१. पठमविहारसुत्तम्
११. सावत्थिनिदानम्। ‘‘इच्छामहं, भिक्खवे, अड्ढमासं पटिसल्लियितुम्। नम्हि केनचि उपसङ्कमितब्बो, अञ्ञत्र एकेन पिण्डपातनीहारकेना’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पटिस्सुत्वा नास्सुध कोचि भगवन्तं उपसङ्कमति, अञ्ञत्र एकेन पिण्डपातनीहारकेन।
अथ खो भगवा तस्स अड्ढमासस्स अच्चयेन पटिसल्लाना वुट्ठितो भिक्खू आमन्तेसि – ‘‘येन स्वाहं, भिक्खवे, विहारेन पठमाभिसम्बुद्धो विहरामि, तस्स पदेसेन विहासिम्। सो एवं पजानामि – ‘मिच्छादिट्ठिपच्चयापि वेदयितं; सम्मादिट्ठिपच्चयापि वेदयितं…पे॰… मिच्छासमाधिपच्चयापि वेदयितं; सम्मासमाधिपच्चयापि वेदयितं; छन्दपच्चयापि वेदयितं; वितक्कपच्चयापि वेदयितं; सञ्ञापच्चयापि वेदयितं; छन्दो च अवूपसन्तो होति, वितक्को च अवूपसन्तो होति, सञ्ञा च अवूपसन्ता होति, तप्पच्चयापि वेदयितं; छन्दो च वूपसन्तो होति, वितक्को च वूपसन्तो होति, सञ्ञा च वूपसन्ता होति, तप्पच्चयापि वेदयितं; अप्पत्तस्स पत्तिया अत्थि आयामं [वायामं (सी॰ स्या॰)], तस्मिम्पि ठाने अनुप्पत्ते तप्पच्चयापि वेदयित’’’न्ति। पठमम्।
२. दुतियविहारसुत्तम्
१२. सावत्थिनिदानम्। ‘‘इच्छामहं, भिक्खवे, तेमासं पटिसल्लियितुम्। नम्हि केनचि उपसङ्कमितब्बो, अञ्ञत्र एकेन पिण्डपातनीहारकेना’’ति । ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पटिस्सुत्वा नास्सुध कोचि भगवन्तं उपसङ्कमति, अञ्ञत्र एकेन पिण्डपातनीहारकेन।
अथ खो भगवा तस्स तेमासस्स अच्चयेन पटिसल्लाना वुट्ठितो भिक्खू आमन्तेसि – ‘‘येन स्वाहं, भिक्खवे, विहारेन पठमाभिसम्बुद्धो विहरामि, तस्स पदेसेन विहासिम्। सो एवं पजानामि – ‘मिच्छादिट्ठिपच्चयापि वेदयितं; मिच्छादिट्ठिवूपसमपच्चयापि वेदयितं; सम्मादिट्ठिपच्चयापि वेदयितं; सम्मादिट्ठिवूपसमपच्चयापि वेदयितं…पे॰… मिच्छासमाधिपच्चयापि वेदयितं; मिच्छासमाधिवूपसमपच्चयापि वेदयितं, सम्मासमाधिपच्चयापि वेदयितं; सम्मासमाधिवूपसमपच्चयापि वेदयितं; छन्दपच्चयापि वेदयितं; छन्दवूपसमपच्चयापि वेदयितं; वितक्कपच्चयापि वेदयितं; वितक्कवूपसमपच्चयापि वेदयितं; सञ्ञापच्चयापि वेदयितं; सञ्ञावूपसमपच्चयापि वेदयितं; छन्दो च अवूपसन्तो होति, वितक्को च अवूपसन्तो होति, सञ्ञा च अवूपसन्ता होति, तप्पच्चयापि वेदयितं; छन्दो च वूपसन्तो होति , वितक्को च वूपसन्तो होति, सञ्ञा च वूपसन्ता होति, तप्पच्चयापि वेदयितं; अप्पत्तस्स पत्तिया अत्थि आयामं [वायामं (सी॰ स्या॰)], तस्मिम्पि ठाने अनुप्पत्ते तप्पच्चयापि वेदयित’’’न्ति। दुतियम्।
३. सेक्खसुत्तम्
१३. सावत्थिनिदानम्। अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि…पे॰… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘‘सेक्खो, सेक्खो’ति, भन्ते, वुच्चति। कित्तावता नु खो, भन्ते, सेक्खो होती’’ति?
