१. हिमवन्तसुत्तम्
१८२. सावत्थिनिदानम्। ‘‘सेय्यथापि, भिक्खवे, हिमवन्तं पब्बतराजानं निस्साय नागा कायं वड्ढेन्ति, बलं गाहेन्ति; ते तत्थ कायं वड्ढेत्वा बलं गाहेत्वा कुसोब्भे ओतरन्ति, कुसोब्भे ओतरित्वा महासोब्भे ओतरन्ति, महासोब्भे ओतरित्वा कुन्नदियो ओतरन्ति, कुन्नदियो ओतरित्वा महानदियो ओतरन्ति, महानदियो ओतरित्वा महासमुद्दसागरं ओतरन्ति; ते तत्थ महन्तत्तं वेपुल्लत्तं आपज्जन्ति कायेन; एवमेव खो, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय सत्त बोज्झङ्गे भावेन्तो सत्त बोज्झङ्गे बहुलीकरोन्तो महन्तत्तं वेपुल्लत्तं पापुणाति धम्मेसु। कथञ्च, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय सत्त बोज्झङ्गे भावेन्तो सत्त बोज्झङ्गे बहुलीकरोन्तो महन्तत्तं वेपुल्लत्तं पापुणाति धम्मेसूति? इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं; धम्मविचयसम्बोज्झङ्गं भावेति…पे॰… वीरियसम्बोज्झङ्गं भावेति…पे॰… पीतिसम्बोज्झङ्गं भावेति…पे॰… पस्सद्धिसम्बोज्झङ्गं भावेति…पे॰… समाधिसम्बोज्झङ्गं भावेति…पे॰… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिम्। एवं खो, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय सत्त बोज्झङ्गे भावेन्तो सत्त बोज्झङ्गे बहुलीकरोन्तो महन्तत्तं वेपुल्लत्तं पापुणाति धम्मेसू’’ति। पठमम्।
२. कायसुत्तम्
१८३. सावत्थिनिदानम्। ‘‘सेय्यथापि, भिक्खवे, अयं कायो आहारट्ठितिको, आहारं पटिच्च तिट्ठति, अनाहारो नो तिट्ठति; एवमेव खो, भिक्खवे, पञ्च नीवरणा आहारट्ठितिका, आहारं पटिच्च तिट्ठन्ति, अनाहारा नो तिट्ठन्ति।
‘‘को च, भिक्खवे, आहारो अनुप्पन्नस्स वा कामच्छन्दस्स उप्पादाय, उप्पन्नस्स वा कामच्छन्दस्स भिय्योभावाय वेपुल्लाय? अत्थि, भिक्खवे, सुभनिमित्तम्। तत्थ अयोनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा कामच्छन्दस्स उप्पादाय, उप्पन्नस्स वा कामच्छन्दस्स भिय्योभावाय वेपुल्लाय।
‘‘को च, भिक्खवे, आहारो अनुप्पन्नस्स वा ब्यापादस्स उप्पादाय, उप्पन्नस्स वा ब्यापादस्स भिय्योभावाय वेपुल्लाय? अत्थि, भिक्खवे, पटिघनिमित्तम्। तत्थ अयोनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा ब्यापादस्स उप्पादाय, उप्पन्नस्स वा ब्यापादस्स भिय्योभावाय वेपुल्लाय।
‘‘को च, भिक्खवे, आहारो अनुप्पन्नस्स वा थिनमिद्धस्स उप्पादाय, उप्पन्नस्स वा थिनमिद्धस्स भिय्योभावाय वेपुल्लाय? अत्थि , भिक्खवे, अरति तन्दि विजम्भिता भत्तसम्मदो चेतसो च लीनत्तम्। तत्थ अयोनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा थिनमिद्धस्स उप्पादाय, उप्पन्नस्स वा थिनमिद्धस्स भिय्योभावाय वेपुल्लाय।
‘‘को च, भिक्खवे, आहारो अनुप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स उप्पादाय, उप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स भिय्योभावाय वेपुल्लाय? अत्थि, भिक्खवे, चेतसो अवूपसमो। तत्थ अयोनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स उप्पादाय, उप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स भिय्योभावाय वेपुल्लाय।
‘‘को च, भिक्खवे, आहारो अनुप्पन्नाय वा विचिकिच्छाय उप्पादाय, उप्पन्नाय वा विचिकिच्छाय भिय्योभावाय वेपुल्लाय? अत्थि, भिक्खवे, विचिकिच्छाट्ठानीया धम्मा। तत्थ अयोनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नाय वा विचिकिच्छाय उप्पादाय, उप्पन्नाय वा विचिकिच्छाय भिय्योभावाय वेपुल्लाय।
