१. अविज्जासुत्तम्
१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘अविज्जा, भिक्खवे, पुब्बङ्गमा अकुसलानं धम्मानं समापत्तिया, अन्वदेव [अनुदेव (सी॰ पी॰ क॰)] अहिरिकं अनोत्तप्पम्। अविज्जागतस्स, भिक्खवे, अविद्दसुनो मिच्छादिट्ठि पहोति; मिच्छादिट्ठिस्स मिच्छासङ्कप्पो पहोति; मिच्छासङ्कप्पस्स मिच्छावाचा पहोति; मिच्छावाचस्स मिच्छाकम्मन्तो पहोति; मिच्छाकम्मन्तस्स मिच्छाआजीवो पहोति; मिच्छाआजीवस्स मिच्छावायामो पहोति; मिच्छावायामस्स मिच्छासति पहोति; मिच्छासतिस्स मिच्छासमाधि पहोति।
‘‘विज्जा च खो, भिक्खवे, पुब्बङ्गमा कुसलानं धम्मानं समापत्तिया, अन्वदेव हिरोत्तप्पम्। विज्जागतस्स, भिक्खवे , विद्दसुनो सम्मादिट्ठि पहोति; सम्मादिट्ठिस्स सम्मासङ्कप्पो पहोति; सम्मासङ्कप्पस्स सम्मावाचा पहोति; सम्मावाचस्स सम्माकम्मन्तो पहोति; सम्माकम्मन्तस्स सम्माआजीवो पहोति; सम्माआजीवस्स सम्मावायामो पहोति; सम्मावायामस्स सम्मासति पहोति; सम्मासतिस्स सम्मासमाधि पहोती’’ति। पठमम्।
२. उपड्ढसुत्तम्
२. एवं मे सुतं – एकं समयं भगवा सक्येसु विहरति नगरकं नाम [नागरकं नाम (सी॰), सक्करं नाम (स्या॰ क॰)] सक्यानं निगमो। अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘उपड्ढमिदं, भन्ते, ब्रह्मचरियं, यदिदं – कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता’’ति।
‘‘मा हेवं, आनन्द, मा हेवं, आनन्द! सकलमेविदं, आनन्द, ब्रह्मचरियं, यदिदं – कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता। कल्याणमित्तस्सेतं, आनन्द, भिक्खुनो पाटिकङ्खं कल्याणसहायस्स कल्याणसम्पवङ्कस्स – अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सति।
‘‘कथञ्चानन्द, भिक्खु कल्याणमित्तो कल्याणसहायो कल्याणसम्पवङ्को अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इधानन्द, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं; सम्मासङ्कप्पं भावेति विवेकनिस्सितं …पे॰… सम्मावाचं भावेति …पे॰… सम्माकम्मन्तं भावेति…पे॰… सम्माआजीवं भावेति…पे॰… सम्मावायामं भावेति…पे॰… सम्मासतिं भावेति…पे॰… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिम्। एवं खो, आनन्द, भिक्खु कल्याणमित्तो कल्याणसहायो कल्याणसम्पवङ्को अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति।
‘‘तदमिनापेतं , आनन्द, परियायेन वेदितब्बं यथा सकलमेविदं ब्रह्मचरियं, यदिदं – कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता। ममञ्हि, आनन्द, कल्याणमित्तं आगम्म जातिधम्मा सत्ता जातिया परिमुच्चन्ति; जराधम्मा सत्ता जराय परिमुच्चन्ति; मरणधम्मा सत्ता मरणेन परिमुच्चन्ति; सोकपरिदेवदुक्खदोमनस्सुपायासधम्मा सत्ता सोकपरिदेवदुक्खदोमनस्सुपायासेहि परिमुच्चन्ति। इमिना खो एतं, आनन्द, परियायेन वेदितब्बं यथा सकलमेविदं ब्रह्मचरियं, यदिदं – कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता’’ति। दुतियम्।
३. सारिपुत्तसुत्तम्
३. सावत्थिनिदानम्। अथ खो आयस्मा सारिपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘सकलमिदं, भन्ते, ब्रह्मचरियं, यदिदं – कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता’’ति।
‘‘साधु साधु, सारिपुत्त! सकलमिदं, सारिपुत्त, ब्रह्मचरियं, यदिदं – कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता। कल्याणमित्तस्सेतं, सारिपुत्त, भिक्खुनो पाटिकङ्खं कल्याणसहायस्स कल्याणसम्पवङ्कस्स – अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सति। कथञ्च, सारिपुत्त, भिक्खु कल्याणमित्तो कल्याणसहायो कल्याणसम्पवङ्को अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति?
