्पन्नो सत्त बोज्झङ्गे भावेति, सत्त बोज्झङ्गे बहुलीकरोति? इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं…पे॰… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिम्। एवं खो, भिक्खवे , भिक्खु योनिसोमनसिकारसम्पन्नो सत्त बोज्झङ्गे भावेति, सत्त बोज्झङ्गे बहुलीकरोती’’ति। दुतियम्।

३. उपक्किलेससुत्तम्

२१४. ‘‘पञ्चिमे , भिक्खवे, जातरूपस्स उपक्किलेसा, येहि उपक्किलेसेहि उपक्किलिट्ठं जातरूपं न चेव मुदु होति न च कम्मनियं, न च पभस्सरं पभङ्गु च, न च सम्मा उपेति कम्माय। कतमे पञ्च? अयो, भिक्खवे, जातरूपस्स उपक्किलेसो, येन उपक्किलेसेन उपक्किलिट्ठं जातरूपं न चेव मुदु होति न च कम्मनियं, न च पभस्सरं पभङ्गु च, न च सम्मा उपेति कम्माय। लोहं, भिक्खवे, जातरूपस्स उपक्किलेसो, येन उपक्किलेसेन उपक्किलिट्ठं जातरूपं…पे॰… तिपु, भिक्खवे, जातरूपस्स उपक्किलेसो…पे॰… सीसं, भिक्खवे, जातरूपस्स उपक्किलेसो…पे॰… सज्झु, भिक्खवे, जातरूपस्स उपक्किलेसो, येन उपक्किलेसेन उपक्किलिट्ठं जातरूपं न चेव मुदु होति न च कम्मनियं, न च पभस्सरं पभङ्गु च, न च सम्मा उपेति कम्माय। इमे खो, भिक्खवे, पञ्च जातरूपस्स उपक्किलेसा, येहि उपक्किलेसेहि उपक्किलिट्ठं जातरूपं न चेव मुदु होति न च कम्मनियं, न च पभस्सरं पभङ्गु च, न च सम्मा उपेति कम्माय।
‘‘एवमेव खो, भिक्खवे, पञ्चिमे चित्तस्स उपक्किलेसा, येहि उपक्किलेसेहि उपक्किलिट्ठं चित्तं न चेव मुदु होति न च कम्मनियं, न च पभस्सरं पभङ्गु च, न च सम्मा समाधियति आसवानं खयाय। कतमे पञ्च? कामच्छन्दो, भिक्खवे, चित्तस्स उपक्किलेसो, येन उपक्किलेसेन उपक्किलिट्ठं चित्तं न चेव मुदु होति न च कम्मनियं, न च पभस्सरं पभङ्गु च, न च सम्मा समाधियति आसवानं खयाय…पे॰… इमे खो, भिक्खवे, पञ्च चित्तस्स उपेक्किलेसा, येहि उपक्किलेसेहि उपक्किलिट्ठं चित्तं न चेव मुदु होति न च कम्मनियं, न च पभस्सरं पभङ्गु च, न च सम्मा समाधियति आसवानं खयाया’’ति। ततियम्।

४. अनुपक्किलेससुत्तम्

२१५. ‘‘सत्तिमे , भिक्खवे, बोज्झङ्गा अनावरणा अनीवरणा चेतसो अनुपक्किलेसा भाविता बहुलीकता विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तन्ति । कतमे सत्त? सतिसम्बोज्झङ्गो, भिक्खवे, अनावरणो अनीवरणो चेतसो अनुपक्किलेसो भावितो बहुलीकतो विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तति…पे॰… उपेक्खासम्बोज्झङ्गो, भिक्खवे, अनावरणो अनीवरणो चेतसो अनुपक्किलेसो भावितो बहुलीकतो विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तति। इमे खो, भिक्खवे, सत्त बोज्झङ्गा अनावरणा अनीवरणा चेतसो अनुपक्किलेसा भाविता बहुलीकता विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तन्ती’’ति। चतुत्थम्।

