१. मिच्छत्तसुत्तम्
२१. सावत्थिनिदानम्। ‘‘मिच्छत्तञ्च वो, भिक्खवे, देसेस्सामि, सम्मत्तञ्च। तं सुणाथ। कतमञ्च , भिक्खवे, मिच्छत्तं? सेय्यथिदं – मिच्छादिट्ठि…पे॰… मिच्छासमाधि । इदं वुच्चति, भिक्खवे, मिच्छत्तम्। कतमञ्च, भिक्खवे, सम्मत्तं? सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। इदं वुच्चति, भिक्खवे, सम्मत्त’’न्ति। पठमम्।
२. अकुसलधम्मसुत्तम्
२२. सावत्थिनिदानम्। ‘‘अकुसले च खो, भिक्खवे, धम्मे देसेस्सामि, कुसले च धम्मे। तं सुणाथ। कतमे च, भिक्खवे, अकुसला धम्मा? सेय्यथिदं – मिच्छादिट्ठि…पे॰… मिच्छासमाधि। इमे वुच्चन्ति, भिक्खवे, अकुसला धम्मा। कतमे च, भिक्खवे, कुसला धम्मा ? सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। इमे वुच्चन्ति, भिक्खवे, कुसला धम्मा’’ति। दुतियम्।
३. पठमपटिपदासुत्तम्
२३. सावत्थिनिदानम्। ‘‘मिच्छापटिपदञ्च वो, भिक्खवे, देसेस्सामि, सम्मापटिपदञ्च। तं सुणाथ। कतमा च, भिक्खवे, मिच्छापटिपदा? सेय्यथिदं – मिच्छादिट्ठि…पे॰… मिच्छासमाधि। अयं वुच्चति, भिक्खवे, मिच्छापटिपदा। कतमा च, भिक्खवे, सम्मापटिपदा? सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। अयं वुच्चति, भिक्खवे, सम्मापटिपदा’’ति। ततियम्।
४. दुतियपटिपदासुत्तम्
२४. सावत्थिनिदानम्। ‘‘गिहिनो वाहं, भिक्खवे, पब्बजितस्स वा मिच्छापटिपदं न वण्णेमि। गिहि वा, भिक्खवे, पब्बजितो वा मिच्छापटिपन्नो मिच्छापटिपत्ताधिकरणहेतु नाराधको होति ञायं धम्मं कुसलं’’।
‘‘कतमा च, भिक्खवे, मिच्छापटिपदा? सेय्यथिदं – मिच्छादिट्ठि…पे॰… मिच्छासमाधि। अयं वुच्चति, भिक्खवे, मिच्छापटिपदा। गिहिनो वाहं, भिक्खवे, पब्बजितस्स वा मिच्छापटिपदं न वण्णेमि। गिहि वा, भिक्खवे, पब्बजितो वा मिच्छापटिपन्नो मिच्छापटिपत्ताधिकरणहेतु नाराधको होति ञायं धम्मं कुसलम्।
‘‘गिहिनो वाहं, भिक्खवे, पब्बजितस्स वा सम्मापटिपदं वण्णेमि। गिहि वा, भिक्खवे, पब्बजितो वा सम्मापटिपन्नो सम्मापटिपत्ताधिकरणहेतु आराधको होति ञायं धम्मं कुसलम्। कतमा च, भिक्खवे, सम्मापटिपदा? सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। अयं वुच्चति, भिक्खवे, सम्मापटिपदा। गिहिनो वाहं, भिक्खवे, पब्बजितस्स वा सम्मापटिपदं वण्णेमि। गिहि वा, भिक्खवे , पब्बजितो वा सम्मापटिपन्नो सम्मापटिपत्ताधिकरणहेतु आराधको होति ञायं धम्मं कुसल’’न्ति। चतुत्थम्।
५. पठमअसप्पुरिससुत्तम्
२५. सावत्थिनिदानम्। ‘‘असप्पुरिसञ्च वो, भिक्खवे, देसेस्सामि, सप्पुरिसञ्च । तं सुणाथ। कतमो च, भिक्खवे, असप्पुरिसो? इध, भिक्खवे, एकच्चो मिच्छादिट्ठिको होति, मिच्छासङ्कप्पो, मिच्छावाचो, मिच्छाकम्मन्तो, मिच्छाआजीवो, मिच्छावायामो, मिच्छासति, मिच्छासमाधि – अयं वुच्चति, भिक्खवे, असप्पुरिसो’’।
‘‘कतमो च, भिक्खवे, सप्पुरिसो? इध, भिक्खवे, एकच्चो सम्मादिट्ठिको होति, सम्मासङ्कप्पो, सम्मावाचो, सम्माकम्मन्तो , सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि – अयं वुच्चति, भिक्खवे, सप्पुरिसो’’ति। पञ्चमम्।
६. दुतियअसप्पुरिससुत्तम्
२६. सावत्थिनिदानम्। ‘‘असप्पुरिसञ्च वो, भिक्खवे, देसेस्सामि, असप्पुरिसेन असप्पुरिसतरञ्च। सप्पुरिसञ्च वो, भिक्खवे, देसेस्सामि सप्पुरिसेन सप्पुरिसतरञ्च। तं सुणाथ। कतमो च, भिक्खवे, असप्पुरिसो? इध, भिक्खवे, एकच्चो मिच्छादिट्ठिको होति…पे॰… मिच्छासमाधि – अयं वुच्चति, भिक्खवे, असप्पुरिसो’’।