‘‘सेय्यथापि, भिक्खवे, अयं कायो आहारट्ठितिको, आहारं पटिच्च तिट्ठति, अनाहारो नो तिट्ठति; एवमेव खो, भिक्खवे, इमे पञ्च नीवरणा आहारट्ठितिका, आहारं पटिच्च तिट्ठन्ति, अनाहारा नो तिट्ठन्ति।
‘‘सेय्यथापि , भिक्खवे, अयं कायो आहारट्ठितिको, आहारं पटिच्च तिट्ठति, अनाहारो नो तिट्ठति; एवमेव खो, भिक्खवे, सत्त बोज्झङ्गा आहारट्ठितिका, आहारं पटिच्च तिट्ठन्ति, अनाहारा नो तिट्ठन्ति।
‘‘को च, भिक्खवे, आहारो अनुप्पन्नस्स वा सतिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा सतिसम्बोज्झङ्गस्स भावनाय पारिपूरिया? अत्थि, भिक्खवे, सतिसम्बोज्झङ्गट्ठानीया धम्मा। तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा सतिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा सतिसम्बोज्झङ्गस्स भावनाय पारिपूरिया।
‘‘को च, भिक्खवे, आहारो अनुप्पन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स भावनाय पारिपूरिया? अत्थि, भिक्खवे, कुसलाकुसला धम्मा, सावज्जानवज्जा धम्मा, हीनपणीता धम्मा, कण्हसुक्कसप्पटिभागा धम्मा। तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स भावनाय पारिपूरिया।
‘‘को च, भिक्खवे, आहारो अनुप्पन्नस्स वा वीरियसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा वीरियसम्बोज्झङ्गस्स भावनाय पारिपूरिया? अत्थि, भिक्खवे, आरम्भधातु [आरब्भधातु (स्या॰ क॰)] निक्कमधातु परक्कमधातु। तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा वीरियसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा वीरियसम्बोज्झङ्गस्स भावनाय पारिपूरिया।
‘‘को च, भिक्खवे, आहारो अनुप्पन्नस्स वा पीतिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा पीतिसम्बोज्झङ्गस्स भावनाय पारिपूरिया? अत्थि, भिक्खवे, पीतिसम्बोज्झङ्गट्ठानीया धम्मा। तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा पीतिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा पीतिसम्बोज्झङ्गस्स भावनाय पारिपूरिया।
‘‘को च, भिक्खवे, आहारो अनुप्पन्नस्स वा पस्सद्धिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा पस्सद्धिसम्बोज्झङ्गस्स भावनाय पारिपूरिया? अत्थि, भिक्खवे , कायपस्सद्धि, चित्तपस्सद्धि। तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा पस्सद्धिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा पस्सद्धिसम्बोज्झङ्गस्स भावनाय पारिपूरिया।
‘‘को च, भिक्खवे, आहारो अनुप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स भावनाय पारिपूरिया? अत्थि, भिक्खवे, समथनिमित्तं [समाधिनिमित्तं (स्या॰)] अब्यग्गनिमित्तम्। तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स भावनाय पारिपूरिया।
‘‘को च, भिक्खवे, आहारो अनुप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स भावनाय पारिपूरिया? अत्थि, भिक्खवे, उपेक्खासम्बोज्झङ्गट्ठानीया धम्मा। तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स भावनाय पारिपूरिया।
‘‘सेय्यथापि, भिक्खवे, अयं कायो आहारट्ठितिको, आहारं पटिच्च तिट्ठति, अनाहारो नो तिट्ठति; एवमेव खो, भिक्खवे, इमे सत्त बोज्झङ्गा आहारट्ठितिका, आहारं पटिच्च तिट्ठन्ति, अनाहारा नो तिट्ठन्ती’’ति। दुतियम्।
३. सीलसुत्तम्
