१. पठमपटिपत्तिसुत्तम्
३१. सावत्थिनिदानम्। ‘‘मिच्छापटिपत्तिञ्च वो, भिक्खवे, देसेस्सामि, सम्मापटिपत्तिञ्च । तं सुणाथ। कतमा च, भिक्खवे, मिच्छापटिपत्ति? सेय्यथिदं – मिच्छादिट्ठि…पे॰… मिच्छासमाधि। अयं वुच्चति, भिक्खवे, मिच्छापटिपत्ति। कतमा च, भिक्खवे, सम्मापटिपत्ति? सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। अयं वुच्चति, भिक्खवे, सम्मापटिपत्ती’’ति। पठमम्।
२. दुतियपटिपत्तिसुत्तम्
३२. सावत्थिनिदानम्। ‘‘मिच्छापटिपन्नञ्च वो, भिक्खवे, देसेस्सामि, सम्मापटिपन्नञ्च। तं सुणाथ। कतमो च, भिक्खवे, मिच्छापटिपन्नो? इध, भिक्खवे, एकच्चो मिच्छादिट्ठिको होति…पे॰… मिच्छासमाधि – अयं वुच्चति, भिक्खवे , मिच्छापटिपन्नो। कतमो च, भिक्खवे, सम्मापटिपन्नो? इध, भिक्खवे, एकच्चो सम्मादिट्ठिको होति…पे॰… सम्मासमाधि – अयं वुच्चति, भिक्खवे, सम्मापटिपन्नो’’ति। दुतियम्।
३. विरद्धसुत्तम्
३३. सावत्थिनिदानम्। ‘‘येसं केसञ्चि, भिक्खवे, अरियो अट्ठङ्गिको मग्गो विरद्धो, विरद्धो तेसं अरियो अट्ठङ्गिको मग्गो सम्मा दुक्खक्खयगामी। येसं केसञ्चि, भिक्खवे, अरियो अट्ठङ्गिको मग्गो आरद्धो, आरद्धो तेसं अरियो अट्ठङ्गिको मग्गो सम्मा दुक्खक्खयगामी। कतमो च, भिक्खवे, अरियो अट्ठङ्गिको मग्गो? सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। येसं केसञ्चि, भिक्खवे, अयं अरियो अट्ठङ्गिको मग्गो विरद्धो, विरद्धो तेसं अरियो अट्ठङ्गिको मग्गो सम्मा दुक्खक्खयगामी। येसं केसञ्चि, भिक्खवे, अयं अरियो अट्ठङ्गिको मग्गो आरद्धो, आरद्धो तेसं अरियो अट्ठङ्गिको मग्गो सम्मा दुक्खक्खयगामी’’ति। ततियम्।
४. पारङ्गमसुत्तम्
३४. सावत्थिनिदानम्। ‘‘अट्ठिमे, भिक्खवे, धम्मा भाविता बहुलीकता अपारा पारं गमनाय संवत्तन्ति। कतमे अट्ठ? सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। इमे खो, भिक्खवे, अट्ठ धम्मा भाविता बहुलीकता अपारा पारं गमनाय संवत्तन्ती’’ति।
इदमवोच भगवा। इदं वत्वान सुगतो अथापरं एतदवोच सत्था –
‘‘अप्पका ते मनुस्सेसु, ये जना पारगामिनो।
अथायं इतरा पजा, तीरमेवानुधावति॥
‘‘ये च खो सम्मदक्खाते, धम्मे धम्मानुवत्तिनो।
ते जना पारमेस्सन्ति, मच्चुधेय्यं सुदुत्तरं॥
‘‘कण्हं धम्मं विप्पहाय, सुक्कं भावेथ पण्डितो।
ओका अनोकमागम्म, विवेके यत्थ दूरमं॥
‘‘तत्राभिरतिमिच्छेय्य, हित्वा कामे अकिञ्चनो।
परियोदपेय्य अत्तानं, चित्तक्लेसेहि पण्डितो॥
‘‘येसं सम्बोधियङ्गेसु, सम्मा चित्तं सुभावितम्।
आदानपटिनिस्सग्गे, अनुपादाय ये रता।
खीणासवा जुतिमन्तो, ते लोके परिनिब्बुता’’ति॥ चतुत्थम्।
५. पठमसामञ्ञसुत्तम्