‘‘कतमो च, भिक्खवे, असप्पुरिसेन असप्पुरिसतरो? इध, भिक्खवे, एकच्चो मिच्छादिट्ठिको होति…पे॰… मिच्छासमाधि, मिच्छाञाणी, मिच्छाविमुत्ति – अयं वुच्चति, भिक्खवे, असप्पुरिसेन असप्पुरिसतरो।
‘‘कतमो च, भिक्खवे, सप्पुरिसो? इध, भिक्खवे, एकच्चो सम्मादिट्ठिको होति…पे॰… सम्मासमाधि – अयं वुच्चति, भिक्खवे, सप्पुरिसो।
‘‘कतमो च, भिक्खवे, सप्पुरिसेन सप्पुरिसतरो? इध, भिक्खवे, एकच्चो सम्मादिट्ठिको होति…पे॰… सम्मासमाधि, सम्माञाणी, सम्माविमुत्ति – अयं वुच्चति, भिक्खवे, सप्पुरिसेन सप्पुरिसतरो’’ति। छट्ठम्।
७. कुम्भसुत्तम्
२७. सावत्थिनिदानम्। ‘‘सेय्यथापि, भिक्खवे, कुम्भो अनाधारो सुप्पवत्तियो होति, साधारो दुप्पवत्तियो होति; एवमेव खो, भिक्खवे, चित्तं अनाधारं सुप्पवत्तियं होति, साधारं दुप्पवत्तियं होति। को च, भिक्खवे, चित्तस्स आधारो? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। अयं चित्तस्स आधारो। सेय्यथापि, भिक्खवे, कुम्भो अनाधारो सुप्पवत्तियो होति, साधारो दुप्पवत्तियो होति; एवमेव खो, भिक्खवे, चित्तं अनाधारं सुप्पवत्तियं होति, साधारं दुप्पवत्तियं होती’’ति। सत्तमम्।
८. समाधिसुत्तम्
२८. सावत्थिनिदानम्। ‘‘अरियं वो, भिक्खवे, सम्मासमाधिं देसेस्सामि सउपनिसं सपरिक्खारम्। तं सुणाथ। कतमो च, भिक्खवे, अरियो सम्मासमाधि सउपनिसो सपरिक्खारो? सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासति [सम्मासमाधि (सी॰ स्या॰ कं॰ क॰)]। या खो, भिक्खवे, इमेहि सत्तहङ्गेहि चित्तस्स एकग्गता सपरिक्खारता [सपरिक्खता (सी॰ पी॰)] – अयं वुच्चति, भिक्खवे, अरियो सम्मासमाधि सउपनिसो इतिपि सपरिक्खारो इतिपी’’ति। अट्ठमम्।
९. वेदनासुत्तम्
२९. सावत्थिनिदानम्। ‘‘तिस्सो इमा, भिक्खवे, वेदना। कतमा तिस्सो? सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा खो, भिक्खवे, तिस्सो वेदना। इमासं खो, भिक्खवे, तिस्सन्नं वेदनानं परिञ्ञाय अरियो अट्ठङ्गिको मग्गो भावेतब्बो। कतमो अरियो अट्ठङ्गिको मग्गो? सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि । इमासं खो, भिक्खवे, तिस्सन्नं वेदनानं परिञ्ञाय अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति। नवमम्।
१०. उत्तियसुत्तम्
३०. सावत्थिनिदानम्। अथ खो आयस्मा उत्तियो येन भगवा तेनुपसङ्कमि…पे॰… एकमन्तं निसिन्नो खो आयस्मा उत्तियो भगवन्तं एतदवोच – ‘‘इध मय्हं, भन्ते, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘पञ्च कामगुणा वुत्ता भगवता। कतमे नु खो पञ्च कामगुणा वुत्ता भगवता’’’ति? ‘‘साधु साधु, उत्तिय! पञ्चिमे खो, उत्तिय, कामगुणा वुत्ता मया। कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या सद्दा…पे॰… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया – इमे खो, उत्तिय, पञ्च कामगुणा वुत्ता मया। इमेसं खो, उत्तिय, पञ्चन्नं कामगुणानं पहानाय अरियो अट्ठङ्गिको मग्गो भावेतब्बो। कतमो अरियो अट्ठङ्गिको मग्गो? सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। इमेसं खो, उत्तिय, पञ्चन्नं कामगुणानं पहानाय अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति। दसमम्।
मिच्छत्तवग्गो ततियो।
तस्सुद्दानं –
मिच्छत्तं अकुसलं धम्मं, दुवे पटिपदापि च।
असप्पुरिसेन द्वे कुम्भो, समाधि वेदनुत्तियेनाति॥