१. एसनासुत्तम्
१६१. सावत्थिनिदानम्। ‘‘तिस्सो इमा, भिक्खवे, एसना। कतमा तिस्सो? कामेसना, भवेसना, ब्रह्मचरियेसना – इमा खो, भिक्खवे, तिस्सो एसना। इमासं खो, भिक्खवे, तिस्सन्नं एसनानं अभिञ्ञाय अरियो अट्ठङ्गिको मग्गो भावेतब्बो। कतमो अरियो अट्ठङ्गिको मग्गो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं…पे॰… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिम्। इमासं खो, भिक्खवे, तिस्सन्नं एसनानं अभिञ्ञाय अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति।
‘‘तिस्सो इमा खो, भिक्खवे, एसना। कतमा तिस्सो? कामेसना, भवेसना, ब्रह्मचरियेसना – इमा खो, भिक्खवे, तिस्सो एसना। इमासं खो, भिक्खवे, तिस्सन्नं एसनानं अभिञ्ञाय अरियो अट्ठङ्गिको मग्गो भावेतब्बो। कतमो अरियो अट्ठङ्गिको मग्गो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति…पे॰… सम्मासमाधिं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानम्। इमासं खो, भिक्खवे, तिस्सन्नं एसनानं अभिञ्ञाय अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति।
‘‘तिस्सो इमा खो, भिक्खवे, एसना। कतमा तिस्सो? कामेसना, भवेसना, ब्रह्मचरियेसना – इमा खो, भिक्खवे, तिस्सो एसना। इमासं खो , भिक्खवे, तिस्सन्नं एसनानं अभिञ्ञाय अरियो अट्ठङ्गिको मग्गो भावेतब्बो। कतमो अरियो अट्ठङ्गिको मग्गो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति…पे॰… सम्मासमाधिं भावेति अमतोगधं अमतपरायनं अमतपरियोसानम्। इमासं खो, भिक्खवे, तिस्सन्नं एसनानं अभिञ्ञाय अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति।
‘‘तिस्सो इमा खो, भिक्खवे, एसना। कतमा तिस्सो? कामेसना, भवेसना, ब्रह्मचरियेसना – इमा खो, भिक्खवे, तिस्सो एसना। इमासं खो, भिक्खवे, तिस्सन्नं एसनानं अभिञ्ञाय अरियो अट्ठङ्गिको मग्गो भावेतब्बो। कतमो अरियो अट्ठङ्गिको मग्गो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति…पे॰… सम्मासमाधिं भावेति निब्बाननिन्नं निब्बानपोणं निब्बानपब्भारम्। इमासं खो, भिक्खवे, तिस्सन्नं एसनानं अभिञ्ञाय अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति।
‘‘तिस्सो इमा, भिक्खवे, एसना। कतमा तिस्सो? कामेसना, भवेसना, ब्रह्मचरियेसना – इमा खो, भिक्खवे, तिस्सो एसना। इमासं खो, भिक्खवे, तिस्सन्नं एसनानं परिञ्ञाय…पे॰… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति। (यदपि अभिञ्ञा, तदपि परिञ्ञाय वित्थारेतब्बम्।)
‘‘तिस्सो इमा, भिक्खवे, एसना। कतमा तिस्सो? कामेसना, भवेसना, ब्रह्मचरियेसना – इमा खो, भिक्खवे, तिस्सो एसना। इमासं खो, भिक्खवे, तिस्सन्नं एसनानं परिक्खयाय…पे॰… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति। (यदपि अभिञ्ञा, तदपि परिक्खयाय वित्थारेतब्बम्।)
‘‘तिस्सो इमा, भिक्खवे, एसना। कतमा तिस्सो? कामेसना, भवेसना, ब्रह्मचरियेसना – इमा खो, भिक्खवे, तिस्सो एसना। इमासं खो, भिक्खवे, तिस्सन्नं एसनानं पहानाय अरियो अट्ठङ्गिको मग्गो भावेतब्बो। कतमो अरियो अट्ठङ्गिको मग्गो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति…पे॰… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे॰… इमासं खो, भिक्खवे, तिस्सन्नं एसनानं पहानाय अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति। (यदपि अभिञ्ञा, तदपि पहानाय वित्थारेतब्बम्।) पठमम्।
२. विधासुत्तम्
१६२. ‘‘तिस्सो इमा, भिक्खवे, विधा। कतमा तिस्सो? ‘सेय्योहमस्मी’ति विधा, ‘सदिसोहमस्मी’ति विधा, ‘हीनोहमस्मी’ति विधा – इमा खो, भिक्खवे, तिस्सो विधा। इमासं खो, भिक्खवे, तिस्सन्नं विधानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय अरियो अट्ठङ्गिको मग्गो भावेतब्बो। कतमो अरियो अट्ठङ्गिको मग्गो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति…पे॰… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे॰… इमासं खो, भिक्खवे तिस्सन्नं विधानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति। (यथा एसना, एवं वित्थारेतब्बं)। दुतियम्।
