०९ १ गङ्गापेय्यालवग्गो

१. पठमपाचीननिन्नसुत्तम्

९१. सावत्थिनिदानम्। ‘‘सेय्यथापि, भिक्खवे, गङ्गा नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो। कथञ्च, भिक्खवे , भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे॰… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिम्। एवं खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति। पठमम्।

२-५. दुतियादिपाचीननिन्नसुत्तचतुक्कम्

९२-९५. ‘‘सेय्यथापि, भिक्खवे, यमुना नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे…पे॰… सेय्यथापि , भिक्खवे, अचिरवती नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे…पे॰… सेय्यथापि, भिक्खवे, सरभू नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे…पे॰… सेय्यथापि , भिक्खवे, मही नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे…पे॰…। पञ्चमम्।

६. छट्ठपाचीननिन्नसुत्तम्

९६. ‘‘सेय्यथापि , भिक्खवे, या काचिमा महानदियो, सेय्यथिदं – गङ्गा, यमुना, अचिरवती, सरभू, मही, सब्बा ता पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो। कथञ्च, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं…पे॰… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिम्। एवं खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति। छट्ठम्।

१. पठमसमुद्दनिन्नसुत्तम्

९७. ‘‘सेय्यथापि , भिक्खवे, गङ्गा नदी समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो। कथञ्च, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं…पे॰… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिम्। एवं खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति। पठमम्।

२-६. दुतियादिसमुद्दनिन्नसुत्तपञ्चकम्

९८-१०२. ‘‘सेय्यथापि, भिक्खवे, यमुना नदी समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे॰… सेय्यथापि, भिक्खवे, अचिरवती नदी समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे॰… सेय्यथापि , भिक्खवे, सरभू नदी समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे॰… सेय्यथापि, भिक्खवे, मही नदी समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे॰… सेय्यथापि, भिक्खवे, या काचिमा महानदियो, सेय्यथिदं – गङ्गा, यमुना, अचिरवती, सरभू, मही, सब्बा ता समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो। कथञ्च, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे॰… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिम्। एवं खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति। छट्ठम्।
गङ्गापेय्यालवग्गो पठमो।
तस्सुद्दानं –
छ पाचीनतो निन्ना, छ निन्ना च समुद्दतो।
एते द्वे छ द्वादस होन्ति, वग्गो तेन पवुच्चतीति।
गङ्गापेय्याली पाचीननिन्नवाचनमग्गी, विवेकनिस्सितं द्वादसकी पठमकी॥