०२ २ अनुराधसुत्तम्

४११. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायम्। तेन खो पन समयेन आयस्मा अनुराधो भगवतो अविदूरे अरञ्ञकुटिकायं विहरति। अथ खो सम्बहुला अञ्ञतित्थिया परिब्बाजका येनायस्मा अनुराधो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मता अनुराधेन सद्धिं सम्मोदिंसु। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु । एकमन्तं निसिन्ना खो ते अञ्ञतित्थिया परिब्बाजका आयस्मन्तं अनुराधं एतदवोचुं – ‘‘यो सो, आवुसो अनुराध, तथागतो उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो, तं तथागतो इमेसु चतूसु ठानेसु पञ्ञापयमानो पञ्ञापेति – ‘होति तथागतो परं मरणा’ति वा, ‘न होति तथागतो परं मरणा’ति वा, ‘होति च न च होति तथागतो परं मरणा’ति वा, ‘नेव होति न न होति तथागतो परं मरणा’ति वा’’ति? ‘‘यो सो, आवुसो, तथागतो उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो, तं तथागतो अञ्ञत्र इमेहि चतूहि ठानेहि पञ्ञापयमानो पञ्ञापेति – ‘होति तथागतो परं मरणाति वा, ‘न होति तथागतो परं मरणा’ति वा, ‘होति च न च होति तथागतो परं मरणा’ति वा, नेव होति न न होति तथागतो परं मरणाति वा’’ति। एवं वुत्ते, ते अञ्ञतित्थिया परिब्बाजका आयस्मन्तं अनुराधं एतदवोचुं – ‘‘सो चायं [यो चायं (सी॰)] भिक्खु नवो भविस्सति अचिरपब्बजितो, थेरो वा पन बालो अब्यत्तो’’ति। अथ खो ते अञ्ञतित्थिया परिब्बाजका आयस्मन्तं अनुराधं नववादेन च बालवादेन च अपसादेत्वा उट्ठायासना पक्कमिंसु।
अथ खो आयस्मतो अनुराधस्स अचिरपक्कन्तेसु अञ्ञतित्थियेसु परिब्बाजकेसु एतदहोसि – ‘‘सचे खो मं ते अञ्ञतित्थिया परिब्बाजका उत्तरिं पुच्छेय्युं, कथं ब्याकरमानो नु ख्वाहं तेसं अञ्ञतित्थियानं परिब्बाजकानं वुत्तवादी चेव भगवतो अस्सं, न च भगवन्तं अभूतेन अब्भाचिक्खेय्यं, धम्मस्स चानुधम्मं ब्याकरेय्यं, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छेय्या’’ति? अथ खो आयस्मा अनुराधो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा अनुराधो भगवन्तं एतदवोच – ‘‘इधाहं, भन्ते, भगवतो अविदूरे अरञ्ञकुटिकायं विहरामि। अथ खो, भन्ते, सम्बहुला अञ्ञतित्थिया परिब्बाजका येनाहं तेनुपसङ्कमिंसु; उपसङ्कमित्वा मया सद्धिं सम्मोदिंसु। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो, भन्ते, ते अञ्ञतित्थिया परिब्बाजका मं एतदवोचुं – ‘‘यो सो, आवुसो अनुराध, तथागतो उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो, तं तथागतो इमेसु चतूसु ठानेसु पञ्ञापयमानो पञ्ञापेति – ‘होति तथागतो परं मरणा’ति वा…पे॰… ‘नेव होति न न होति तथागतो परं मरणा’ति वा’’ति? एवं वुत्ताहं, भन्ते, ते अञ्ञतित्थिये परिब्बाजके एतदवोचं – ‘‘यो सो, आवुसो , तथागतो उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो, तं तथागतो अञ्ञत्र इमेहि चतूहि ठानेहि पञ्ञापयमानो पञ्ञापेति – ‘होति तथागतो परं मरणा’ति वा…पे॰… ‘नेव होति न न होति तथागतो परं मरणा’ति वा’’ति। एवं वुत्ते, भन्ते, ते अञ्ञतित्थिया परिब्बाजका मं एतदवोचुं – ‘‘सो चायं भिक्खु नवो भविस्सति अचिरपब्बजितो थेरो वा पन बालो अब्यत्तो’’ति। अथ खो मं, भन्ते, ते अञ्ञतित्थिया परिब्बाजका नववादेन च बालवादेन च अपसादेत्वा उट्ठायासना पक्कमिंसु। तस्स मय्हं, भन्ते, अचिरपक्कन्तेसु तेसु अञ्ञतित्थियेसु परिब्बाजकेसु एतदहोसि – ‘‘सचे खो मं ते अञ्ञतित्थिया परिब्बाजका उत्तरिं पुच्छेय्युं, कथं ब्याकरमानो नु ख्वाहं तेसं अञ्ञतित्थियानं परिब्बाजकानं वुत्तवादी चेव भगवतो अस्सं, न च भगवन्तं अभूतेन अब्भाचिक्खेय्यं, धम्मस्स चानुधम्मं ब्याकरेय्यं, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छेय्या’’ति?