१८४. ‘‘ये ते, भिक्खवे, भिक्खू सीलसम्पन्ना समाधिसम्पन्ना ञाणसम्पन्ना विमुत्तिसम्पन्ना विमुत्तिञाणदस्सनसम्पन्ना, दस्सनम्पाहं, भिक्खवे, तेसं भिक्खूनं बहुकारं [बहूपकारं (स्या॰)] वदामि; सवनम्पाहं, भिक्खवे, तेसं भिक्खूनं बहुकारं वदामि; उपसङ्कमनम्पाहं, भिक्खवे, तेसं भिक्खूनं बहुकारं वदामि; पयिरुपासनम्पाहं, भिक्खवे, तेसं भिक्खूनं बहुकारं वदामि; अनुस्सतिम्पाहं, भिक्खवे, तेसं भिक्खूनं बहुकारं वदामि; अनुपब्बज्जम्पाहं, भिक्खवे, तेसं भिक्खूनं बहुकारं वदामि। तं किस्स हेतु? तथारूपानं, भिक्खवे, भिक्खूनं धम्मं सुत्वा द्वयेन वूपकासेन वूपकट्ठो [द्वयेन वूपकट्ठो (सी॰ स्या॰)] विहरति – कायवूपकासेन च चित्तवूपकासेन च। सो तथा वूपकट्ठो विहरन्तो तं धम्मं अनुस्सरति अनुवितक्केति।
‘‘यस्मिं समये, भिक्खवे, भिक्खु तथा वूपकट्ठो विहरन्तो तं धम्मं अनुस्सरति अनुवितक्केति, सतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति; सतिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति; सतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति। सो तथा सतो विहरन्तो तं धम्मं पञ्ञाय पविचिनति पविचरति परिवीमंसमापज्जति।
‘‘यस्मिं समये, भिक्खवे, भिक्खु तथा सतो विहरन्तो तं धम्मं पञ्ञाय पविचिनति पविचरति परिवीमंसमापज्जति, धम्मविचयसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति; धम्मविचयसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति; धम्मविचयसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति। तस्स तं धम्मं पञ्ञाय पविचिनतो पविचरतो परिवीमंसमापज्जतो आरद्धं होति वीरियं असल्लीनम्।
‘‘यस्मिं समये, भिक्खवे, भिक्खुनो तं धम्मं पञ्ञाय पविचिनतो पविचरतो परिवीमंसमापज्जतो आरद्धं होति वीरियं असल्लीनं, वीरियसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति; वीरियसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति; वीरियसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति। आरद्धवीरियस्स उप्पज्जति पीति निरामिसा।
‘‘यस्मिं समये, भिक्खवे, भिक्खुनो आरद्धवीरियस्स उप्पज्जति पीति निरामिसा, पीतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति; पीतिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति; पीतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति। पीतिमनस्स कायोपि पस्सम्भति, चित्तम्पि पस्सम्भति।
‘‘यस्मिं समये, भिक्खवे, भिक्खुनो पीतिमनस्स कायोपि पस्सम्भति चित्तम्पि पस्सम्भति, पस्सद्धिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति; पस्सद्धिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति; पस्सद्धिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति। पस्सद्धकायस्स सुखिनो चित्तं समाधियति।
‘‘यस्मिं समये, भिक्खवे, भिक्खुनो पस्सद्धकायस्स सुखिनो चित्तं समाधियति, समाधिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति ; समाधिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति; समाधिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति। सो तथासमाहितं चित्तं साधुकं अज्झुपेक्खिता होति।
‘‘यस्मिं समये, भिक्खवे, भिक्खु तथासमाहितं चित्तं साधुकं अज्झुपेक्खिता होति, उपेक्खासम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति; उपेक्खासम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति; उपेक्खासम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति।
