३६४. अथ खो रासियो गामणि येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो रासियो गामणि भगवन्तं एतदवोच – ‘‘सुतं मेतं, भन्ते, ‘समणो गोतमो सब्बं तपं गरहति, सब्बं तपस्सिं लूखजीविं एकंसेन उपवदति उपक्कोसती’ति [उपक्कोसति उपवदतीति (दी॰ नि॰ १.३८१)]। ये ते, भन्ते, एवमाहंसु – ‘समणो गोतमो सब्बं तपं गरहति, सब्बं तपस्सिं लूखजीविं एकंसेन उपवदति उपक्कोसती’ति, कच्चि ते, भन्ते, भगवतो वुत्तवादिनो, न च भगवन्तं अभूतेन अब्भाचिक्खन्ति, धम्मस्स चानुधम्मं ब्याकरोन्ति, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छती’’ति? ‘‘ये ते, गामणि, एवमाहंसु – ‘समणो गोतमो सब्बं तपं गरहति, सब्बं तपस्सिं लूखजीविं एकंसेन उपवदति उपक्कोसती’ति, न मे ते वुत्तवादिनो, अब्भाचिक्खन्ति च पन मं ते असता तुच्छा अभूतेन’’।
‘‘द्वेमे, गामणि, अन्ता पब्बजितेन न सेवितब्बा – यो चायं कामेसु कामसुखल्लिकानुयोगो हीनो गम्मो पोथुज्जनिको अनरियो अनत्थसंहितो, यो चायं अत्तकिलमथानुयोगो दुक्खो अनरियो अनत्थसंहितो। एते ते, गामणि, उभो अन्ते अनुपगम्म मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा – चक्खुकरणी ञाणकरणी उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति। कतमा च सा, गामणि, मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा – चक्खुकरणी ञाणकरणी उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। अयं खो सा, गामणि, मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा – चक्खुकरणी ञाणकरणी उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति।
‘‘तयो खो मे, गामणि, कामभोगिनो सन्तो संविज्जमाना लोकस्मिम्। कतमे तयो? इध, गामणि, एकच्चो कामभोगी अधम्मेन भोगे परियेसति, साहसेन अधम्मेन भोगे परियेसित्वा साहसेन न अत्तानं सुखेति न पीणेति न संविभजति न पुञ्ञानि करोति। इध पन, गामणि, एकच्चो कामभोगी अधम्मेन भोगे परियेसति साहसेन। अधम्मेन भोगे परियेसित्वा साहसेन अत्तानं सुखेति पीणेति, न संविभजति न पुञ्ञानि करोति। इध पन, गामणि, एकच्चो कामभोगी अधम्मेन भोगे परियेसति साहसेन। अधम्मेन भोगे परियेसित्वा साहसेन अत्तानं सुखेति पीणेति संविभजति पुञ्ञानि करोति।
‘‘इध पन, गामणि, एकच्चो कामभोगी धम्माधम्मेन भोगे परियेसति साहसेनपि असाहसेनपि। धम्माधम्मेन भोगे परियेसित्वा साहसेनपि असाहसेनपि न अत्तानं सुखेति, न पीणेति, न संविभजति, न पुञ्ञानि करोति। इध पन, गामणि, एकच्चो कामभोगी धम्माधम्मेन भोगे परियेसति साहसेनपि असाहसेनपि। धम्माधम्मेन भोगे परियेसित्वा साहसेनपि असाहसेनपि अत्तानं सुखेति पीणेति, न संविभजति, न पुञ्ञानि करोति। इध पन, गामणि, एकच्चो कामभोगी धम्माधम्मेन भोगे परियेसति, साहसेनपि असाहसेनपि । धम्माधम्मेन भोगे परियेसित्वा साहसेनपि असाहसेनपि अत्तानं सुखेति पीणेति संविभजति पुञ्ञानि करोति।
