११ ११ सभियकच्चानसुत्तम्

४२०. एकं समयं आयस्मा सभियो कच्चानो ञातिके विहरति गिञ्जकावसथे। अथ खो वच्छगोत्तो परिब्बाजको येनायस्मा सभियो कच्चानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता सभियेन कच्चानेन सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको आयस्मन्तं सभियं कच्चानं एतदवोच – ‘‘किं नु खो भो, कच्चान, होति तथागतो परं मरणा’’ति? ‘‘अब्याकतं खो एतं, वच्छ, भगवता – ‘होति तथागतो परं मरणा’’’ति। ‘‘किं पन, भो कच्चान, न होति तथागतो परं मरणा’’ति? ‘‘एतम्पि खो, वच्छ, अब्याकतं भगवता – ‘न होति तथागतो परं मरणा’’’ति।
‘‘किं नु खो, भो कच्चान, होति च न च होति तथागतो परं मरणा’’ति? ‘‘अब्याकतं खो एतं, वच्छ, भगवता – ‘होति च न च होति तथागतो परं मरणा’’’ति। ‘‘किं पन, भो कच्चान, नेव होति न न होति तथागतो परं मरणा’’ति? ‘‘एतम्पि खो, वच्छ, अब्याकतं भगवता – ‘नेव होति न न होति तथागतो परं मरणा’’’ति।
‘‘‘किं नु खो, भो कच्चान, होति तथागतो परं मरणा’ति, इति पुट्ठो समानो – ‘अब्याकतं खो एतं, वच्छ, भगवता – होति तथागतो परं मरणा’ति वदेसि । ‘किं पन, भो कच्चान, न होति तथागतो परं मरणा’ति, इति पुट्ठो समानो – ‘अब्याकतं खो एतं, वच्छ, भगवता – न होति तथागतो परं मरणा’ति वदेसि। ‘किं नु खो, भो कच्चान, होति च न च होति तथागतो परं मरणा’ति, इति पुट्ठो समानो – ‘अब्याकतं खो एतं, वच्छ , भगवता – होति च न च होति तथागतो परं मरणा’ति वदेसि। ‘किं पन, भो कच्चान, नेव होति न न होति तथागतो परं मरणा’ति, इति पुट्ठो समानो – ‘एतम्पि खो, वच्छ, अब्याकतं भगवता – नेव होति न न होति तथागतो परं मरणा’ति वदेसि। को नु खो, भो कच्चान, हेतु, को पच्चयो, येनेतं अब्याकतं समणेन गोतमेना’’ति? ‘‘यो च, वच्छ, हेतु, यो च पच्चयो पञ्ञापनाय रूपीति वा अरूपीति वा सञ्ञीति वा असञ्ञीति वा नेवसञ्ञीनासञ्ञीति वा, सो च हेतु, सो च पच्चयो सब्बेन सब्बं सब्बथा सब्बं अपरिसेसं निरुज्झेय्य। केन नं पञ्ञापयमानो पञ्ञापेय्य रूपीति वा अरूपीति वा सञ्ञीति वा असञ्ञीति वा नेवसञ्ञीनासञ्ञीति वा’’ति। ‘‘कीवचिरं पब्बजितोसि, भो कच्चाना’’ति? ‘‘नचिरं, आवुसो, तीणि वस्सानी’’ति। ‘‘यस्सप’स्स, आवुसो, एतमेत्तकेन एत्तकमेव तंप’स्स बहु, को पन वादो एवं [को पन वादो एव (सी॰ पी॰)] अभिक्कन्ते’’ति! एकादसमम्।
अब्याकतसंयुत्तं समत्तम्।
तस्सुद्दानं –
खेमाथेरी अनुराधो, सारिपुत्तोति कोट्ठिको।
मोग्गल्लानो च वच्छो च, कुतूहलसालानन्दो।
सभियो एकादसमन्ति।
सळायतनवग्गो चतुत्थो।
तस्सुद्दानं –
सळायतनवेदना, मातुगामो जम्बुखादको।
सामण्डको मोग्गल्लानो, चित्तो गामणि सङ्खतम्।
अब्याकतन्ति दसधाति॥
सळायतनवग्गसंयुत्तपाळि निट्ठिता।