‘‘एवं भावितेसु खो, भिक्खवे, सत्तसु सम्बोज्झङ्गेसु एवं बहुलीकतेसु सत्त फला सत्तानिसंसा पाटिकङ्खा। कतमे सत्त फला सत्तानिसंसा? दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति। नो चे दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति, अथ मरणकाले अञ्ञं आराधेति। नो चे दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति, नो चे मरणकाले अञ्ञं आराधेति, अथ पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति। नो चे दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति, नो चे मरणकाले अञ्ञं आराधेति, नो चे पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति, अथ पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया उपहच्चपरिनिब्बायी होति। नो चे दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति, नो चे मरणकाले अञ्ञं आराधेति, नो चे पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति, नो चे पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया उपहच्चपरिनिब्बायी होति, अथ पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया असङ्खारपरिनिब्बायी होति। नो चे दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति, नो चे मरणकाले अञ्ञं आराधेति, नो चे पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति, नो चे पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया उपहच्चपरिनिब्बायी होति, नो चे पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया असङ्खारपरिनिब्बायी होति, अथ पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ससङ्खारपरिनिब्बायी होति। नो चे दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति, नो चे मरणकाले अञ्ञं आराधेति, नो चे पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति , नो चे पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया उपहच्चपरिनिब्बायी होति, नो चे पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया असङ्खारपरिनिब्बायी होति, नो चे पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ससङ्खारपरिनिब्बायी होति, अथ पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया उद्धंसोतो होति अकनिट्ठगामी। एवं भावितेसु खो, भिक्खवे, सत्तसु बोज्झङ्गेसु एवं बहुलीकतेसु इमे सत्त फला सत्तानिसंसा पाटिकङ्खा’’ति। ततियम्।
४. वत्थसुत्तम्
१८५. एकं समयं आयस्मा सारिपुत्तो सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘आवुसो, भिक्खवो’’ति! ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुम्। आयस्मा सारिपुत्तो एतदवोच –
‘‘सत्तिमे, आवुसो, बोज्झङ्गा। कतमे सत्त? सतिसम्बोज्झङ्गो, धम्मविचयसम्बोज्झङ्गो, वीरियसम्बोज्झङ्गो, पीतिसम्बोज्झङ्गो, पस्सद्धिसम्बोज्झङ्गो, समाधिसम्बोज्झङ्गो, उपेक्खासम्बोज्झङ्गो – इमे खो, आवुसो, सत्त बोज्झङ्गा। इमेसं ख्वाहं, आवुसो, सत्तन्नं बोज्झङ्गानं येन येन बोज्झङ्गेन आकङ्खामि पुब्बण्हसमयं विहरितुं, तेन तेन बोज्झङ्गेन पुब्बण्हसमयं विहरामि; येन येन बोज्झङ्गेन आकङ्खामि मज्झन्हिकं समयं विहरितुं, तेन तेन बोज्झङ्गेन मज्झन्हिकं समयं विहरामि; येन येन बोज्झङ्गेन आकङ्खामि सायन्हसमयं विहरितुं, तेन तेन बोज्झङ्गेन सायन्हसमयं विहरामि। सतिसम्बोज्झङ्गो इति चे मे, आवुसो, होति, ‘अप्पमाणो’ति मे होति, ‘सुसमारद्धो’ति मे होति, तिट्ठन्तञ्च नं ‘तिट्ठती’ति पजानामि। सचेपि मे चवति, ‘इदप्पच्चया मे चवती’ति पजानामि…पे॰… उपेक्खासम्बोज्झङ्गो इति चे मे, आवुसो, होति, ‘अप्पमाणो’ति मे होति, ‘सुसमारद्धो’ति मे होति, तिट्ठन्तञ्च नं ‘तिट्ठती’ति पजानामि। सचेपि मे चवति, ‘इदप्पच्चया मे चवती’ति पजानामि।
