१. ओघसुत्तम्
१७२. सावत्थिनिदानम्। ‘‘चत्तारोमे , भिक्खवे, ओघा। कतमे चत्तारो? कामोघो, भवोघो, दिट्ठोघो, अविज्जोघो – इमे खो, भिक्खवे, चत्तारो ओघा। इमेसं खो, भिक्खवे, चतुन्नं ओघानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे॰… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति। (यथा एसना, एवं सब्बं वित्थारेतब्बम्।) पठमम्।
२. योगसुत्तम्
१७३. ‘‘चत्तारोमे, भिक्खवे, योगा। कतमे चत्तारो? कामयोगो, भवयोगो, दिट्ठियोगो अविज्जायोगो – इमे खो, भिक्खवे, चत्तारो योगा। इमेसं खो, भिक्खवे, चतुन्नं योगानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे॰… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति। दुतियम्।
३. उपादानसुत्तम्
१७४. ‘‘चत्तारिमानि , भिक्खवे, उपादानानि। कतमानि चत्तारि? कामुपादानं, दिट्ठुपादानं, सीलब्बतुपादानं, अत्तवादुपादानं – इमानि खो, भिक्खवे, चत्तारि उपादानानि। इमेसं खो, भिक्खवे, चतुन्नं उपादानानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे॰… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति। ततियम्।
४. गन्थसुत्तम्
१७५. ‘‘चत्तारोमे , भिक्खवे, गन्था। कतमे चत्तारो? अभिज्झा कायगन्थो, ब्यापादो कायगन्थो, सीलब्बतपरामासो कायगन्थो, इदंसच्चाभिनिवेसो कायगन्थो – इमे खो, भिक्खवे, चत्तारो गन्था। इमेसं खो, भिक्खवे, चतुन्नं गन्थानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे॰… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति। चतुत्थम्।
५. अनुसयसुत्तम्
१७६. ‘‘सत्तिमे, भिक्खवे, अनुसया। कतमे सत्त? कामरागानुसयो, पटिघानुसयो, दिट्ठानुसयो , विचिकिच्छानुसयो, मानानुसयो, भवरागानुसयो, अविज्जानुसयो – इमे खो, भिक्खवे, सत्तानुसया। इमेसं खो, भिक्खवे, सत्तन्नं अनुसयानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे॰… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति। पञ्चमम्।
६. कामगुणसुत्तम्
१७७. ‘‘पञ्चिमे, भिक्खवे, कामगुणा। कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या सद्दा…पे॰… घानविञ्ञेय्या गन्धा…पे॰… जिव्हाविञ्ञेय्या रसा…पे॰… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया – इमे खो, भिक्खवे, पञ्च कामगुणा। इमेसं खो, भिक्खवे, पञ्चन्नं कामगुणानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे॰… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति। छट्ठम्।
७. नीवरणसुत्तम्
१७८. ‘‘पञ्चिमानि , भिक्खवे, नीवरणानि। कतमानि पञ्च? कामच्छन्दनीवरणं, ब्यापादनीवरणं, थिनमिद्धनीवरणं, उद्धच्चकुक्कुच्चनीवरणं, विचिकिच्छानीवरणं – इमानि खो, भिक्खवे, पञ्च नीवरणानि। इमेसं खो, भिक्खवे, पञ्चन्नं नीवरणानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे॰… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति। सत्तमम्।
८. उपादानक्खन्धसुत्तम्
१७९. ‘‘पञ्चिमे, भिक्खवे, उपादानक्खन्धा। कतमे पञ्च? सेय्यथिदं – रूपुपादानक्खन्धो , वेदनुपादानक्खन्धो , सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो। इमे खो, भिक्खवे, पञ्चुपादानक्खन्धा। इमेसं खो, भिक्खवे, पञ्चन्नं उपादानक्खन्धानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे॰… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति। अट्ठमम्।
९. ओरम्भागियसुत्तम्
१८०. ‘‘पञ्चिमानि, भिक्खवे, ओरम्भागियानि संयोजनानि। कतमानि पञ्च? सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो, कामच्छन्दो, ब्यापादो – इमानि खो, भिक्खवे, पञ्चोरम्भागियानि संयोजनानि। इमेसं खो भिक्खवे, पञ्चन्नं ओरम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे॰… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति। नवमम्।
१०. उद्धम्भागियसुत्तम्
१८१. ‘‘पञ्चिमानि, भिक्खवे, उद्धम्भागियानि संयोजनानि। कतमानि पञ्च? रूपरागो, अरूपरागो, मानो, उद्धच्चं, अविज्जा – इमानि खो, भिक्खवे, पञ्चुद्धम्भागियानि संयोजनानि। इमेसं खो, भिक्खवे, पञ्चन्नं उद्धम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय अरियो अट्ठङ्गिको मग्गो भावेतब्बो। कतमो अरियो अट्ठङ्गिको मग्गो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं…पे॰… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिम्। इमेसं खो, भिक्खवे, पञ्चन्नं उद्धम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति।
‘‘पञ्चिमानि, भिक्खवे, उद्धम्भागियानि संयोजनानि। कतमानि पञ्च? रूपरागो, अरूपरागो, मानो, उद्धच्चं, अविज्जा – इमानि खो, भिक्खवे, पञ्चुद्धम्भागियानि संयोजनानि। इमेसं खो, भिक्खवे, पञ्चन्नं उद्धम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय अरियो अट्ठङ्गिको मग्गो भावेतब्बो। कतमो अरियो अट्ठङ्गिको मग्गो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति…पे॰… सम्मासमाधिं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं… अमतोगधं अमतपरायनं अमतपरियोसानं… निब्बाननिन्नं निब्बानपोणं निब्बानपब्भारम्। इमेसं खो, भिक्खवे, पञ्चन्नं उद्धम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति। दसमम्।
ओघवग्गो अट्ठमो।
तस्सुद्दानं –
ओघो योगो उपादानं, गन्थं अनुसयेन च।
कामगुणा नीवरणं, खन्धा ओरुद्धम्भागियाति॥
वग्गुद्दानं –
अविज्जावग्गो पठमो, दुतियं विहारं वुच्चति।
मिच्छत्तं ततियो वग्गो, चतुत्थं पटिपन्नेनेव॥
तित्थियं पञ्चमो वग्गो, छट्ठो सूरियेन च।
बहुकते सत्तमो वग्गो, उप्पादो अट्ठमेन च॥
दिवसवग्गो नवमो, दसमो अप्पमादेन च।
एकादसबलवग्गो, द्वादस एसना पाळियम्।
ओघवग्गो भवति तेरसाति॥
मग्गसंयुत्तं पठमम्।