‘‘इध पन, गामणि, एकच्चो कामभोगी धम्मेन भोगे परियेसति असाहसेन। धम्मेन भोगे परियेसित्वा असाहसेन न अत्तानं सुखेति, न पीणेति, न संविभजति, न पुञ्ञानि करोति। इध पन, गामणि, एकच्चो कामभोगी धम्मेन भोगे परियेसति असाहसेन। धम्मेन भोगे परियेसित्वा असाहसेन अत्तानं सुखेति पीणेति, न संविभजति, न पुञ्ञानि करोति। इध पन, गामणि, एकच्चो कामभोगी धम्मेन भोगे परियेसति असाहसेन। धम्मेन भोगे परियेसित्वा असाहसेन अत्तानं सुखेति पीणेति संविभजति पुञ्ञानि करोति। ते च भोगे गधितो [गथितो (सी॰)] मुच्छितो अज्झोपन्नो अनादीनवदस्सावी अनिस्सरणपञ्ञो परिभुञ्जति। इध पन, गामणि, एकच्चो कामभोगी धम्मेन भोगे परियेसति असाहसेन। धम्मेन भोगे परियेसित्वा असाहसेन अत्तानं सुखेति पीणेति संविभजति पुञ्ञानि करोति। ते च भोगे अगधितो अमुच्छितो अनज्झोपन्नो आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति।
‘‘तत्र , गामणि, य्वायं कामभोगी अधम्मेन भोगे परियेसति साहसेन, अधम्मेन भोगे परियेसित्वा साहसेन न अत्तानं सुखेति, न पीणेति, न संविभजति, न पुञ्ञानि करोति। अयं, गामणि, कामभोगी तीहि ठानेहि गारय्हो। कतमेहि तीहि ठानेहि गारय्हो? अधम्मेन भोगे परियेसति साहसेनाति, इमिना पठमेन ठानेन गारय्हो। न अत्तानं सुखेति न पीणेतीति, इमिना दुतियेन ठानेन गारय्हो। न संविभजति, न पुञ्ञानि करोतीति, इमिना ततियेन ठानेन गारय्हो। अयं, गामणि, कामभोगी इमेहि तीहि ठानेहि गारय्हो।
‘‘तत्र, गामणि, य्वायं कामभोगी अधम्मेन भोगे परियेसति साहसेन, अधम्मेन भोगे परियेसित्वा साहसेन अत्तानं सुखेति पीणेति, न संविभजति, न पुञ्ञानि करोति। अयं, गामणि, कामभोगी द्वीहि ठानेहि गारय्हो, एकेन ठानेन पासंसो। कतमेहि द्वीहि ठानेहि गारय्हो? अधम्मेन भोगे परियेसति साहसेनाति, इमिना पठमेन ठानेन गारय्हो। न संविभजति, न पुञ्ञानि करोतीति, इमिना दुतियेन ठानेन गारय्हो। कतमेन एकेन ठानेन पासंसो? अत्तानं सुखेति पीणेतीति, इमिना एकेन ठानेन पासंसो। अयं, गामणि, कामभोगी इमेहि द्वीहि ठानेहि गारय्हो, इमिना एकेन ठानेन पासंसो।
‘‘तत्र, गामणि, य्वायं कामभोगी अधम्मेन भोगे परियेसति साहसेन, अधम्मेन भोगे परियेसित्वा साहसेन अत्तानं सुखेति पीणेति संविभजति पुञ्ञानि करोति। अयं, गामणि, कामभोगी एकेन ठानेन गारय्हो, द्वीहि ठानेहि पासंसो। कतमेन एकेन ठानेन गारय्हो? अधम्मेन भोगे परियेसति साहसेनाति, इमिना एकेन ठानेन गारय्हो। कतमेहि द्वीहि ठानेहि पासंसो? अत्तानं सुखेति पीणेतीति, इमिना पठमेन ठानेन पासंसो। संविभजति पुञ्ञानि करोतीति, इमिना दुतियेन ठानेन पासंसो। अयं, गामणि, कामभोगी, इमिना एकेन ठानेन गारय्हो, इमेहि द्वीहि ठानेहि पासंसो।
‘‘तत्र, गामणि, य्वायं कामभोगी धम्माधम्मेन भोगे परियेसति साहसेनपि असाहसेनपि, धम्माधम्मेन भोगे परियेसित्वा साहसेनपि असाहसेनपि न अत्तानं सुखेति, न पीणेति, न संविभजति, न पुञ्ञानि करोति। अयं, गामणि, कामभोगी एकेन ठानेन पासंसो, तीहि ठानेहि गारय्हो। कतमेन एकेन ठानेन पासंसो? धम्मेन भोगे परियेसति असाहसेनाति, इमिना एकेन ठानेन पासंसो। कतमेहि तीहि ठानेहि गारय्हो? अधम्मेन भोगे परियेसति साहसेनाति, इमिना पठमेन ठानेन गारय्हो। न अत्तानं सुखेति, न पीणेतीति, इमिना दुतियेन ठानेन गारय्हो। न संविभजति, न पुञ्ञानि करोतीति, इमिना ततियेन ठानेन गारय्हो। अयं, गामणि, कामभोगी इमिना एकेन ठानेन पासंसो, इमेहि तीहि ठानेहि गारय्हो।