‘‘सेय्यथापि, आवुसो, रञ्ञो वा राजमहामत्तस्स वा नानारत्तानं दुस्सानं दुस्सकरण्डको पूरो अस्स। सो यञ्ञदेव दुस्सयुगं आकङ्खेय्य पुब्बण्हसमयं पारुपितुं, तं तदेव दुस्सयुगं पुब्बण्हसमयं पारुपेय्य; यञ्ञदेव दुस्सयुगं आकङ्खेय्य मज्झन्हिकं समयं पारुपितुं, तं तदेव दुस्सयुगं मज्झन्हिकं समयं पारुपेय्य; यञ्ञदेव दुस्सयुगं आकङ्खेय्य सायन्हसमयं पारुपितुं, तं तदेव दुस्सयुगं सायन्हसमयं पारुपेय्य। एवमेव ख्वाहं, आवुसो, इमेसं सत्तन्नं बोज्झङ्गानं येन येन बोज्झङ्गेन आकङ्खामि पुब्बण्हसमयं विहरितुं, तेन तेन बोज्झङ्गेन पुब्बण्हसमयं विहरामि; येन येन बोज्झङ्गेन आकङ्खामि मज्झन्हिकं समयं विहरितुं, तेन तेन बोज्झङ्गेन मज्झन्हिकं समयं विहरामि; येन येन बोज्झङ्गेन आकङ्खामि सायन्हसमयं विहरितुं, तेन तेन बोज्झङ्गेन सायन्हसमयं विहरामि। सतिसम्बोज्झङ्गो इति चे मे, आवुसो, होति, ‘अप्पमाणो’ति मे होति, ‘सुसमारद्धो’ति मे होति, तिट्ठन्तञ्च नं ‘तिट्ठती’ति पजानामि। सचेपि मे चवति, ‘इदप्पच्चया मे चवती’ति पजानामि…पे॰… उपेक्खासम्बोज्झङ्गो इति चे मे, आवुसो, होति, ‘अप्पमाणो’ति मे होति, ‘सुसमारद्धो’ति मे होति, तिट्ठन्तञ्च नं ‘तिट्ठती’ति पजानामि। सचेपि मे चवति, ‘इदप्पच्चया मे चवती’ति पजानामी’’ति। चतुत्थम्।
५. भिक्खुसुत्तम्
१८६. सावत्थिनिदानम्। अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि…पे॰… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘‘बोज्झङ्गा, बोज्झङ्गा’ति, भन्ते, वुच्चन्ति। कित्तावता नु खो, भन्ते, ‘बोज्झङ्गा’ति वुच्चन्ती’’ति? ‘‘बोधाय संवत्तन्तीति खो, भिक्खु, तस्मा ‘बोज्झङ्गा’ति वुच्चन्ति। इध, भिक्खु, सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे॰… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिम्। तस्सिमे सत्त बोज्झङ्गे भावयतो कामासवापि चित्तं विमुच्चति , भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति। विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति। बोधाय संवत्तन्तीति, भिक्खु, तस्मा ‘बोज्झङ्गा’ति वुच्चन्ती’’ति। पञ्चमम्।
६. कुण्डलियसुत्तम्
१८७. एकं समयं भगवा साकेते विहरति अञ्जनवने मिगदाये। अथ खो कुण्डलियो परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो कुण्डलियो परिब्बाजको भगवन्तं एतदवोच – ‘‘अहमस्मि, भो गोतम, आरामनिस्सयी [आरामनिसादी (सी॰), आरामनियादी (स्या॰)] परिसावचरो। तस्स मय्हं, भो गोतम, पच्छाभत्तं भुत्तपातरासस्स अयमाचारो [अयमाहारो (स्या॰ क॰)] होति – आरामेन आरामं उय्यानेन उय्यानं अनुचङ्कमामि अनुविचरामि। सो तत्थ पस्सामि एके समणब्राह्मणे इतिवादप्पमोक्खानिसंसञ्चेव कथं कथेन्ते उपारम्भानिसंसञ्च – ‘भवं पन गोतमो किमानिसंसो विहरती’’’ति? ‘‘विज्जाविमुत्तिफलानिसंसो खो, कुण्डलिय, तथागतो विहरती’’ति।