‘‘इध, सारिपुत्त, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे॰… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिम्। एवं खो, सारिपुत्त, भिक्खु कल्याणमित्तो कल्याणसहायो कल्याणसम्पवङ्को अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति।
‘‘तदमिनापेतं, सारिपुत्त, परियायेन वेदितब्बं यथा सकलमिदं ब्रह्मचरियं, यदिदं – कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता। ममञ्हि, सारिपुत्त, कल्याणमित्तं आगम्म जातिधम्मा सत्ता जातिया परिमुच्चन्ति; जराधम्मा सत्ता जराय परिमुच्चन्ति; मरणधम्मा सत्ता मरणेन परिमुच्चन्ति; सोकपरिदेवदुक्खदोमनस्सुपायासधम्मा सत्ता सोकपरिदेवदुक्खदोमनस्सुपायासेहि परिमुच्चन्ति। इमिना खो एतं, सारिपुत्त, परियायेन वेदितब्बं यथा सकलमिदं ब्रह्मचरियं, यदिदं – कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता’’ति। ततियम्।
४. जाणुस्सोणिब्राह्मणसुत्तम्
४. सावत्थिनिदानम्। अथ खो आयस्मा आनन्दो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि। अद्दसा खो आयस्मा आनन्दो जाणुस्सोणिं ब्राह्मणं सब्बसेतेन वळवाभिरथेन [वळभीरथेन (सी॰)] सावत्थिया निय्यायन्तम्। सेता सुदं अस्सा युत्ता होन्ति सेतालङ्कारा, सेतो रथो, सेतपरिवारो, सेता रस्मियो, सेता पतोदलट्ठि, सेतं छत्तं, सेतं उण्हीसं , सेतानि वत्थानि, सेता उपाहना, सेताय सुदं वालबीजनिया बीजीयति। तमेनं जनो दिस्वा एवमाह – ‘‘ब्रह्मं वत, भो, यानं! ब्रह्मयानरूपं वत, भो’’ति!!
अथ खो आयस्मा आनन्दो सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन भगवा तेनुपसङ्कमि ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच –
‘‘इधाहं, भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसिम्। अद्दसं ख्वाहं, भन्ते, जाणुस्सोणिं ब्राह्मणं सब्बसेतेन वळवाभिरथेन सावत्थिया निय्यायन्तम्। सेता सुदं अस्सा युत्ता होन्ति सेतालङ्कारा, सेतो रथो, सेतपरिवारो, सेता रस्मियो, सेता पतोदलट्ठि, सेतं छत्तं, सेतं उण्हीसं, सेतानि वत्थानि, सेता उपाहना, सेताय सुदं वालबीजनिया बीजीयति। तमेनं जनो दिस्वा एवमाह – ‘ब्रह्मं वत, भो, यानं! ब्रह्मयानरूपं वत, भो’ति!! सक्का नु खो, भन्ते, इमस्मिं धम्मविनये ब्रह्मयानं पञ्ञापेतु’’न्ति?
