०९ ९ कुतूहलसालासुत्तम्

४१८. अथ खो वच्छगोत्तो परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच –
‘‘पुरिमानि , भो गोतम , दिवसानि पुरिमतरानि सम्बहुलानं नानातित्थियानं समणब्राह्मणानं परिब्बाजकानं कुतूहलसालायं सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘अयं खो पूरणो कस्सपो सङ्घी चेव गणी च गणाचरियो च ञातो यसस्सी तित्थकरो साधुसम्मतो बहुजनस्स। सोपि सावकं अब्भतीतं कालङ्कतं उपपत्तीसु ब्याकरोति – ‘असु अमुत्र उपपन्नो, असु अमुत्र उपपन्नो’ति। योपिस्स सावको उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो तम्पि सावकं अब्भतीतं कालङ्कतं उपपत्तीसु ब्याकरोति – ‘असु अमुत्र उपपन्नो, असु अमुत्र उपपन्नो’’’ति।
‘‘अयम्पि खो मक्खलि गोसालो…पे॰… अयम्पि खो निगण्ठो नाटपुत्तो…पे॰… अयम्पि खो सञ्चयो [सञ्जयो (सी॰ स्या॰ कं॰ पी॰)] बेलट्ठपुत्तो…पे॰… अयम्पि खो पकुधो [पकुद्धो (पी॰)] कच्चानो…पे॰… अयम्पि खो अजितो केसकम्बलो सङ्घी चेव गणी च गणाचरियो च ञातो यसस्सी तित्थकरो साधुसम्मतो बहुजनस्स। सोपि सावकं अब्भतीतं कालङ्कतं उपपत्तीसु ब्याकरोति – ‘असु अमुत्र उपपन्नो, असु अमुत्र उपपन्नो’ति। योपिस्स सावको उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो तम्पि सावकं अब्भतीतं कालङ्कतं उपपत्तीसु ब्याकरोति – ‘असु अमुत्र उपपन्नो, असु अमुत्र उपपन्नो’’’ति।
‘‘अयम्पि खो समणो गोतमो सङ्घी चेव गणी च गणाचरियो च ञातो यसस्सी तित्थकरो साधुसम्मतो बहुजनस्स। सोपि सावकं अब्भतीतं कालङ्कतं उपपत्तीसु ब्याकरोति – ‘असु अमुत्र उपपन्नो, असु अमुत्र उपपन्नो’ति। योपिस्स [यो च ख्वस्स (पी॰)] सावको उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो तञ्च सावकं अब्भतीतं कालङ्कतं उपपत्तीसु न ब्याकरोति – ‘असु अमुत्र उपपन्नो, असु अमुत्र उपपन्नो’ति। अपि च खो नं एवं ब्याकरोति – ‘अच्छेच्छि तण्हं, विवत्तयि संयोजनं, सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’ति। तस्स मय्हं, भो गोतम, अहु देव कङ्खा, अहु विचिकिच्छा – ‘कथं नाम [कथञ्हि नाम (स्या॰ कं॰ पी॰ क॰) कथं कथं नाम (छक्कङ्गुत्तरे पञ्चमवग्गे दुतियसुत्ते)] समणस्स गोतमस्स धम्मो अभिञ्ञेय्यो’’’ति [धम्माभिञ्ञेय्याति (पी॰ क॰) धम्मो… अञ्ञेय्यो (छक्कङ्गुत्तरे)]?
‘‘अलञ्हि ते, वच्छ, कङ्खितुं, अलं विचिकिच्छितुम्। कङ्खनीये च पन ते ठाने विचिकिच्छा उप्पन्ना। सउपादानस्स ख्वाहं, वच्छ, उपपत्तिं पञ्ञापेमि नो अनुपादानस्स। सेय्यथापि , वच्छ, अग्गि सउपादानो जलति, नो अनुपादानो; एवमेव ख्वाहं, वच्छ, सउपादानस्स उपपत्तिं पञ्ञापेमि, नो अनुपादानस्सा’’ति।
‘‘यस्मिं , भो गोतम, समये अच्चि वातेन खित्ता दूरम्पि गच्छति, इमस्स पन भवं गोतमो किं उपादानस्मिं पञ्ञापेती’’ति? ‘‘यस्मिं खो, वच्छ, समये अच्चि वातेन खित्ता दूरम्पि गच्छति, तमहं वातूपादानं पञ्ञापेमि। वातो हिस्स, वच्छ, तस्मिं समये उपादानं होती’’ति। ‘‘यस्मिञ्च पन, भो गोतम, समये इमञ्च कायं निक्खिपति, सत्तो च अञ्ञतरं कायं अनुपपन्नो होति, इमस्स पन भवं गोतमो किं उपादानस्मिं पञ्ञापेती’’ति? ‘‘यस्मिं खो, वच्छ, समये इमञ्च कायं निक्खिपति, सत्तो च अञ्ञतरं कायं अनुपपन्नो होति, तमहं तण्हूपादानं वदामि। तण्हा हिस्स, वच्छ, तस्मिं समये उपादानं होती’’ति [होतीति…पे॰… (क॰)]। नवमम्।