४१०. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन खेमा भिक्खुनी कोसलेसु चारिकं चरमाना अन्तरा च सावत्थिं अन्तरा च साकेतं तोरणवत्थुस्मिं वासं उपगता होति। अथ खो राजा पसेनदि कोसलो साकेता सावत्थिं गच्छन्तो, अन्तरा च साकेतं अन्तरा च सावत्थिं तोरणवत्थुस्मिं एकरत्तिवासं उपगच्छि। अथ खो राजा पसेनदि कोसलो अञ्ञतरं पुरिसं आमन्तेसि – ‘‘एहि त्वं, अम्भो पुरिस, तोरणवत्थुस्मिं तथारूपं समणं वा ब्राह्मणं वा जान यमहं अज्ज पयिरुपासेय्य’’न्ति।
‘‘एवं, देवा’’ति खो सो पुरिसो रञ्ञो पसेनदिस्स कोसलस्स पटिस्सुत्वा केवलकप्पं तोरणवत्थुं आहिण्डन्तो [अन्वाहिण्डन्तो (सी॰)] नाद्दस तथारूपं समणं वा ब्राह्मणं वा यं राजा पसेनदि कोसलो पयिरुपासेय्य। अद्दसा खो सो पुरिसो खेमं भिक्खुनिं तोरणवत्थुस्मिं वासं उपगतम्। दिस्वान येन राजा पसेनदि कोसलो तेनुपसङ्कमि; उपसङ्कमित्वा राजानं पसेनदिं कोसलं एतदवोच –
‘‘नत्थि खो, देव, तोरणवत्थुस्मिं तथारूपो समणो वा ब्राह्मणो वा यं देवो पयिरुपासेय्य। अत्थि च खो, देव, खेमा नाम भिक्खुनी, तस्स भगवतो साविका अरहतो सम्मासम्बुद्धस्स। तस्सा खो पन अय्याय एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘पण्डिता, वियत्ता मेधाविनी बहुस्सुता चित्तकथा कल्याणपटिभाना’ति। तं देवो पयिरुपासतू’’ति।
अथ खो राजा पसेनदि कोसलो येन खेमा भिक्खुनी तेनुपसङ्कमि; उपसङ्कमित्वा खेमं भिक्खुनिं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो राजा पसेनदि कोसलो खेमं भिक्खुनिं एतदवोच – ‘‘किं नु खो, अय्ये, होति तथागतो परं मरणा’’ति? ‘‘अब्याकतं खो एतं, महाराज, भगवता – ‘होति तथागतो परं मरणा’’’ति। ‘‘किं पनय्ये, न होति तथागतो परं मरणा’’ति? ‘‘एतम्पि खो, महाराज, अब्याकतं भगवता – ‘न होति तथागतो परं मरणा’’’ति। ‘‘किं नु खो, अय्ये, होति च न च होति तथागतो परं मरणा’’ति? ‘‘अब्याकतं खो एतं, महाराज, भगवता – ‘होति च न च होति तथागतो परं मरणा’’’ति। ‘‘किं पनय्ये, नेव होति न न होति तथागतो परं मरणा’’ति। ‘‘एतम्पि खो, महाराज, अब्याकतं भगवता – ‘नेव होति न न होति तथागतो परं मरणा’’’ति।
‘‘‘किं नु खो, अय्ये, होति तथागतो परं मरणा’ति, इति पुट्ठा समाना – ‘अब्याकतं खो एतं, महाराज, भगवता – होति तथागतो परं मरणा’ति वदेसि। ‘किं पनय्ये, न होति तथागतो परं मरणा’ति इति पुट्ठा समाना – ‘एतम्पि खो, महाराज, अब्याकतं भगवता – न होति तथागतो परं मरणा’ति वदेसि। ‘किं नु खो, अय्ये, होति च न च होति तथागतो परं मरणा’ति इति पुट्ठा समाना – ‘अब्याकतं खो एतं, महाराज, भगवता – होति च न च होति तथागतो परं मरणा’ति वदेसि। ‘किं पनय्ये, नेव होति न न होति तथागतो परं मरणा’ति इति पुट्ठा समाना – ‘एतम्पि खो, महाराज, अब्याकतं भगवता – नेव होति न न होति तथागतो परं मरणा’ति वदेसि। ‘को नु खो , अय्ये, हेतु, को पच्चयो येनेतं अब्याकतं भगवता’’’ति?
