३५४. एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। अथ खो तालपुटो [तालपुत्तो (सी॰ स्या॰ कं॰)] नटगामणि येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो तालपुटो नटगामणि भगवन्तं एतदवोच – ‘‘सुतं मेतं, भन्ते, पुब्बकानं आचरियपाचरियानं नटानं भासमानानं – ‘यो सो नटो रङ्गमज्झे समज्जमज्झे सच्चालिकेन जनं हासेति रमेति, सो कायस्स भेदा परं मरणा पहासानं देवानं सहब्यतं उपपज्जती’ति। इध भगवा किमाहा’’ति? ‘‘अलं, गामणि, तिट्ठतेतम्। मा मं एतं पुच्छी’’ति। दुतियम्पि खो तालपुटो नटगामणि भगवन्तं एतदवोच – ‘‘सुतं मेतं, भन्ते, पुब्बकानं आचरियपाचरियानं नटानं भासमानानं – ‘यो सो नटो रङ्गमज्झे समज्जमज्झे सच्चालिकेन जनं हासेति रमेति, सो कायस्स भेदा परं मरणा पहासानं देवानं सहब्यतं उपपज्जती’ति। इध भगवा किमाहा’’ति? ‘‘अलं, गामणि, तिट्ठतेतम्। मा मं एतं पुच्छी’’ति। ततियम्पि खो तालपुटो नटगामणि भगवन्तं एतदवोच – ‘‘सुतं मेतं, भन्ते, पुब्बकानं आचरियपाचरियानं नटानं भासमानानं – ‘यो सो नटो रङ्गमज्झे समज्जमज्झे सच्चालिकेन जनं हासेति रमेति, सो कायस्स भेदा परं मरणा पहासानं देवानं सहब्यतं उपपज्जती’ति। इध भगवा किमाहा’’ति?
‘‘अद्धा खो त्याहं, गामणि, न लभामि [नालत्थं (स्या॰ कं॰ पी॰ क॰)] – ‘अलं, गामणि, तिट्ठतेतं, मा मं एतं पुच्छी’ति। अपि च त्याहं ब्याकरिस्सामि। पुब्बे खो, गामणि, सत्ता अवीतरागा रागबन्धनबद्धा। तेसं नटो रङ्गमज्झे समज्जमज्झे ये धम्मा रजनीया ते उपसंहरति भिय्योसोमत्ताय। पुब्बे खो, गामणि, सत्ता अवीतदोसा दोसबन्धनबद्धा। तेसं नटो रङ्गमज्झे समज्जमज्झे ये धम्मा दोसनीया ते उपसंहरति भिय्योसोमत्ताय। पुब्बे खो, गामणि , सत्ता अवीतमोहा मोहबन्धनबद्धा। तेसं नटो रङ्गमज्झे समज्जमज्झे ये धम्मा मोहनीया ते उपसंहरति भिय्योसोमत्ताय। सो अत्तना मत्तो पमत्तो परे मदेत्वा पमादेत्वा कायस्स भेदा परं मरणा पहासो नाम निरयो तत्थ उपपज्जति। सचे खो पनस्स एवंदिट्ठि होति – ‘यो सो नटो रङ्गमज्झे समज्जमज्झे सच्चालिकेन जनं हासेति रमेति, सो कायस्स भेदा परं मरणा पहासानं देवानं सहब्यतं उपपज्जती’ति, सास्स होति मिच्छादिट्ठि। मिच्छादिट्ठिकस्स खो पनाहं, गामणि, पुरिसपुग्गलस्स द्विन्नं गतीनं अञ्ञतरं गतिं वदामि – निरयं वा तिरच्छानयोनिं वा’’ति।
एवं वुत्ते, तालपुटो नटगामणि, परोदि, अस्सूनि पवत्तेसि। ‘‘एतं खो त्याहं, गामणि, नालत्थं – ‘अलं, गामणि, तिट्ठतेतं; मा मं एतं पुच्छी’’’ति। ‘‘नाहं, भन्ते, एतं रोदामि यं मं भगवा एवमाह; अपि चाहं, भन्ते, पुब्बकेहि आचरियपाचरियेहि नटेहि दीघरत्तं निकतो वञ्चितो पलुद्धो – ‘यो सो नटो रङ्गमज्झे समज्जमज्झे सच्चालिकेन जनं हासेति रमेति सो कायस्स भेदा परं मरणा पहासानं देवानं सहब्यतं उपपज्जती’’’ति। ‘‘अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते! सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति; एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो। एसाहं, भन्ते, भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च। लभेय्याहं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्यं उपसम्पद’’न्ति। अलत्थ खो तालपुटो नटगामणि भगवतो सन्तिके पब्बज्जं, अलत्थ उपसम्पदम्। अचिरूपसम्पन्नो च पनायस्मा तालपुटो…पे॰… अरहतं अहोसीति। दुतियम्।