‘‘इध, भिक्खु, सेक्खाय सम्मादिट्ठिया समन्नागतो होति…पे॰… सेक्खेन सम्मासमाधिना समन्नागतो होति। एत्तावता खो, भिक्खु, सेक्खो होती’’ति। ततियम्।
४. पठमउप्पादसुत्तम्
१४. सावत्थिनिदानम्। ‘‘अट्ठिमे, भिक्खवे, धम्मा भाविता बहुलीकता अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र तथागतस्स पातुभावा अरहतो सम्मासम्बुद्धस्स। कतमे अट्ठ? सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। इमे खो, भिक्खवे, अट्ठ धम्मा भाविता बहुलीकता अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र तथागतस्स पातुभावा अरहतो सम्मासम्बुद्धस्सा’’ति। चतुत्थम्।
५. दुतियउप्पादसुत्तम्
१५. सावत्थिनिदानम्। ‘‘अट्ठिमे, भिक्खवे, धम्मा भाविता बहुलीकता अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र सुगतविनया। कतमे अट्ठ? सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि । इमे खो, भिक्खवे, अट्ठ धम्मा भाविता बहुलीकता अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र सुगतविनया’’ति। पञ्चमम्।
६. पठमपरिसुद्धसुत्तम्
१६. सावत्थिनिदानम्। ‘‘अट्ठिमे, भिक्खवे, धम्मा परिसुद्धा परियोदाता अनङ्गणा विगतूपक्किलेसा अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र तथागतस्स पातुभावा अरहतो सम्मासम्बुद्धस्स। कतमे अट्ठ? सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। इमे खो, भिक्खवे, अट्ठ धम्मा परिसुद्धा परियोदाता अनङ्गणा विगतूपक्किलेसा अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र तथागतस्स पातुभावा अरहतो सम्मासम्बुद्धस्सा’’ति। छट्ठम्।
७. दुतियपरिसुद्धसुत्तम्
१७. सावत्थिनिदानम्। ‘‘अट्ठिमे, भिक्खवे, धम्मा परिसुद्धा परियोदाता अनङ्गणा विगतूपक्किलेसा अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र सुगतविनया। कतमे अट्ठ? सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। इमे खो, भिक्खवे, अट्ठ धम्मा परिसुद्धा परियोदाता अनङ्गणा विगतूपक्किलेसा अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र सुगतविनया’’ति। सत्तमम्।
८. पठमकुक्कुटारामसुत्तम्
१८. एवं मे सुतं – एकं समयं आयस्मा च आनन्दो आयस्मा च भद्दो पाटलिपुत्ते विहरन्ति कुक्कुटारामे। अथ खो आयस्मा भद्दो सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता आनन्देन सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा भद्दो आयस्मन्तं आनन्दं एतदवोच –
‘‘‘अब्रह्मचरियं, अब्रह्मचरिय’न्ति, आवुसो आनन्द, वुच्चति। कतमं नु खो, आवुसो, अब्रह्मचरिय’’न्ति? ‘‘साधु साधु, आवुसो भद्द! भद्दको खो ते, आवुसो भद्द, उम्मङ्गो, भद्दकं पटिभानं, कल्याणी परिपुच्छा। एवञ्हि त्वं, आवुसो भद्द, पुच्छसि – ‘अब्रह्मचरियं, अब्रह्मचरियन्ति, आवुसो आनन्द, वुच्चति। कतमं नु खो, आवुसो, अब्रह्मचरिय’’’न्ति? ‘‘एवमावुसो’’ति। ‘‘अयमेव खो , आवुसो, अट्ठङ्गिको मिच्छामग्गो अब्रह्मचरियं, सेय्यथिदं – मिच्छादिट्ठि…पे॰… मिच्छासमाधी’’ति। अट्ठमम्।
९. दुतियकुक्कुटारामसुत्तम्
१९. पाटलिपुत्तनिदानम्। ‘‘‘ब्रह्मचरियं, ब्रह्मचरिय’न्ति, आवुसो आनन्द, वुच्चति। कतमं नु खो, आवुसो, ब्रह्मचरियं, कतमं ब्रह्मचरियपरियोसान’’न्ति? ‘‘साधु साधु, आवुसो भद्द! भद्दको खो ते, आवुसो भद्द, उम्मङ्गो, भद्दकं पटिभानं, कल्याणी परिपुच्छा। एवञ्हि त्वं, आवुसो भद्द, पुच्छसि – ‘ब्रह्मचरियं, ब्रह्मचरियन्ति, आवुसो आनन्द, वुच्चति। कतमं नु खो, आवुसो , ब्रह्मचरियं, कतमं ब्रह्मचरियपरियोसान’’’न्ति? ‘‘एवमावुसो’’ति। ‘‘अयमेव खो, आवुसो, अरियो अट्ठङ्गिको मग्गो ब्रह्मचरियं, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। यो खो, आवुसो, रागक्खयो दोसक्खयो मोहक्खयो – इदं ब्रह्मचरियपरियोसान’’न्ति। नवमम्।
१०. ततियकुक्कुटारामसुत्तम्
२०. पाटलिपुत्तनिदानम्। ‘‘‘ब्रह्मचरियं, ब्रह्मचरिय’न्ति, आवुसो आनन्द, वुच्चति। कतमं नु खो, आवुसो, ब्रह्मचरियं, कतमो ब्रह्मचारी, कतमं ब्रह्मचरियपरियोसान’’न्ति? ‘‘साधु साधु, आवुसो भद्द! भद्दको खो ते, आवुसो भद्द, उम्मङ्गो, भद्दकं पटिभानं, कल्याणी परिपुच्छा। एवञ्हि त्वं, आवुसो भद्द, पुच्छसि – ‘ब्रह्मचरियं, ब्रह्मचरियन्ति, आवुसो आनन्द, वुच्चति। कतमं नु खो, आवुसो, ब्रह्मचरियं, कतमो ब्रह्मचारी, कतमं ब्रह्मचरियपरियोसान’’’न्ति? ‘‘एवमावुसो’’ति। ‘‘अयमेव खो, आवुसो, अरियो अट्ठङ्गिको मग्गो ब्रह्मचरियं, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। यो खो, आवुसो, इमिना अरियेन अट्ठङ्गिकेन मग्गेन समन्नागतो – अयं वुच्चति ब्रह्मचारी। यो खो, आवुसो, रागक्खयो दोसक्खयो मोहक्खयो – इदं ब्रह्मचरियपरियोसान’’न्ति। दसमम्।
तीणि सुत्तन्तानि एकनिदानानि।विहारवग्गो दुतियो।
तस्सुद्दानं –
द्वे विहारा च सेक्खो च, उप्पादा अपरे दुवे।
परिसुद्धेन द्वे वुत्ता, कुक्कुटारामेन तयोति॥