०१ १ पठमवग्गो

१. कायगतासतिसुत्तम्

३६६. सावत्थिनिदानम्। ‘‘असङ्खतञ्च वो, भिक्खवे, देसेस्सामि असङ्खतगामिञ्च मग्गम्। तं सुणाथ। कतमञ्च, भिक्खवे, असङ्खतं? यो, भिक्खवे, रागक्खयो दोसक्खयो मोहक्खयो – इदं वुच्चति, भिक्खवे, असङ्खतम्। कतमो च, भिक्खवे, असङ्खतगामिमग्गो? कायगतासति। अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो’’।
‘‘इति खो, भिक्खवे, देसितं वो मया असङ्खतं, देसितो असङ्खतगामिमग्गो। यं, भिक्खवे, सत्थारा करणीयं सावकानं हितेसिना अनुकम्पकेन अनुकम्पं उपादाय, कतं वो तं मया। एतानि, भिक्खवे, रुक्खमूलानि, एतानि सुञ्ञागारानि। झायथ [निज्झायथ (क॰)], भिक्खवे, मा पमादत्थ; मा पच्छा विप्पटिसारिनो अहुवत्थ। अयं वो अम्हाकं अनुसासनी’’ति। पठमम्।

२. समथविपस्सनासुत्तम्

३६७. ‘‘असङ्खतञ्च वो, भिक्खवे, देसेस्सामि असङ्खतगामिञ्च मग्गम्। तं सुणाथ। कतमञ्च, भिक्खवे, असङ्खतं? यो, भिक्खवे, रागक्खयो दोसक्खयो मोहक्खयो – इदं वुच्चति, भिक्खवे, असङ्खतम्। कतमो च, भिक्खवे, असङ्खतगामिमग्गो? समथो च विपस्सना च। अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे॰…। दुतियम्।

३. सवितक्कसविचारसुत्तम्

३६८. ‘‘कतमो च, भिक्खवे, असङ्खतगामिमग्गो? सवितक्कसविचारो समाधि, अवितक्कविचारमत्तो समाधि, अवितक्कअविचारो समाधि – अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे॰…। ततियम्।

४. सुञ्ञतसमाधिसुत्तम्

३६९. ‘‘कतमो च, भिक्खवे, असङ्खतगामिमग्गो? सुञ्ञतो समाधि, अनिमित्तो समाधि, अप्पणिहितो समाधि – अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे॰…। चतुत्थम्।

५. सतिपट्ठानसुत्तम्

३७०. ‘‘कतमो च, भिक्खवे, असङ्खतगामिमग्गो? चत्तारो सतिपट्ठाना। अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे॰…। पञ्चमम्।

६. सम्मप्पधानसुत्तम्

३७१. ‘‘कतमो च, भिक्खवे, असङ्खतगामिमग्गो? चत्तारो सम्मप्पधाना। अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे॰…। छट्ठम्।

७. इद्धिपादसुत्तम्

३७२. ‘‘कतमो च, भिक्खवे, असङ्खतगामिमग्गो? चत्तारो इद्धिपादा। अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे॰…। सत्तमम्।

८. इन्द्रियसुत्तम्

३७३. ‘‘कतमो च, भिक्खवे, असङ्खतगामिमग्गो? पञ्चिन्द्रियानि। अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे॰…। अट्ठमम्।

९. बलसुत्तम्

३७४. ‘‘कतमो च, भिक्खवे, असङ्खतगामिमग्गो? पञ्च बलानि। अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे॰…। नवमम्।

१०. बोज्झङ्गसुत्तम्

३७५. ‘‘कतमो च, भिक्खवे, असङ्खतगामिमग्गो? सत्त बोज्झङ्गा। अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे॰…। दसमम्।

११. मग्गङ्गसुत्तम्

३७६. ‘‘कतमो च, भिक्खवे, असङ्खतगामिमग्गो? अरियो अट्ठङ्गिको मग्गो। अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो। इति खो, भिक्खवे , देसितं वो मया असङ्खतं, देसितो असङ्खतगामिमग्गो। यं, भिक्खवे, सत्थारा करणीयं सावकानं हितेसिना अनुकम्पकेन अनुकम्पं उपादाय कतं वो तं मया। एतानि, भिक्खवे, रुक्खमूलानि, एतानि सुञ्ञागारानि। झायथ, भिक्खवे, मा पमादत्थ; मा पच्छा विप्पटिसारिनो अहुवत्थ। अयं वो अम्हाकं अनुसासनी’’ति। एकादसमम्।
पठमो वग्गो।
तस्सुद्दानं –
कायो समथो सवितक्को, सुञ्ञतो सतिपट्ठाना।
सम्मप्पधाना इद्धिपादा, इन्द्रियबलबोज्झङ्गा।
मग्गेन एकादसमं, तस्सुद्दानं पवुच्चति॥