५. अयोनिसोमनसिकारसुत्तम्

२१६. ‘‘अयोनिसो, भिक्खवे, मनसिकरोतो अनुप्पन्नो चेव कामच्छन्दो उप्पज्जति, उप्पन्नो च कामच्छन्दो भिय्योभावाय वेपुल्लाय संवत्तति; अनुप्पन्नो चेव ब्यापादो उप्पज्जति, उप्पन्नो च ब्यापादो भिय्योभावाय वेपुल्लाय संवत्तति; अनुप्पन्नञ्चेव थिनमिद्धं उप्पज्जति, उप्पन्नञ्च थिनमिद्धं भिय्योभावाय वेपुल्लाय संवत्तति; अनुप्पन्नञ्चेव उद्धच्चकुक्कुच्चं उप्पज्जति, उप्पन्नञ्च उद्धच्चकुक्कुच्चं भिय्योभावाय वेपुल्लाय संवत्तति; अनुप्पन्ना चेव विचिकिच्छा उप्पज्जति, उप्पन्ना च विचिकिच्छा भिय्योभावाय वेपुल्लाय संवत्तती’’ति। पञ्चमम्।

६. योनिसोमनसिकारसुत्तम्

२१७. ‘‘योनिसो च खो, भिक्खवे, मनसिकरोतो अनुप्पन्नो चेव सतिसम्बोज्झङ्गो उप्पज्जति, उप्पन्नो च सतिसम्बोज्झङ्गो भावनापारिपूरिं गच्छति…पे॰… अनुप्पन्नो चेव उपेक्खासम्बोज्झङ्गो उप्पज्जति, उप्पन्नो च उपेक्खासम्बोज्झङ्गो भावनापारिपूरिं गच्छती’’ति। छट्ठम्।

७. बुद्धिसुत्तम्

२१८. ‘‘सत्तिमे, भिक्खवे, बोज्झङ्गा भाविता बहुलीकता बुद्धिया अपरिहानाय संवत्तन्ति। कतमे सत्त? सतिसम्बोज्झङ्गो…पे॰… उपेक्खासम्बोज्झङ्गो। इमे खो, भिक्खवे, सत्त बोज्झङ्गा भाविता बहुलीकता बुद्धिया अपरिहानाय संवत्तन्ती’’ति। सत्तमम्।