‘‘कतमे पन, भो गोतम, धम्मा भाविता बहुलीकता विज्जाविमुत्तिं परिपूरेन्ती’’ति? ‘‘सत्त खो, कुण्डलिय, बोज्झङ्गा भाविता बहुलीकता विज्जाविमुत्तिं परिपूरेन्ती’’ति। ‘‘कतमे पन, भो गोतम, धम्मा भाविता बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ती’’ति? ‘‘चत्तारो खो, कुण्डलिय, सतिपट्ठाना भाविता बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ती’’ति । ‘‘कतमे पन, भो गोतम, धम्मा भाविता, बहुलीकता चत्तारो सतिपट्ठाने परिपूरेन्ती’’ति? ‘‘तीणि खो, कुण्डलिय, सुचरितानि भावितानि बहुलीकतानि चत्तारो सतिपट्ठाने परिपूरेन्ती’’ति। ‘‘कतमे पन, भो गोतम, धम्मा भाविता बहुलीकता तीणि सुचरितानि परिपूरेन्ती’’ति? ‘‘इन्द्रियसंवरो खो, कुण्डलिय, भावितो बहुलीकतो तीणि सुचरितानि परिपूरेती’’ति।
‘‘कथं भावितो च, कुण्डलिय, इन्द्रियसंवरो कथं बहुलीकतो तीणि सुचरितानि परिपूरेतीति? इध, कुण्डलिय, भिक्खु चक्खुना रूपं दिस्वा मनापं नाभिज्झति नाभिहंसति, न रागं जनेति। तस्स ठितो च कायो होति, ठितं चित्तं अज्झत्तं सुसण्ठितं सुविमुत्तम्। चक्खुना खो पनेव रूपं दिस्वा अमनापं न मङ्कु होति अप्पतिट्ठितचित्तो अदीनमानसो अब्यापन्नचेतसो। तस्स ठितो च कायो होति ठितं चित्तं अज्झत्तं सुसण्ठितं सुविमुत्तम्।
‘‘पुन चपरं, कुण्डलिय, भिक्खु सोतेन सद्दं सुत्वा…पे॰… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा…पे॰… मनसा धम्मं विञ्ञाय मनापं नाभिज्झति नाभिहंसति, न रागं जनेति। तस्स ठितो च कायो होति, ठितं चित्तं अज्झत्तं सुसण्ठितं सुविमुत्तम्। मनसा खो पनेव धम्मं विञ्ञाय अमनापं न मङ्कु होति अप्पतिट्ठितचित्तो अदीनमानसो अब्यापन्नचेतसो। तस्स ठितो च कायो होति, ठितं चित्तं अज्झत्तं सुसण्ठितं सुविमुत्तम्।
‘‘यतो खो, कुण्डलिय, भिक्खुनो चक्खुना रूपं दिस्वा मनापामनापेसु रूपेसु ठितो च कायो होति, ठितं चित्तं अज्झत्तं सुसण्ठितं सुविमुत्तम्। सोतेन सद्दं सुत्वा…पे॰… घानेन गन्धं घायित्वा…पे॰… जिव्हाय रसं सायित्वा…पे॰… कायेन फोट्ठब्बं फुसित्वा…पे॰… मनसा धम्मं विञ्ञाय मनापामनापेसु धम्मेसु ठितो च कायो होति, ठितं चित्तं अज्झत्तं सुसण्ठितं सुविमुत्तम्। एवं भावितो खो, कुण्डलिय, इन्द्रियसंवरो एवं बहुलीकतो तीणि सुचरितानि परिपूरेति।
‘‘कथं भावितानि च, कुण्डलिय, तीणि सुचरितानि कथं बहुलीकतानि चत्तारो सतिपट्ठाने परिपूरेन्ति? इध, कुण्डलिय, भिक्खु कायदुच्चरितं पहाय कायसुचरितं भावेति, वचीदुच्चरितं पहाय वचीसुचरितं भावेति, मनोदुच्चरितं पहाय मनोसुचरितं भावेति। एवं भावितानि खो, कुण्डलिय, तीणि सुचरितानि एवं बहुलीकतानि चत्तारो सतिपट्ठाने परिपूरेन्ति।
‘‘कथं भाविता च, कुण्डलिय, चत्तारो सतिपट्ठाना कथं बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ति? इध, कुण्डलिय, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे॰… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सम्। एवं भाविता खो, कुण्डलिय, चत्तारो सतिपट्ठाना एवं बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ति।
‘‘कथं भाविता च, कुण्डलिय, सत्त बोज्झङ्गा कथं बहुलीकता विज्जाविमुत्तिं परिपूरेन्ति? इध, कुण्डलिय, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे॰… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिम्। एवं भाविता खो, कुण्डलिय, सत्त बोज्झङ्गा एवं बहुलीकता विज्जाविमुत्तिं परिपूरेन्ती’’ति।
