०४ ४ दुतियसारिपुत्तकोट्ठिकसुत्तम्

४१३. एकं समयं आयस्मा च सारिपुत्तो, आयस्मा च महाकोट्ठिको बाराणसियं विहरन्ति इसिपतने मिगदाये…पे॰… (सायेव पुच्छा) ‘‘को नु खो, आवुसो, हेतु, को पच्चयो, येनेतं अब्याकतं भगवता’’ति? ‘‘रूपं खो, आवुसो, अजानतो अपस्सतो यथाभूतं, रूपसमुदयं अजानतो अपस्सतो यथाभूतं, रूपनिरोधं अजानतो अपस्सतो यथाभूतं , रूपनिरोधगामिनिं पटिपदं अजानतो अपस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स होति; ‘न होति तथागतो परं मरणा’तिपिस्स होति; ‘होति च न च होति तथागतो परं मरणा’तिपिस्स होति; ‘नेव होति न न होति तथागतो परं मरणा’तिपिस्स होति। वेदनं…पे॰… सञ्ञं…पे॰… सङ्खारे…पे॰… विञ्ञाणं अजानतो अपस्सतो यथाभूतं, विञ्ञाणसमुदयं अजानतो अपस्सतो यथाभूतं, विञ्ञाणनिरोधं अजानतो अपस्सतो यथाभूतं, विञ्ञाणनिरोधगामिनिं पटिपदं अजानतो अपस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स होति; ‘न होति तथागतो परं मरणा’तिपिस्स होति; ‘होति च न च होति तथागतो परं मरणा’तिपिस्स होति; ‘नेव होति न न होति तथागतो परं मरणा’’’तिपिस्स होति।
‘‘रूपञ्च खो, आवुसो, जानतो पस्सतो यथाभूतं, रूपसमुदयं जानतो पस्सतो यथाभूतं, रूपनिरोधं जानतो पस्सतो यथाभूतं, रूपनिरोधगामिनिं पटिपदं जानतो पस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स न होति…पे॰… ‘नेव होति न न होति तथागतो परं मरणा’तिपिस्स न होति। वेदनं…पे॰… सञ्ञं…पे॰… सङ्खारे…पे॰… विञ्ञाणं जानतो पस्सतो यथाभूतं, विञ्ञाणसमुदयं जानतो पस्सतो यथाभूतं, विञ्ञाणनिरोधं जानतो पस्सतो यथाभूतं, विञ्ञाणनिरोधगामिनिं पटिपदं जानतो पस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स न होति; ‘न होति तथागतो परं मरणा’तिपिस्स न होति; ‘होति च न च होति तथागतो परं मरणा’तिपिस्स न होति; ‘नेव होति न न होति तथागतो परं मरणा’तिपिस्स न होति। अयं खो, आवुसो, हेतु अयं पच्चयो, येनेतं अब्याकतं भगवता’’ति। चतुत्थम्।