‘‘तत्र, गामणि, य्वायं कामभोगी धम्माधम्मेन भोगे परियेसति साहसेनपि असाहसेनपि, धम्माधम्मेन भोगे परियेसित्वा साहसेनपि असाहसेनपि अत्तानं सुखेति पीणेति, न संविभजति, न पुञ्ञानि करोति। अयं, गामणि, कामभोगी द्वीहि ठानेहि पासंसो, द्वीहि ठानेहि गारय्हो। कतमेहि द्वीहि ठानेहि पासंसो? धम्मेन भोगे परियेसति असाहसेनाति, इमिना पठमेन ठानेन पासंसो। अत्तानं सुखेति पीणेतीति, इमिना दुतियेन ठानेन पासंसो । कतमेहि द्वीहि ठानेहि गारय्हो? अधम्मेन भोगे परियेसति साहसेनाति, इमिना पठमेन ठानेन गारय्हो। न संविभजति, न पुञ्ञानि करोतीति, इमिना दुतियेन ठानेन गारय्हो। अयं, गामणि, कामभोगी इमेहि द्वीहि ठानेहि पासंसो, इमेहि द्वीहि ठानेहि गारय्हो।
‘‘तत्र, गामणि, य्वायं कामभोगी धम्माधम्मेन भोगे परियेसति साहसेनपि असाहसेनपि, धम्माधम्मेन भोगे परियेसित्वा साहसेनपि असाहसेनपि अत्तानं सुखेति पीणेति संविभजति पुञ्ञानि करोति। अयं, गामणि, कामभोगी तीहि ठानेहि पासंसो, एकेन ठानेन गारय्हो। कतमेहि तीहि ठानेहि पासंसो? धम्मेन भोगे परियेसति असाहसेनाति, इमिना पठमेन ठानेन पासंसो। अत्तानं सुखेति पीणेतीति, इमिना दुतियेन ठानेन पासंसो। संविभजति पुञ्ञानि करोतीति, इमिना ततियेन ठानेन पासंसो। कतमेन एकेन ठानेन गारय्हो? अधम्मेन भोगे परियेसति साहसेनाति , इमिना एकेन ठानेन गारय्हो। अयं, गामणि, कामभोगी इमेहि तीहि ठानेहि पासंसो, इमिना एकेन ठानेन गारय्हो।
‘‘तत्र, गामणि, य्वायं कामभोगी धम्मेन भोगे परियेसति असाहसेन , धम्मेन भोगे परियेसित्वा असाहसेन, न अत्तानं सुखेति, न पीणेति, न संविभजति, न पुञ्ञानि करोति। अयं, गामणि, कामभोगी एकेन ठानेन पासंसो, द्वीहि ठानेहि गारय्हो। कतमेन एकेन ठानेन पासंसो? धम्मेन भोगे परियेसति असाहसेनाति, इमिना एकेन ठानेन पासंसो। कतमेहि द्वीहि ठानेहि गारय्हो? न अत्तानं सुखेति, न पीणेतीति, इमिना पठमेन ठानेन गारय्हो। न संविभजति, न पुञ्ञानि करोतीति, इमिना दुतियेन ठानेन गारय्हो। अयं, गामणि, कामभोगी इमिना एकेन ठानेन पासंसो, इमेहि द्वीहि ठानेहि गारय्हो।
‘‘तत्र , गामणि, य्वायं कामभोगी धम्मेन भोगे परियेसति असाहसेन, धम्मेन भोगे परियेसित्वा असाहसेन अत्तानं सुखेति पीणेति, न संविभजति, न पुञ्ञानि करोति। अयं, गामणि, कामभोगी द्वीहि ठानेहि पासंसो, एकेन ठानेन गारय्हो। कतमेहि द्वीहि ठानेहि पासंसो? धम्मेन भोगे परियेसति असाहसेनाति, इमिना पठमेन ठानेन पासंसो। अत्तानं सुखेति पीणेतीति, इमिना दुतियेन ठानेन पासंसो। कतमेन एकेन ठानेन गारय्हो ? न संविभजति, न पुञ्ञानि करोतीति, इमिना एकेन ठानेन गारय्हो। अयं, गामणि, कामभोगी इमेहि द्वीहि ठानेहि पासंसो, इमिना एकेन ठानेन गारय्हो।