‘‘सक्का , आनन्दा’’ति भगवा अवोच – ‘‘इमस्सेव खो एतं, आनन्द, अरियस्स अट्ठङ्गिकस्स मग्गस्स अधिवचनं – ‘ब्रह्मयानं’ इतिपि, ‘धम्मयानं’ इतिपि, ‘अनुत्तरो सङ्गामविजयो’ इतिपी’’ति।
‘‘सम्मादिट्ठि, आनन्द, भाविता बहुलीकता रागविनयपरियोसाना होति, दोसविनयपरियोसाना होति, मोहविनयपरियोसाना होति। सम्मासङ्कप्पो, आनन्द, भावितो बहुलीकतो रागविनयपरियोसानो होति, दोसविनयपरियोसानो होति, मोहविनयपरियोसानो होति। सम्मावाचा, आनन्द, भाविता बहुलीकता रागविनयपरियोसाना होति, दोस…पे॰… मोहविनयपरियोसाना होति। सम्माकम्मन्तो, आनन्द, भावितो बहुलीकतो रागविनयपरियोसानो होति, दोस… मोहविनयपरियोसानो होति। सम्माआजीवो, आनन्द, भावितो बहुलीकतो रागविनयपरियोसानो होति, दोस… मोहविनयपरियोसानो होति । सम्मावायामो, आनन्द, भावितो बहुलीकतो रागविनयपरियोसानो होति, दोस… मोहविनयपरियोसानो होति। सम्मासति, आनन्द, भाविता बहुलीकता रागविनयपरियोसाना होति, दोस… मोहविनयपरियोसाना होति। सम्मासमाधि, आनन्द, भावितो बहुलीकतो रागविनयपरियोसानो होति, दोस… मोहविनयपरियोसानो होति।
‘‘इमिना खो एतं, आनन्द, परियायेन वेदितब्बं यथा इमस्सेवेतं अरियस्स अट्ठङ्गिकस्स मग्गस्स अधिवचनं – ‘ब्रह्मयानं’ इतिपि, ‘धम्मयानं’ इतिपि, ‘अनुत्तरो सङ्गामविजयो’ इतिपी’’ति। इदमवोच भगवा। इदं वत्वान सुगतो अथापरं एतदवोच सत्था –
‘‘यस्स सद्धा च पञ्ञा च, धम्मा युत्ता सदा धुरम्।
हिरी ईसा मनो योत्तं, सति आरक्खसारथि॥
‘‘रथो सीलपरिक्खारो, झानक्खो चक्कवीरियो।
उपेक्खा धुरसमाधि, अनिच्छा परिवारणं॥
‘‘अब्यापादो अविहिंसा, विवेको यस्स आवुधम्।
तितिक्खा चम्मसन्नाहो [वम्मसन्नाहो (सी॰)], योगक्खेमाय वत्तति॥
‘‘एतदत्तनि सम्भूतं, ब्रह्मयानं अनुत्तरम्।
निय्यन्ति धीरा लोकम्हा, अञ्ञदत्थु जयं जय’’न्ति॥ चतुत्थम्।
५. किमत्थियसुत्तम्
५. सावत्थिनिदानम्। अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु…पे॰… एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं –
‘‘इध नो, भन्ते, अञ्ञतित्थिया परिब्बाजका अम्हे एवं पुच्छन्ति – ‘किमत्थियं, आवुसो, समणे गोतमे ब्रह्मचरियं वुस्सती’ति? एवं पुट्ठा मयं, भन्ते, तेसं अञ्ञतित्थियानं परिब्बाजकानं एवं ब्याकरोम – ‘दुक्खस्स खो, आवुसो, परिञ्ञत्थं भगवति ब्रह्मचरियं वुस्सती’ति। कच्चि मयं, भन्ते, एवं पुट्ठा एवं ब्याकरमाना वुत्तवादिनो चेव भगवतो होम, न च भगवन्तं अभूतेन अब्भाचिक्खाम, धम्मस्स चानुधम्मं ब्याकरोम, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छती’’ति?
‘‘तग्घ तुम्हे, भिक्खवे, एवं पुट्ठा एवं ब्याकरमाना वुत्तवादिनो चेव मे होथ, न च मं अभूतेन अब्भाचिक्खथ, धम्मस्स चानुधम्मं ब्याकरोथ, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छति। दुक्खस्स हि परिञ्ञत्थं मयि ब्रह्मचरियं वुस्सति। सचे वो, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं पुच्छेय्युं – ‘अत्थि पनावुसो, मग्गो, अत्थि पटिपदा एतस्स दुक्खस्स परिञ्ञाया’ति, एवं पुट्ठा तुम्हे, भिक्खवे, तेसं अञ्ञतित्थियानं परिब्बाजकानं एवं ब्याकरेय्याथ – ‘अत्थि खो, आवुसो, मग्गो, अत्थि पटिपदा एतस्स दुक्खस्स परिञ्ञाया’’’ति।
‘‘कतमो च, भिक्खवे, मग्गो, कतमा पटिपदा एतस्स दुक्खस्स परिञ्ञायाति? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। अयं, भिक्खवे, मग्गो, अयं पटिपदा एतस्स दुक्खस्स परिञ्ञायाति। एवं पुट्ठा तुम्हे, भिक्खवे, तेसं अञ्ञतित्थियानं परिब्बाजकानं एवं ब्याकरेय्याथा’’ति। पञ्चमम्।
६. पठमअञ्ञतरभिक्खुसुत्तम्
६. सावत्थिनिदानम्। अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि…पे॰… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘‘ब्रह्मचरियं, ब्रह्मचरिय’न्ति, भन्ते, वुच्चति। कतमं नु खो, भन्ते, ब्रह्मचरियं, कतमं ब्रह्मचरियपरियोसान’’न्ति?
