१. कल्याणमित्तसुत्तम्
७७. सावत्थिनिदानम्। ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, येन अनुप्पन्नो वा अरियो अट्ठङ्गिको मग्गो उप्पज्जति, उप्पन्नो वा अरियो अट्ठङ्गिको मग्गो भावनापारिपूरिं गच्छति, यथयिदं, भिक्खवे, कल्याणमित्तता। कल्याणमित्तस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सति। कथञ्च, भिक्खवे, भिक्खु कल्याणमित्तो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इध , भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं…पे॰… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिम्। एवं खो, भिक्खवे, भिक्खु कल्याणमित्तो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोती’’ति। पठमम्।
२-६. सीलसम्पदादिसुत्तपञ्चकम्
७८-८२. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, येन अनुप्पन्नो वा अरियो अट्ठङ्गिको मग्गो उप्पज्जति, उप्पन्नो वा अरियो अट्ठङ्गिको मग्गो भावनापारिपूरिं गच्छति, यथयिदं , भिक्खवे, सीलसम्पदा…पे॰… यथयिदं, भिक्खवे, छन्दसम्पदा…पे॰… यथयिदं, भिक्खवे, अत्तसम्पदा…पे॰… यथयिदं, भिक्खवे, दिट्ठिसम्पदा…पे॰… यथयिदं, भिक्खवे, अप्पमादसम्पदा…पे॰…। छट्ठम्।
७. योनिसोमनसिकारसम्पदासुत्तम्
८३. ‘‘यथयिदं , भिक्खवे, योनिसोमनसिकारसम्पदा। योनिसोमनसिकारसम्पन्नस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सति। कथञ्च, भिक्खवे, भिक्खु योनिसोमनसिकारसम्पन्नो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं…पे॰… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिम्। एवं खो, भिक्खवे, भिक्खु योनिसोमनसिकारसम्पन्नो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोती’’ति। सत्तमम्।
१. कल्याणमित्तसुत्तम्
८४. ‘‘नाहं , भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, येन अनुप्पन्नो वा अरियो अट्ठङ्गिको मग्गो उप्पज्जति, उप्पन्नो वा अरियो अट्ठङ्गिको मग्गो भावनापारिपूरिं गच्छति, यथयिदं, भिक्खवे, कल्याणमित्तता। कल्याणमित्तस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सति। कथञ्च, भिक्खवे, भिक्खु कल्याणमित्तो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं…पे॰… सम्मासमाधिं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानम्। एवं खो, भिक्खवे, भिक्खु कल्याणमित्तो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोती’’ति। पठमम्।
२-६. सीलसम्पदादिसुत्तपञ्चकम्
८५-८९. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, येन अनुप्पन्नो वा अरियो अट्ठङ्गिको मग्गो उप्पज्जति, उप्पन्नो वा अरियो अट्ठङ्गिको मग्गो भावनापारिपूरिं गच्छति, यथयिदं, भिक्खवे, सीलसम्पदा…पे॰… यथयिदं, भिक्खवे, छन्दसम्पदा…पे॰… यथयिदं, भिक्खवे, अत्तसम्पदा…पे॰… यथयिदं , भिक्खवे, दिट्ठिसम्पदा…पे॰… यथयिदं, भिक्खवे, अप्पमादसम्पदा…पे॰…। छट्ठम्।
७. योनिसोमनसिकारसम्पदासुत्तम्
९०. ‘‘यथयिदं, भिक्खवे, योनिसोमनसिकारसम्पदा। योनिसोमनसिकारसम्पन्नस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सति। कथञ्च, भिक्खवे, भिक्खु योनिसोमनसिकारसम्पन्नो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इध , भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं…पे॰… सम्मासमाधिं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानम्। एवं खो , भिक्खवे, भिक्खु योनिसोमनसिकारसम्पन्नो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोती’’ति। सत्तमम्।
दुतियएकधम्मपेय्यालवग्गो अट्ठमो।
तस्सुद्दानं –
कल्याणमित्तं सीलञ्च, छन्दो च अत्तसम्पदा।
दिट्ठि च अप्पमादो च, योनिसो भवति सत्तमं॥