‘‘तत्र, गामणि, य्वायं कामभोगी धम्मेन भोगे परियेसति असाहसेन , धम्मेन भोगे परियेसित्वा असाहसेन अत्तानं सुखेति पीणेति संविभजति पुञ्ञानि करोति, ते च भोगे गधितो मुच्छितो अज्झोपन्नो अनादीनवदस्सावी अनिस्सरणपञ्ञो परिभुञ्जति। अयं, गामणि, कामभोगी तीहि ठानेहि पासंसो, एकेन ठानेन गारय्हो। कतमेहि तीहि ठानेहि पासंसो? धम्मेन भोगे परियेसति असाहसेनाति, इमिना पठमेन ठानेन पासंसो। अत्तानं सुखेति पीणेतीति, इमिना दुतियेन ठानेन पासंसो। संविभजति पुञ्ञानि करोतीति, इमिना ततियेन ठानेन पासंसो । कतमेन एकेन ठानेन गारय्हो? ते च भोगे गधितो मुच्छितो अज्झोपन्नो अनादीनवदस्सावी अनिस्सरणपञ्ञो परिभुञ्जतीति, इमिना एकेन ठानेन गारय्हो। अयं, गामणि, कामभोगी इमेहि तीहि ठानेहि पासंसो, इमिना एकेन ठानेन गारय्हो।
‘‘तत्र, गामणि, य्वायं कामभोगी धम्मेन भोगे परियेसति असाहसेन, धम्मेन भोगे परियेसित्वा असाहसेन अत्तानं सुखेति पीणेति संविभजति पुञ्ञानि करोति। ते च भोगे अगधितो अमुच्छितो अनज्झोपन्नो आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति। अयं, गामणि, कामभोगी चतूहि ठानेहि पासंसो। कतमेहि चतूहि ठानेहि पासंसो? धम्मेन भोगे परियेसति असाहसेनाति, इमिना पठमेन ठानेन पासंसो। अत्तानं सुखेति पीणेतीति, इमिना दुतियेन ठानेन पासंसो। संविभजति पुञ्ञानि करोतीति, इमिना ततियेन ठानेन पासंसो। ते च भोगे अगधितो अमुच्छितो अनज्झोपन्नो आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जतीति, इमिना चतुत्थेन ठानेन पासंसो। अयं, गामणि, कामभोगी इमेहि चतूहि ठानेहि पासंसो।
‘‘तयोमे, गामणि, तपस्सिनो लूखजीविनो सन्तो संविज्जमाना लोकस्मिम्। कतमे तयो? इध, गामणि, एकच्चो तपस्सी लूखजीवी सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘अप्पेव नाम कुसलं धम्मं अधिगच्छेय्यं, अप्पेव नाम उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसं सच्छिकरेय्य’न्ति। सो अत्तानं आतापेति परितापेति, कुसलञ्च धम्मं नाधिगच्छति, उत्तरि च मनुस्सधम्मा अलमरियञाणदस्सनविसेसं न सच्छिकरोति।
‘‘इध पन, गामणि, एकच्चो तपस्सी लूखजीवी सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘अप्पेव नाम कुसलं धम्मं अधिगच्छेय्यं, अप्पेव नाम उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसं सच्छिकरेय्य’न्ति। सो अत्तानं आतापेति परितापेति, कुसलञ्हि खो धम्मं अधिगच्छति, उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसं न सच्छिकरोति।
‘‘इध पन, गामणि, एकच्चो तपस्सी लूखजीवी सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘अप्पेव नाम कुसलं धम्मं अधिगच्छेय्यं, अप्पेव नाम उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसं सच्छिकरेय्य’न्ति। सो अत्तानं आतापेति परितापेति , कुसलञ्च धम्मं अधिगच्छति, उत्तरि च मनुस्सधम्मा अलमरियञाणदस्सनविसेसं सच्छिकरोति।