८. आवरणनीवरणसुत्तम्

२१९. ‘‘पञ्चिमे, भिक्खवे, आवरणा नीवरणा चेतसो उपक्किलेसा पञ्ञाय दुब्बलीकरणा। कतमे पञ्च? कामच्छन्दो, भिक्खवे, आवरणो नीवरणो चेतसो उपक्किलेसो पञ्ञाय दुब्बलीकरणो। ब्यापादो, भिक्खवे, आवरणो नीवरणो चेतसो उपक्किलेसो पञ्ञाय दुब्बलीकरणो। थिनमिद्धं, भिक्खवे, आवरणं नीवरणं चेतसो उपक्किलेसं पञ्ञाय दुब्बलीकरणम्। उद्धच्चकुक्कुच्चं , भिक्खवे, आवरणं नीवरणं चेतसो उपक्किलेसं पञ्ञाय दुब्बलीकरणम्। विचिकिच्छा, भिक्खवे, आवरणा नीवरणा चेतसो उपक्किलेसा पञ्ञाय दुब्बलीकरणा। इमे खो, भिक्खवे, पञ्च आवरणा नीवरणा चेतसो उपक्किलेसा पञ्ञाय दुब्बलीकरणा।
‘‘सत्तिमे , भिक्खवे, बोज्झङ्गा अनावरणा अनीवरणा चेतसो अनुपक्किलेसा भाविता बहुलीकता विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तन्ति। कतमे सत्त? सतिसम्बोज्झङ्गो, भिक्खवे, अनावरणो अनीवरणो चेतसो अनुपक्किलेसो भावितो बहुलीकतो विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तति…पे॰… उपेक्खासम्बोज्झङ्गो, भिक्खवे, अनावरणो अनीवरणो चेतसो अनुपक्किलेसो भावितो बहुलीकतो विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तति। इमे खो, भिक्खवे, सत्त बोज्झङ्गा अनावरणा अनीवरणा चेतसो अनुपक्किलेसा भाविता बहुलीकता विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तन्तीति।
‘‘यस्मिं, भिक्खवे, समये अरियसावको अट्ठिं कत्वा मनसि कत्वा सब्बं चेतसो समन्नाहरित्वा ओहितसोतो धम्मं सुणाति, इमस्स पञ्च नीवरणा तस्मिं समये न होन्ति। सत्त बोज्झङ्गा तस्मिं समये भावनापारिपूरिं गच्छन्ति।
‘‘कतमे पञ्च नीवरणा तस्मिं समये न होन्ति? कामच्छन्दनीवरणं तस्मिं समये न होति, ब्यापादनीवरणं तस्मिं समये न होति, थिनमिद्धनीवरणं तस्मिं समये न होति, उद्धच्चकुक्कुच्चनीवरणं तस्मिं समये न होति, विचिकिच्छानीवरणं तस्मिं समये न होति। इमस्स पञ्च नीवरणा तस्मिं समये न होन्ति।
‘‘कतमे सत्त बोज्झङ्गा तस्मिं समये भावनापारिपूरिं गच्छन्ति ? सतिसम्बोज्झङ्गो तस्मिं समये भावनापारिपूरिं गच्छति…पे॰… उपेक्खासम्बोज्झङ्गो तस्मिं समये भावनापारिपूरिं गच्छति। इमे सत्त बोज्झङ्गा तस्मिं समये भावनापारिपूरिं गच्छन्ति। यस्मिं , भिक्खवे, समये अरियसावको अट्ठिं कत्वा मनसि कत्वा सब्बं चेतसो समन्नाहरित्वा ओहितसोतो धम्मं सुणाति, इमस्स पञ्च नीवरणा तस्मिं समये न होन्ति। इमे सत्त बोज्झङ्गा तस्मिं समये भावनापारिपूरिं गच्छन्ती’’ति। अट्ठमम्।

९. रुक्खसुत्तम्

२२०. ‘‘सन्ति, भिक्खवे, महारुक्खा अणुबीजा महाकाया रुक्खानं अज्झारुहा, येहि रुक्खा अज्झारूळ्हा ओभग्गविभग्गा विपतिता सेन्ति। कतमे च ते, भिक्खवे, महारुक्खा अणुबीजा महाकाया रुक्खानं अज्झारुहा, येहि रुक्खा अज्झारूळ्हा ओभग्गविभग्गा विपतिता सेन्ति [सेन्ति। सेय्यथिदं (कत्थचि)]? अस्सत्थो, निग्रोधो, पिलक्खो, उदुम्बरो, कच्छको, कपित्थनो – इमे खो ते, भिक्खवे, महारुक्खा अणुबीजा महाकाया रुक्खानं अज्झारुहा, येहि रुक्खा अज्झारूळ्हा ओभग्गविभग्गा विपतिता सेन्ति। एवमेव खो, भिक्खवे, इधेकच्चो कुलपुत्तो यादिसके कामे ओहाय अगारस्मा अनगारियं पब्बजितो होति, सो तादिसकेहि कामेहि ततो वा पापिट्ठतरेहि ओभग्गविभग्गो विपतितो सेति।
‘‘पञ्चिमे, भिक्खवे, आवरणा नीवरणा चेतसो अज्झारुहा पञ्ञाय दुब्बलीकरणा। कतमे पञ्च? कामच्छन्दो, भिक्खवे, आवरणो नीवरणो चेतसो अज्झारुहो पञ्ञाय दुब्बलीकरणो। ब्यापादो, भिक्खवे, आवरणो नीवरणो चेतसो अज्झारुहो पञ्ञाय दुब्बलीकरणो। थिनमिद्धं, भिक्खवे, आवरणं नीवरणं चेतसो अज्झारुहं पञ्ञाय दुब्बलीकरणम्। उद्धच्चकुक्कुच्चं, भिक्खवे, आवरणं नीवरणं चेतसो अज्झारुहं पञ्ञाय दुब्बलीकरणम्। विचिकिच्छा, भिक्खवे, आवरणा नीवरणा चेतसो अज्झारुहा पञ्ञाय दुब्बलीकरणा। इमे खो, भिक्खवे , पञ्च आवरणा नीवरणा चेतसो अज्झारुहा पञ्ञाय दुब्बलीकरणा।
‘‘सत्तिमे , भिक्खवे, बोज्झङ्गा अनावरणा अनीवरणा चेतसो अनज्झारुहा भाविता बहुलीकता विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तन्ति। कतमे सत्त? सतिसम्बोज्झङ्गो, भिक्खवे, अनावरणो अनीवरणो चेतसो अनज्झारुहो भावितो बहुलीकतो विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तति…पे॰… उपेक्खासम्बोज्झङ्गो, भिक्खवे, अनावरणो अनीवरणो चेतसो अनज्झारुहो भावितो बहुलीकतो विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तति। इमे खो, भिक्खवे, सत्त बोज्झङ्गा अनावरणा अनीवरणा चेतसो अनज्झारुहा भाविता बहुलीकता विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तन्ती’’ति। नवमम्।