३५. सावत्थिनिदानम्। ‘‘सामञ्ञञ्च वो, भिक्खवे, देसेस्सामि, सामञ्ञफलानि च। तं सुणाथ। कतमञ्च, भिक्खवे, सामञ्ञं? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। इदं वुच्चति, भिक्खवे, सामञ्ञम्। कतमानि च, भिक्खवे, सामञ्ञफलानि? सोतापत्तिफलं, सकदागामिफलं, अनागामिफलं, अरहत्तफलं – इमानि वुच्चन्ति, भिक्खवे, सामञ्ञफलानी’’ति। पञ्चमम्।
६. दुतियसामञ्ञसुत्तम्
३६. सावत्थिनिदानम्। ‘‘सामञ्ञञ्च वो, भिक्खवे, देसेस्सामि, सामञ्ञत्थञ्च। तं सुणाथ। कतमञ्च खो, भिक्खवे, सामञ्ञं? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। इदं वुच्चति, भिक्खवे, सामञ्ञम्। कतमो च, भिक्खवे, सामञ्ञत्थो? यो खो, भिक्खवे, रागक्खयो दोसक्खयो मोहक्खयो – अयं वुच्चति, भिक्खवे, सामञ्ञत्थो’’ति। छट्ठम्।
७. पठमब्रह्मञ्ञसुत्तम्
३७. सावत्थिनिदानम्। ‘‘ब्रह्मञ्ञञ्च वो, भिक्खवे, देसेस्सामि, ब्रह्मञ्ञफलानि च। तं सुणाथ। कतमञ्च खो, भिक्खवे, ब्रह्मञ्ञं? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। इदं वुच्चति, भिक्खवे, ब्रह्मञ्ञम्। कतमानि च, भिक्खवे, ब्रह्मञ्ञफलानि ? सोतापत्तिफलं , सकदागामिफलं, अनागामिफलं, अरहत्तफलं – इमानि वुच्चन्ति, भिक्खवे, ब्रह्मञ्ञफलानी’’ति। सत्तमम्।
८. दुतियब्रह्मञ्ञसुत्तम्
३८. सावत्थिनिदानम्। ‘‘ब्रह्मञ्ञञ्च वो, भिक्खवे, देसेस्सामि, ब्रह्मञ्ञत्थञ्च। तं सुणाथ। कतमञ्च, भिक्खवे, ब्रह्मञ्ञं? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। इदं वुच्चति, भिक्खवे, ब्रह्मञ्ञम्। कतमो च, भिक्खवे, ब्रह्मञ्ञत्थो? यो खो, भिक्खवे, रागक्खयो दोसक्खयो मोहक्खयो – अयं वुच्चति, भिक्खवे, ब्रह्मञ्ञत्थो’’ति। अट्ठमम्।
९. पठमब्रह्मचरियसुत्तम्
३९. सावत्थिनिदानम्। ‘‘ब्रह्मचरियञ्च वो, भिक्खवे, देसेस्सामि, ब्रह्मचरियफलानि च। तं सुणाथ। कतमञ्च, भिक्खवे, ब्रह्मचरियं? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। इदं वुच्चति, भिक्खवे, ब्रह्मचरियम्। कतमानि च, भिक्खवे, ब्रह्मचरियफलानि? सोतापत्तिफलं, सकदागामिफलं, अनागामिफलं, अरहत्तफलं – इमानि वुच्चन्ति, भिक्खवे, ब्रह्मचरियफलानी’’ति। नवमम्।
१०. दुतियब्रह्मचरियसुत्तम्
४०. सावत्थिनिदानम्। ‘‘ब्रह्मचरियञ्च वो, भिक्खवे, देसेस्सामि, ब्रह्मचरियत्थञ्च। तं सुणाथ। कतमञ्च, भिक्खवे, ब्रह्मचरियं? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। इदं वुच्चति, भिक्खवे, ब्रह्मचरियम्। कतमो च, भिक्खवे, ब्रह्मचरियत्थो? यो खो, भिक्खवे, रागक्खयो दोसक्खयो मोहक्खयो – अयं वुच्चति, भिक्खवे, ब्रह्मचरियत्थो’’ति। दसमम्।
पटिपत्तिवग्गो चतुत्थो।
तस्सुद्दानं –
पटिपत्ति पटिपन्नो च, विरद्धञ्च पारंगमा।
सामञ्ञेन च द्वे वुत्ता, ब्रह्मञ्ञा अपरे दुवे।
ब्रह्मचरियेन द्वे वुत्ता, वग्गो तेन पवुच्चतीति॥