०३ ३ पठमसारिपुत्तकोट्ठिकसुत्तम्

४१२. एकं समयं आयस्मा च सारिपुत्तो, आयस्मा च महाकोट्ठिको बाराणसियं विहरन्ति इसिपतने मिगदाये। अथ खो आयस्मा महाकोट्ठिको सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा महाकोट्ठिको आयस्मन्तं सारिपुत्तं एतदवोच –
‘‘किं नु खो, आवुसो सारिपुत्त, होति तथागतो परं मरणा’’ति? ‘‘अब्याकतं खो एतं, आवुसो, भगवता – ‘होति तथागतो परं मरणा’’’ति। ‘‘किं पनावुसो, न होति तथागतो परं मरणा’’ति? ‘‘एतम्पि खो, आवुसो, अब्याकतं भगवता – ‘न होति तथागतो परं मरणा’’’ति। ‘‘किं नु खो, आवुसो, होति च न च होति तथागतो परं मरणा’’ति? ‘‘अब्याकतं खो एतं, आवुसो, भगवता – ‘होति च न च होति तथागतो परं मरणा’’’ति। ‘‘किं पनावुसो, नेव होति न न होति तथागतो परं मरणा’’ति? ‘‘एतम्पि खो, आवुसो, अब्याकतं भगवता – ‘नेव होति न न होति तथागतो परं मरणा’’’ति।
‘‘‘किं नु खो, आवुसो, होति तथागतो परं मरणा’ति इति पुट्ठो समानो, ‘अब्याकतं खो एतं, आवुसो, भगवता – होति तथागतो परं मरणा’ति वदेसि…पे॰… ‘किं पनावुसो, नेव होति न न होति तथागतो परं मरणा’ति इति पुट्ठो समानो – ‘एतम्पि खो, आवुसो, अब्याकतं भगवता – नेव होति न न होति तथागतो परं मरणा’ति वदेसि। को नु खो, आवुसो, हेतु, को पच्चयो येनेतं अब्याकतं भगवता’’ति?
‘‘होति तथागतो परं मरणाति खो, आवुसो, रूपगतमेतम्। न होति तथागतो परं मरणाति, रूपगतमेतम्। होति च न च होति तथागतो परं मरणाति, रूपगतमेतम्। नेव होति न न होति तथागतो परं मरणाति, रूपगतमेतम्। होति तथागतो परं मरणाति खो, आवुसो, वेदनागतमेतम्। न होति तथागतो परं मरणाति, वेदनागतमेतम्। होति च न च होति तथागतो परं मरणाति, वेदनागतमेतम्। नेव होति न न होति तथागतो परं मरणाति, वेदनागतमेतम्। होति तथागतो परं मरणाति खो, आवुसो, सञ्ञागतमेतम्। न होति तथागतो परं मरणाति, सञ्ञागतमेतम्। होति च न च होति तथागतो परं मरणाति, सञ्ञागतमेतम्। नेव होति न न होति तथागतो परं मरणाति, सञ्ञागतमेतम्। होति तथागतो परं मरणाति खो, आवुसो, सङ्खारगतमेतम्। न होति तथागतो परं मरणाति, सङ्खारगतमेतम्। होति च न च होति तथागतो परं मरणाति, सङ्खारगतमेतम्। नेव होति न न होति तथागतो परं मरणाति, सङ्खारगतमेतम्। होति तथागतो परं मरणाति खो, आवुसो, विञ्ञाणगतमेतम्। न होति तथागतो परं मरणाति, विञ्ञाणगतमेतम्। होति च न च होति तथागतो परं मरणाति, विञ्ञाणगतमेतम्। नेव होति न न होति तथागतो परं मरणाति, विञ्ञाणगतमेतम्। अयं खो, आवुसो, हेतु अयं पच्चयो, येनेतं अब्याकतं भगवता’’ति। ततियम्।