‘‘तत्र, गामणि, य्वायं तपस्सी लूखजीवी अत्तानं आतापेति परितापेति, कुसलञ्च धम्मं नाधिगच्छति, उत्तरि च मनुस्सधम्मा अलमरियञाणदस्सनविसेसं न सच्छिकरोति। अयं, गामणि, तपस्सी लूखजीवी तीहि ठानेहि गारय्हो। कतमेहि तीहि ठानेहि गारय्हो? अत्तानं आतापेति परितापेतीति, इमिना पठमेन ठानेन गारय्हो। कुसलञ्च धम्मं नाधिगच्छतीति, इमिना दुतियेन ठानेन गारय्हो। उत्तरि च मनुस्सधम्मा अलमरियञाणदस्सनविसेसं न सच्छिकरोतीति, इमिना ततियेन ठानेन गारय्हो। अयं, गामणि, तपस्सी लूखजीवी, इमेहि तीहि ठानेहि गारय्हो।
‘‘तत्र, गामणि, य्वायं तपस्सी लूखजीवी अत्तानं आतापेति परितापेति, कुसलञ्हि खो धम्मं अधिगच्छति, उत्तरि च मनुस्सधम्मा अलमरियञाणदस्सनविसेसं न सच्छिकरोति। अयं, गामणि, तपस्सी लूखजीवी द्वीहि ठानेहि गारय्हो, एकेन ठानेन पासंसो। कतमेहि द्वीहि ठानेहि गारय्हो? अत्तानं आतापेति परितापेतीति, इमिना पठमेन ठानेन गारय्हो। उत्तरि च मनुस्सधम्मा अलमरियञाणदस्सनविसेसं न सच्छिकरोतीति, इमिना दुतियेन ठानेन गारय्हो। कतमेन एकेन ठानेन पासंसो? कुसलञ्हि खो धम्मं अधिगच्छतीति, इमिना एकेन ठानेन पासंसो। अयं, गामणि, तपस्सी लूखजीवी इमेहि द्वीहि ठानेहि गारय्हो, इमिना एकेन ठानेन पासंसो।
‘‘तत्र , गामणि, य्वायं तपस्सी लूखजीवी अत्तानं आतापेति परितापेति, कुसलञ्च धम्मं अधिगच्छति, उत्तरि च मनुस्सधम्मा अलमरियञाणदस्सनविसेसं सच्छिकरोति। अयं, गामणि, तपस्सी लूखजीवी एकेन ठानेन गारय्हो, द्वीहि ठानेहि पासंसो। कतमेन एकेन ठानेन गारय्हो? अत्तानं आतापेति परितापेतीति, इमिना एकेन ठानेन गारय्हो। कतमेहि द्वीहि ठानेहि पासंसो? कुसलञ्च धम्मं अधिगच्छतीति, इमिना पठमेन ठानेन पासंसो। उत्तरि च मनुस्सधम्मा अलमरियञाणदस्सनविसेसं सच्छिकरोतीति, इमिना दुतियेन ठानेन पासंसो । अयं, गामणि, तपस्सी लूखजीवी इमिना एकेन ठानेन गारय्हो, इमेहि द्वीहि ठानेहि पासंसो।
‘‘तिस्सो इमा, गामणि, सन्दिट्ठिका निज्जरा अकालिका एहिपस्सिका ओपनेय्यिका पच्चत्तं वेदितब्बा विञ्ञूहि। कतमा तिस्सो? यं रत्तो रागाधिकरणं अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति। रागे पहीने नेवत्तब्याबाधाय चेतेति, न परब्याबाधाय चेतेति, न उभयब्याबाधाय चेतेति। सन्दिट्ठिका निज्जरा अकालिका एहिपस्सिका ओपनेय्यिका पच्चत्तं वेदितब्बा विञ्ञूहि। यं दुट्ठो दोसाधिकरणं अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति। दोसे पहीने नेवत्तब्याबाधाय चेतेति, न परब्याबाधाय चेतेति, न उभयब्याबाधाय चेतेति। सन्दिट्ठिका निज्जरा अकालिका एहिपस्सिका ओपनेय्यिका पच्चत्तं वेदितब्बा विञ्ञूहि। यं मूळ्हो मोहाधिकरणं अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति। मोहे पहीने नेवत्तब्याबाधाय चेतेति, न परब्याबाधाय चेतेति, न उभयब्याबाधाय चेतेति। सन्दिट्ठिका निज्जरा अकालिका एहिपस्सिका ओपनेय्यिका पच्चत्तं वेदितब्बा विञ्ञूहि। इमा खो, गामणि, तिस्सो सन्दिट्ठिका निज्जरा अकालिका एहिपस्सिका ओपनेय्यिका पच्चत्तं वेदितब्बा विञ्ञूही’’ति।
एवं वुत्ते, रासियो गामणि भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भन्ते…पे॰… उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति। द्वादसमम्।