३. आसवसुत्तम्
१६३. ‘‘तयोमे, भिक्खवे, आसवा। कतमे तयो? कामासवो, भवासवो, अविज्जासवो – इमे खो, भिक्खवे, तयो आसवा। इमेसं खो, भिक्खवे, तिण्णन्नं आसवानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे॰… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति। ततियम्।
४. भवसुत्तम्
१६४. ‘‘तयोमे, भिक्खवे, भवा। कतमे तयो? कामभवो , रूपभवो, अरूपभवो – इमे खो, भिक्खवे, तयो भवा। इमेसं खो, भिक्खवे, तिण्णन्नं भवानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे॰… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति। चतुत्थम्।
५. दुक्खतासुत्तम्
१६५. ‘‘तिस्सो इमा, भिक्खवे, दुक्खता। कतमा तिस्सो? दुक्खदुक्खता, सङ्खारदुक्खता, विपरिणामदुक्खता – इमा खो, भिक्खवे, तिस्सो दुक्खता। इमासं खो, भिक्खवे, तिस्सन्नं दुक्खतानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे॰… अट्ठङ्गिको मग्गो भावेतब्बो’’ति। पञ्चमम्।
६. खिलसुत्तम्
१६६. ‘‘तयोमे , भिक्खवे, खिला। कतमे तयो? रागो खिलो, दोसो खिलो, मोहो खिलो – इमे खो, भिक्खवे, तयो खिला। इमेसं खो, भिक्खवे, तिण्णन्नं खिलानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे॰… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति। छट्ठम्।
७. मलसुत्तम्
१६७. ‘‘तीणिमानि, भिक्खवे, मलानि। कतमानि तीणि? रागो मलं, दोसो मलं, मोहो मलं – इमानि खो, भिक्खवे, तीणि मलानि। इमेसं खो, भिक्खवे, तिण्णन्नं मलानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे॰… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति। सत्तमम्।
८. नीघसुत्तम्
१६८. ‘‘तयोमे, भिक्खवे, नीघा। कतमे तयो? रागो नीघो, दोसो नीघो, मोहो नीघो – इमे खो, भिक्खवे, तयो नीघा। इमेसं खो, भिक्खवे, तिण्णन्नं नीघानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे॰… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति। अट्ठमम्।
९. वेदनासुत्तम्
१६९. ‘‘तिस्सो इमा, भिक्खवे, वेदना। कतमा तिस्सो? सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा खो, भिक्खवे, तिस्सो वेदना। इमासं खो, भिक्खवे, तिस्सन्नं वेदनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे॰… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति। नवमम्।
१०. तण्हासुत्तम्
१७०. ‘‘तिस्सो इमा, भिक्खवे, तण्हा। कतमा तिस्सो? कामतण्हा, भवतण्हा, विभवतण्हा – इमा खो, भिक्खवे, तिस्सो तण्हा। इमासं खो, भिक्खवे, तिस्सन्नं तण्हानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे॰… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो। कतमो अरियो अट्ठङ्गिको मग्गो? इध, भिक्खवे , भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे॰… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिम्। इमासं खो, भिक्खवे, तिस्सन्नं तण्हानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे॰… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति। दसमम्।
११. तसिनासुत्तम्
१७१. ‘‘तिस्सो इमा, भिक्खवे, तसिना। कतमा तिस्सो? कामतसिना, भवतसिना, विभवतसिना। इमासं खो, भिक्खवे, तिस्सन्नं तसिनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे॰… रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं…पे॰… अमतोगधं अमतपरायनं अमतपरियोसानं…पे॰… निब्बाननिन्नं निब्बानपोणं निब्बानपब्भारम्। इमासं खो, भिक्खवे, तिस्सन्नं तसिनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे॰… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति। एकादसमम्।
एसनावग्गो सत्तमो।
तस्सुद्दानं –
एसना विधा आसवो, भवो च दुक्खता खिला।
मलं नीघो च वेदना, द्वे तण्हा तसिनाय चाति॥