एवं वुत्ते कुण्डलियो परिब्बाजको भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य, चक्खुमन्तो रूपानि दक्खन्तीति; एवमेव भोता गोतमेन अनेकपरियायेन धम्मो पकासितो। एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च। उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति। छट्ठम्।
७. कूटागारसुत्तम्
१८८. ‘‘सेय्यथापि , भिक्खवे, कूटागारस्स या काचि गोपानसियो, सब्बा ता कूटनिन्ना कूटपोणा कूटपब्भारा; एवमेव खो, भिक्खवे, भिक्खु सत्त बोज्झङ्गे भावेन्तो सत्त बोज्झङ्गे बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो।
‘‘कथञ्च , भिक्खवे, भिक्खु सत्त बोज्झङ्गे भावेन्तो सत्त बोज्झङ्गे बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो ? इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे॰… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिम्। एवं खो, भिक्खवे, भिक्खु सत्त बोज्झङ्गे भावेन्तो सत्त बोज्झङ्गे बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति। सत्तमम्।
८. उपवानसुत्तम्
१८९. एकं समयं आयस्मा च उपवानो आयस्मा च सारिपुत्तो कोसम्बियं विहरन्ति घोसितारामे। अथ खो आयस्मा सारिपुत्तो सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा उपवानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता उपवानेन सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो आयस्मन्तं उपवानं एतदवोच –
‘‘जानेय्य नु खो, आवुसो उपवान, भिक्खु ‘पच्चत्तं योनिसोमनसिकारा एवं सुसमारद्धा मे सत्त बोज्झङ्गा फासुविहाराय संवत्तन्ती’’’ति? ‘‘जानेय्य खो, आवुसो सारिपुत्त , भिक्खु ‘पच्चत्तं योनिसोमनसिकारा एवं सुसमारद्धा मे सत्त बोज्झङ्गा फासुविहाराय संवत्तन्ती’’’ति।
‘‘सतिसम्बोज्झङ्गं खो, आवुसो, भिक्खु आरब्भमानो पजानाति ‘चित्तञ्च मे सुविमुत्तं, थिनमिद्धञ्च मे सुसमूहतं, उद्धच्चकुक्कुच्चञ्च मे सुप्पटिविनीतं, आरद्धञ्च मे वीरियं, अट्ठिंकत्वा मनसि करोमि, नो च लीन’न्ति…पे॰… उपेक्खासम्बोज्झङ्गं आवुसो, भिक्खु आरब्भमानो पजानाति ‘चित्तञ्च मे सुविमुत्तं, थिनमिद्धञ्च मे सुसमूहतं, उद्धच्चकुक्कुच्चञ्च मे सुप्पटिविनीतं, आरद्धञ्च मे वीरियं, अट्ठिंकत्वा मनसि करोमि, नो च लीन’न्ति। एवं खो, आवुसो सारिपुत्त, भिक्खु जानेय्य ‘पच्चत्तं योनिसोमनसिकारा एवं सुसमारद्धा मे सत्त बोज्झङ्गा फासुविहाराय संवत्तन्ती’’ति। अट्ठमम्।
९. पठमउप्पन्नसुत्तम्
१९०. ‘‘सत्तिमे, भिक्खवे, बोज्झङ्गा भाविता बहुलीकता अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र तथागतस्स पातुभावा अरहतो सम्मासम्बुद्धस्स। कतमे सत्त? सतिसम्बोज्झङ्गो…पे॰… उपेक्खासम्बोज्झङ्गो – इमे खो, भिक्खवे, सत्त बोज्झङ्गा भाविता बहुलीकता अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र तथागतस्स पातुभावा अरहतो सम्मासम्बुद्धस्सा’’ति। नवमम्।
१०. दुतियउप्पन्नसुत्तम्
१९१. ‘‘सत्तिमे, भिक्खवे, बोज्झङ्गा भाविता बहुलीकता अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र सुगतविनया। कतमे सत्त? सतिसम्बोज्झङ्गो…पे॰… उपेक्खासम्बोज्झङ्गो – इमे खो, भिक्खवे, सत्त बोज्झङ्गा भाविता बहुलीकता अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र सुगतविनया’’ति। दसमम्।
पब्बतवग्गो पठमो।
तस्सुद्दानं –
हिमवन्तं कायं सीलं, वत्थं भिक्खु च कुण्डलि।
कूटञ्च उपवानञ्च, उप्पन्ना अपरे दुवेति॥