‘‘तं किं मञ्ञसि, अनुराध, रूपं निच्चं वा अनिच्चं वा’’ति?
‘‘अनिच्चं, भन्ते’’।
‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति?
‘‘दुक्खं, भन्ते’’।
‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति?
‘‘नो हेतं, भन्ते’’।
‘‘वेदना निच्चा वा अनिच्चा वा’’ति?…पे॰… सञ्ञा …पे॰… सङ्खारा…पे॰… ‘‘विञ्ञाणं निच्चं वा अनिच्चं वा’’ति?
‘‘अनिच्चं, भन्ते’’।
‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति?
‘‘दुक्खं, भन्ते’’।
‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति?
‘‘नो हेतं, भन्ते’’।
‘‘तस्मातिह, अनुराध, यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्। या काचि वेदना अतीतानागतपच्चुप्पन्ना…पे॰… या काचि सञ्ञा…पे॰… ये केचि सङ्खारा…पे॰… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्। एवं पस्सं, अनुराध, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि निब्बिन्दति, सञ्ञायपि निब्बिन्दति, सङ्खारेसुपि निब्बिन्दति, विञ्ञाणस्मिम्पि निब्बिन्दति। निब्बिन्दं विरज्जति; विरागा विमुच्चति; विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति।
‘‘तं किं मञ्ञसि, अनुराध, रूपं तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘वेदनं तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘सञ्ञं तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘सङ्खारे तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘विञ्ञाणं तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किं मञ्ञसि, अनुराध, रूपस्मिं तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘अञ्ञत्र रूपा तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘वेदनाय…पे॰… अञ्ञत्र वेदनाय…पे॰… सञ्ञाय…पे॰… अञ्ञत्र सञ्ञाय…पे॰… सङ्खारेसु…पे॰… अञ्ञत्र सङ्खारेहि…पे॰… विञ्ञाणस्मिं तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘अञ्ञत्र विञ्ञाणा तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’।
‘‘तं किं मञ्ञसि, अनुराध, रूपं, वेदनं, सञ्ञं, सङ्खारे, विञ्ञाणं तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किं मञ्ञसि, अनुराध, अयं सो अरूपी अवेदनो असञ्ञी असङ्खारो अविञ्ञाणो तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘एत्थ च ते, अनुराध, दिट्ठेव धम्मे सच्चतो थेततो तथागते अनुपलब्भियमाने [तथागतो अनुपलब्भियमानो (स्या॰ क॰), तथागते अनुपलब्भमाने (?)] कल्लं नु ते तं वेय्याकरणं [वेय्याकरणाय (सी॰)] – यो सो, आवुसो, तथागतो उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो, तं तथागतो अञ्ञत्र इमेहि चतूहि ठानेहि पञ्ञापयमानो पञ्ञापेति – ‘‘‘होति तथागतो परं मरणा’ति वा…पे॰… ‘नेव होति न न होति तथागतो परं मरणा’ति वा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘साधु साधु, अनुराध! पुब्बे चाहं, अनुराध, एतरहि च दुक्खञ्चेव पञ्ञापेमि दुक्खस्स च निरोध’’न्ति। दुतियम्।