‘‘तेन हि, महाराज, तञ्ञेवेत्थ पटिपुच्छिस्सामि। यथा ते खमेय्य तथा नं ब्याकरेय्यासि। तं किं मञ्ञसि, महाराज, अत्थि ते कोचि गणको वा मुद्दिको वा सङ्खायको वा यो पहोति गङ्गाय वालुकं [वालिकं (सी॰ स्या॰ कं॰)] गणेतुं – एत्तका [एत्तिका (सी॰)] वालुका इति वा, एत्तकानि वालुकसतानि इति वा, एत्तकानि वालुकसहस्सानि इति वा, एत्तकानि वालुकसतसहस्सानि इति वा’’ति? ‘‘नो हेतं, अय्ये’’। ‘‘अत्थि पन ते कोचि गणको वा मुद्दिको वा सङ्खायको वा यो पहोति महासमुद्दे उदकं गणेतुं – एत्तकानि उदकाळ्हकानि इति वा, एत्तकानि उदकाळ्हकसतानि इति वा, एत्तकानि उदकाळ्हकसहस्सानि इति वा, एत्तकानि उदकाळ्हकसतसहस्सानि इति वा’’ति? ‘‘नो हेतं, अय्ये’’। ‘‘तं किस्स हेतु’’? ‘‘महाय्ये, समुद्दो गम्भीरो अप्पमेय्यो दुप्परियोगाहो’’ति। ‘‘एवमेव खो, महाराज, येन रूपे तथागतं पञ्ञापयमानो पञ्ञापेय्य तं रूपं तथागतस्स पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मम्। रूपसङ्खायविमुत्तो खो, महाराज, तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाहो – सेय्यथापि महासमुद्दो। ‘होति तथागतो परं मरणा’तिपि न उपेति, ‘न होति तथागतो परं मरणा’तिपि न उपेति, ‘होति च न च होति तथागतो परं मरणा’तिपि न उपेति, ‘नेव होति न न होति तथागतो परं मरणा’तिपि न उपेति।
‘‘याय वेदनाय तथागतं पञ्ञापयमानो पञ्ञापेय्य, सा वेदना तथागतस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावङ्कता आयतिं अनुप्पादधम्मा। वेदनासङ्खायविमुत्तो, महाराज, तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाहो – सेय्यथापि महासमुद्दो। ‘होति तथागतो परं मरणा’तिपि न उपेति, ‘न होति तथागतो परं मरणा’तिपि न उपेति, ‘होति च न च होति तथागतो परं मरणा’तिपि न उपेति, ‘नेव होति न न होति तथागतो परं मरणा’तिपि न उपेति।
‘‘याय सञ्ञा तथागतं…पे॰… येहि सङ्खारेहि तथागतं पञ्ञापयमानो पञ्ञापेय्य, ते सङ्खारा तथागतस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावङ्कता आयतिं अनुप्पादधम्मा। सङ्खारसङ्खायविमुत्तो खो, महाराज, तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाहो – सेय्यथापि महासमुद्दो। ‘होति तथागतो परं मरणा’तिपि न उपेति, ‘न होति तथागतो परं मरणा’तिपि न उपेति , ‘होति च न च होति तथागतो परं मरणा’तिपि न उपेति, ‘नेव होति न न होति तथागतो परं मरणा’तिपि न उपेति।
‘‘येन विञ्ञाणे तथागतं पञ्ञापयमानो पञ्ञापेय्य तं विञ्ञाणं तथागतस्स पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मम्। विञ्ञाणसङ्खायविमुत्तो खो, महाराज, तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाहो – सेय्यथापि महासमुद्दो। ‘होति तथागतो परं मरणा’तिपि न उपेति, ‘न होति तथागतो परं मरणा’तिपि न उपेति, ‘होति च न च होति तथागतो परं मरणा’तिपि न उपेति, ‘नेव होति न न होति तथागतो परं मरणा’तिपि न उपेती’’ति। अथ खो राजा पसेनदि कोसलो खेमाय भिक्खुनिया भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना खेमं भिक्खुनिं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि।
अथ खो राजा पसेनदि कोसलो अपरेन समयेन येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो राजा पसेनदि कोसलो भगवन्तं एतदवोच – ‘‘किं नु खो, भन्ते, होति तथागतो परं मरणा’’ति? ‘‘अब्याकतं खो एतं, महाराज, मया – ‘होति तथागतो परं मरणा’’’ति। ‘‘किं पन, भन्ते, न होति तथागतो परं मरणा’’ति? ‘‘एतम्पि खो, महाराज, अब्याकतं मया – ‘न होति तथागतो परं मरणा’’’ति। ‘‘किं नु खो, भन्ते, होति च न च होति तथागतो परं मरणा’’ति ? ‘‘अब्याकतं खो एतं, महाराज, मया – ‘होति च न च होति तथागतो परं मरणा’’’ति। ‘‘किं पन, भन्ते, नेव होति न न होति तथागतो परं मरणा’’ति? ‘‘एतम्पि खो, महाराज, अब्याकतं मया – ‘नेव होति न न होति तथागतो परं मरणा’’’ति। ‘‘किं नु खो, भन्ते, होति तथागतो परं मरणा’’ति इति पुट्ठो समानो – ‘अब्याकतं खो एतं, महाराज, मया – होति तथागतो परं मरणा’ति वदेसि…पे॰…। ‘‘‘किं पन, भन्ते, नेव होति न न होति तथागतो परं मरणा’ति इति पुट्ठो समानो – ‘‘‘एतम्पि खो, महाराज, अब्याकतं मया – नेव होति न न होति तथागतो परं मरणा’ति वदेसि। को नु खो, भन्ते, हेतु, को पच्चयो, येनेतं अब्याकतं भगवता’’ति?