‘‘अयमेव खो, भिक्खु, अरियो अट्ठङ्गिको मग्गो ब्रह्मचरियं, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि । यो खो, भिक्खु, रागक्खयो दोसक्खयो मोहक्खयो – इदं ब्रह्मचरियपरियोसान’’न्ति। छट्ठम्।
७. दुतियअञ्ञतरभिक्खुसुत्तम्
७. सावत्थिनिदानम्। अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि…पे॰… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच –
‘‘‘रागविनयो दोसविनयो मोहविनयो’ति, भन्ते, वुच्चति। किस्स नु खो एतं, भन्ते, अधिवचनं – ‘रागविनयो दोसविनयो मोहविनयो’’’ति? ‘‘निब्बानधातुया खो एतं, भिक्खु, अधिवचनं – ‘रागविनयो दोसविनयो मोहविनयो’ति। आसवानं खयो तेन वुच्चती’’ति।
एवं वुत्ते सो भिक्खु भगवन्तं एतदवोच – ‘‘‘अमतं, अमत’न्ति, भन्ते, वुच्चति। कतमं नु खो, भन्ते, अमतं, कतमो अमतगामिमग्गो’’ति? ‘‘यो खो, भिक्खु, रागक्खयो दोसक्खयो मोहक्खयो – इदं वुच्चति अमतम्। अयमेव अरियो अट्ठङ्गिको मग्गो अमतगामिमग्गो, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधी’’ति। सत्तमम्।
८. विभङ्गसुत्तम्
८. सावत्थिनिदानम्। ‘‘अरियं वो, भिक्खवे, अट्ठङ्गिकं मग्गं देसेस्सामि विभजिस्सामि। तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘कतमो च, भिक्खवे, अरियो अट्ठङ्गिको मग्गो? सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि।
‘‘कतमा च, भिक्खवे, सम्मादिट्ठि? यं खो, भिक्खवे, दुक्खे ञाणं, दुक्खसमुदये ञाणं , दुक्खनिरोधे ञाणं, दुक्खनिरोधगामिनिया पटिपदाय ञाणं – अयं वुच्चति, भिक्खवे, सम्मादिट्ठि।
‘‘कतमो च, भिक्खवे, सम्मासङ्कप्पो? यो खो, भिक्खवे, नेक्खम्मसङ्कप्पो , अब्यापादसङ्कप्पो, अविहिंसासङ्कप्पो – अयं वुच्चति, भिक्खवे, सम्मासङ्कप्पो।
‘‘कतमा च, भिक्खवे, सम्मावाचा? या खो, भिक्खवे, मुसावादा वेरमणी, पिसुणाय वाचाय वेरमणी, फरुसाय वाचाय वेरमणी, सम्फप्पलापा वेरमणी – अयं वुच्चति, भिक्खवे, सम्मावाचा।
‘‘कतमो च, भिक्खवे, सम्माकम्मन्तो? या खो, भिक्खवे, पाणातिपाता वेरमणी, अदिन्नादाना वेरमणी, अब्रह्मचरिया वेरमणी – अयं वुच्चति, भिक्खवे, सम्माकम्मन्तो।
‘‘कतमो च, भिक्खवे, सम्माआजीवो? इध, भिक्खवे, अरियसावको मिच्छाआजीवं पहाय सम्माआजीवेन जीवितं कप्पेति – अयं वुच्चति, भिक्खवे, सम्माआजीवो।
‘‘कतमो च, भिक्खवे, सम्मावायामो? इध, भिक्खवे, भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति…पे॰… अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति…पे॰… उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति – अयं वुच्चति, भिक्खवे, सम्मावायामो।
‘‘कतमा च, भिक्खवे, सम्मासति? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं – अयं वुच्चति, भिक्खवे, सम्मासति।