१०. नीवरणसुत्तम्

२२१. ‘‘पञ्चिमे, भिक्खवे, नीवरणा अन्धकरणा अचक्खुकरणा अञ्ञाणकरणा पञ्ञानिरोधिका विघातपक्खिया अनिब्बानसंवत्तनिका। कतमे पञ्च? कामच्छन्दनीवरणं, भिक्खवे, अन्धकरणं अचक्खुकरणं अञ्ञाणकरणं पञ्ञानिरोधिकं विघातपक्खियं अनिब्बानसंवत्तनिकम्। ब्यापादनीवरणं, भिक्खवे…पे॰… थिनमिद्धनीवरणं, भिक्खवे… उद्धच्चकुक्कुच्चनीवरणं, भिक्खवे… विचिकिच्छानीवरणं, भिक्खवे, अन्धकरणं अचक्खुकरणं अञ्ञाणकरणं पञ्ञानिरोधिकं विघातपक्खियं अनिब्बानसंवत्तनिकम्। इमे खो, भिक्खवे, पञ्च नीवरणा अन्धकरणा अचक्खुकरणा अञ्ञाणकरणा पञ्ञानिरोधिका विघातपक्खिया अनिब्बानसंवत्तनिका।
‘‘सत्तिमे, भिक्खवे, बोज्झङ्गा चक्खुकरणा ञाणकरणा पञ्ञाबुद्धिया अविघातपक्खिया निब्बानसंवत्तनिका। कतमे सत्त? सतिसम्बोज्झङ्गो, भिक्खवे, चक्खुकरणो ञाणकरणो पञ्ञाबुद्धियो अविघातपक्खियो निब्बानसंवत्तनिको…पे॰… उपेक्खासम्बोज्झङ्गो, भिक्खवे, चक्खुकरणो ञाणकरणो पञ्ञाबुद्धियो अविघातपक्खियो निब्बानसंवत्तनिको। इमे खो, भिक्खवे , सत्त बोज्झङ्गा चक्खुकरणा ञाणकरणा पञ्ञाबुद्धिया अविघातपक्खिया निब्बानसंवत्तनिका’’ति। दसमम्।
नीवरणवग्गो चतुत्थो।
तस्सुद्दानं –
द्वे कुसला किलेसा च, द्वे योनिसो च बुद्धि च।
आवरणा नीवरणा रुक्खं, नीवरणञ्च ते दसाति॥