‘‘तेन हि, महाराज, तञ्ञेवेत्थ पटिपुच्छिस्सामि। यथा ते खमेय्य तथा नं ब्याकरेय्यासि। तं किं मञ्ञसि, महाराज, अत्थि ते कोचि गणको वा मुद्दिको वा सङ्खायको वा यो पहोति गङ्गाय वालुकं गणेतुं – एत्तका वालुका इति वा…पे॰… एत्तकानि वालुकसतसहस्सानि इति वा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘अत्थि पन ते कोचि गणको वा मुद्दिको वा सङ्खायको वा यो पहोति महासमुद्दे उदकं गणेतुं – एत्तकानि उदकाळ्हकानि इति वा…पे॰… एत्तकानि उदकाळ्हकसतसहस्सानि इति वा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किस्स हेतु’’? ‘‘महा, भन्ते, समुद्दो गम्भीरो अप्पमेय्यो दुप्परियोगाहो। एवमेव खो, महाराज, येन रूपेन तथागतं पञ्ञापयमानो पञ्ञापेय्य, तं रूपं तथागतस्स पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मम्। रूपसङ्खायविमुत्तो खो, महाराज, तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाहो – सेय्यथापि महासमुद्दो। ‘होति तथागतो परं मरणा’तिपि न उपेति…पे॰… ‘नेव होति न न होति तथागतो परं मरणा’तिपि न उपेति। याय वेदनाय…पे॰… याय सञ्ञाय…पे॰… येहि सङ्खारेहि…पे॰…’’।
‘‘येन विञ्ञाणेन तथागतं पञ्ञापयमानो पञ्ञापेय्य, तं विञ्ञाणं तथागतस्स पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मम्। विञ्ञाणसङ्खायविमुत्तो खो, महाराज, तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाहो – सेय्यथापि महासमुद्दो। ‘होति तथागतो परं मरणा’तिपि न उपेति, ‘न होति तथागतो परं मरणा’तिपि न उपेति, ‘होति च न च होति तथागतो परं मरणा’तिपि न उपेति, ‘नेव होति न न होति तथागतो परं मरणा’तिपि न उपेती’’ति।
‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! यत्र हि नाम सत्थु चेव [सत्थुनो चेव (सी॰)] साविकाय च अत्थेन अत्थो ब्यञ्जनेन ब्यञ्जनं संसन्दिस्सति , समेस्सति, न विरोधयिस्सति [विहायिस्सति (सी॰ स्या॰ कं॰), विगायिस्सति (क॰)] यदिदं अग्गपदस्मिम्। एकमिदाहं, भन्ते, समयं खेमं भिक्खुनिं उपसङ्कमित्वा एतमत्थं अपुच्छिम्। सापि मे अय्या एतेहि पदेहि एतेहि ब्यञ्जनेहि एतमत्थं ब्याकासि, सेय्यथापि भगवा। अच्छरियं, भन्ते, अब्भुतं, भन्ते! यत्र हि नाम सत्थु चेव साविकाय च अत्थेन अत्थो ब्यञ्जनेन ब्यञ्जनं संसन्दिस्सति, समेस्सति, न विरोधयिस्सति यदिदं अग्गपदस्मिम्। हन्द दानि मयं, भन्ते, गच्छाम। बहुकिच्चा मयं बहुकरणीया’’ति। ‘‘यस्स दानि त्वं, महाराज, कालं मञ्ञसी’’ति। अथ खो राजा पसेनदि कोसलो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामीति। पठमम्।