‘‘कतमो च, भिक्खवे, सम्मासमाधि? इध, भिक्खवे, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति। वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति। पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति। सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति – अयं वुच्चति, भिक्खवे, सम्मासमाधी’’ति। अट्ठमम्।
९. सूकसुत्तम्
९. सावत्थिनिदानम्। ‘‘सेय्यथापि, भिक्खवे, सालिसूकं वा यवसूकं वा मिच्छापणिहितं हत्थेन वा पादेन वा अक्कन्तं हत्थं वा पादं वा भिन्दिस्सति [भेच्छति (क॰)], लोहितं वा उप्पादेस्सतीति – नेतं ठानं विज्जति। तं किस्स हेतु? मिच्छापणिहितत्ता, भिक्खवे, सूकस्स। एवमेव खो, भिक्खवे, सो वत भिक्खु मिच्छापणिहिताय दिट्ठिया मिच्छापणिहिताय मग्गभावनाय अविज्जं भिन्दिस्सति, विज्जं उप्पादेस्सति, निब्बानं सच्छिकरिस्सतीति – नेतं ठानं विज्जति। तं किस्स हेतु? मिच्छापणिहितत्ता, भिक्खवे, दिट्ठिया।
‘‘सेय्यथापि, भिक्खवे, सालिसूकं वा यवसूकं वा सम्मापणिहितं हत्थेन वा पादेन वा अक्कन्तं हत्थं वा पादं वा भिन्दिस्सति, लोहितं वा उप्पादेस्सतीति – ठानमेतं विज्जति। तं किस्स हेतु? सम्मापणिहितत्ता, भिक्खवे , सूकस्स। एवमेव खो, भिक्खवे, सो वत भिक्खु सम्मापणिहिताय दिट्ठिया सम्मापणिहिताय मग्गभावनाय अविज्जं भिन्दिस्सति, विज्जं उप्पादेस्सति, निब्बानं सच्छिकरिस्सतीति – ठानमेतं विज्जति। तं किस्स हेतु? सम्मापणिहितत्ता, भिक्खवे, दिट्ठिया।
‘‘कथञ्च, भिक्खवे, भिक्खु सम्मापणिहिताय दिट्ठिया सम्मापणिहिताय मग्गभावनाय अविज्जं भिन्दति, विज्जं उप्पादेति, निब्बानं सच्छिकरोतीति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे॰… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिम्। एवं खो, भिक्खवे, भिक्खु सम्मापणिहिताय दिट्ठिया सम्मापणिहिताय मग्गभावनाय अविज्जं भिन्दति, विज्जं उप्पादेति, निब्बानं सच्छिकरोती’’ति। नवमम्।
१०. नन्दियसुत्तम्
१०. सावत्थिनिदानम्। अथ खो नन्दियो परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो नन्दियो परिब्बाजको भगवन्तं एतदवोच – ‘‘कति नु खो, भो गोतम, धम्मा भाविता बहुलीकता निब्बानङ्गमा होन्ति निब्बानपरायना निब्बानपरियोसाना’’ति?
‘‘अट्ठिमे खो, नन्दिय, धम्मा भाविता बहुलीकता निब्बानङ्गमा होन्ति निब्बानपरायना निब्बानपरियोसाना। कतमे अट्ठ? सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। इमे खो, नन्दिय, अट्ठ धम्मा भाविता बहुलीकता निब्बानङ्गमा होन्ति निब्बानपरायना निब्बानपरियोसाना’’ति। एवं वुत्ते नन्दियो परिब्बाजको भगवन्तं एतदवोच – ‘‘अभिक्कन्तं , भो गोतम, अभिक्कन्तं, भो गोतम …पे॰… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति। दसमम्।
अविज्जावग्गो पठमो।
तस्सुद्दानं –
अविज्जञ्च उपड्ढञ्च, सारिपुत्तो च ब्राह्मणो।
किमत्थियो च द्वे भिक्खू, विभङ्गो सूकनन्दियाति॥