०६ ६ चतुत्थसारिपुत्तकोट्ठिकसुत्तम्

४१५. एकं समयं आयस्मा च सारिपुत्तो, आयस्मा च महाकोट्ठिको बाराणसियं विहरन्ति इसिपतने मिगदाये। अथ खो आयस्मा सारिपुत्तो सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा महाकोट्ठिको तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता महाकोट्ठिकेन सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो आयस्मन्तं महाकोट्ठिकं एतदवोच – ‘‘‘किं नु खो, आवुसो कोट्ठिक, होति तथागतो परं मरणा’ति…पे॰… ‘किं पनावुसो, नेव होति न न होति तथागतो परं मरणा’ति इति पुट्ठो समानो – ‘एतम्पि खो, आवुसो, अब्याकतं भगवता – नेव होति न न होति तथागतो परं मरणा’ति वदेसि’’। ‘‘को नु खो, आवुसो, हेतु, को पच्चयो, येनेतं अब्याकतं भगवता’’ति?
‘‘रूपारामस्स खो, आवुसो, रूपरतस्स रूपसम्मुदितस्स रूपनिरोधं अजानतो अपस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स होति; ‘न होति तथागतो परं मरणा’तिपिस्स होति; ‘होति च न च होति तथागतो परं मरणा’तिपिस्स होति; ‘नेव होति न न होति तथागतो परं मरणा’तिपिस्स होति। वेदनारामस्स खो, आवुसो, वेदनारतस्स वेदनासम्मुदितस्स, वेदनानिरोधं अजानतो अपस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स होति…पे॰… सञ्ञारामस्स खो, आवुसो…पे॰… सङ्खारारामस्स खो आवुसो…पे॰… विञ्ञाणारामस्स खो, आवुसो, विञ्ञाणरतस्स विञ्ञाणसम्मुदितस्स विञ्ञाणनिरोधं अजानतो अपस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स होति…पे॰… ‘नेव होति न न होति तथागतो परं मरणा’तिपिस्स होति’’।
‘‘न रूपारामस्स खो, आवुसो, न रूपरतस्स न रूपसम्मुदितस्स, रूपनिरोधं जानतो पस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स न होति…पे॰… ‘नेव होति न न होति तथागतो परं मरणा’तिपिस्स न होति। न वेदनारामस्स खो, आवुसो…पे॰… न सञ्ञारामस्स खो, आवुसो…पे॰… न सङ्खारारामस्स खो, आवुसो…पे॰… न विञ्ञाणारामस्स खो, आवुसो, न विञ्ञाणरतस्स न विञ्ञाणसम्मुदितस्स, विञ्ञाणनिरोधं जानतो पस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स न होति…पे॰… ‘नेव होति न न होति तथागतो परं मरणा’तिपिस्स न होति। अयं खो, आवुसो, हेतु, अयं पच्चयो, येनेतं अब्याकतं भगवता’’ति।
‘‘सिया पनावुसो, अञ्ञोपि परियायो, येनेतं अब्याकतं भगवता’’ति? ‘‘सिया, आवुसो। भवारामस्स खो, आवुसो, भवरतस्स भवसम्मुदितस्स, भवनिरोधं अजानतो अपस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स होति…पे॰… ‘नेव होति न न होति तथागतो परं मरणा’तिपिस्स होति। न भवारामस्स खो, आवुसो, न भवरतस्स न भवसम्मुदितस्स, भवनिरोधं जानतो पस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स न होति…पे॰… ‘नेव होति न न होति तथागतो परं मरणा’तिपिस्स न होति। अयम्पि खो, आवुसो, परियायो, येनेतं अब्याकतं भगवता’’ति।
‘‘सिया पनावुसो, अञ्ञोपि परियायो, येनेतं अब्याकतं भगवता’’ति? ‘‘सिया, आवुसो। उपादानारामस्स खो, आवुसो, उपादानरतस्स उपादानसम्मुदितस्स, उपादाननिरोधं अजानतो अपस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स होति…पे॰… ‘नेव होति न न होति तथागतो परं मरणा’तिपिस्स होति। न उपादानारामस्स खो, आवुसो, न उपादानरतस्स न उपादानसम्मुदितस्स, उपादाननिरोधं जानतो पस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स न होति…पे॰… ‘नेव, होति न न होति तथागतो परं मरणा’तिपिस्स न होति। अयम्पि खो आवुसो, परियायो, येनेतं अब्याकतं भगवता’’ति।
‘‘सिया पनावुसो, अञ्ञोपि परियायो, येनेतं अब्याकतं भगवता’’ति? ‘‘सिया, आवुसो। तण्हारामस्स खो, आवुसो, तण्हारतस्स तण्हासम्मुदितस्स, तण्हानिरोधं अजानतो अपस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स होति…पे॰… ‘नेव होति न न होति तथागतो परं मरणा’तिपिस्स होति। न तण्हारामस्स खो, आवुसो, न तण्हारतस्स न तण्हासम्मुदितस्स, तण्हानिरोधं जानतो पस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स न होति…पे॰ … ‘नेव होति न न होति तथागतो परं मरणा’तिपिस्स न होति। अयम्पि खो, आवुसो, परियायो, येनेतं अब्याकतं भगवता’’ति।
‘‘सिया पनावुसो, अञ्ञोपि परियायो, येनेतं अब्याकतं भगवता’’ति? ‘‘एत्थ दानि, आवुसो सारिपुत्त, इतो उत्तरि किं इच्छसि? तण्हासङ्खयविमुत्तस्स, आवुसो सारिपुत्त, भिक्खुनो वट्टं [वत्तं (स्या॰ कं॰ क॰) वद्धं (पी॰)] नत्थि पञ्ञापनाया’’ति। छट्ठम्।