०६ ६ दुतियकामभूसुत्तम्

३४८. एकं समयं आयस्मा कामभू मच्छिकासण्डे विहरति अम्बाटकवने। अथ खो चित्तो गहपति येनायस्मा कामभू तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो चित्तो गहपति आयस्मन्तं कामभुं एतदवोच – ‘‘कति नु खो, भन्ते, सङ्खारा’’ति? ‘‘तयो खो, गहपति, सङ्खारा – कायसङ्खारो, वचीसङ्खारो, चित्तसङ्खारो’’ति। ‘‘साधु, भन्ते’’ति खो चित्तो गहपति आयस्मतो कामभुस्स भासितं अभिनन्दित्वा अनुमोदित्वा आयस्मन्तं कामभुं उत्तरिं पञ्हं अपुच्छि – ‘‘कतमो पन, भन्ते, कायसङ्खारो, कतमो वचीसङ्खारो, कतमो चित्तसङ्खारो’’ति? ‘‘अस्सासपस्सासा खो, गहपति, कायसङ्खारो, वितक्कविचारा वचीसङ्खारो, सञ्ञा च वेदना च चित्तसङ्खारो’’ति।
‘‘साधु, भन्ते’’ति खो चित्तो गहपति…पे॰… उत्तरिं पञ्हं अपुच्छि – ‘‘कस्मा पन, भन्ते, अस्सासपस्सासा कायसङ्खारो, कस्मा वितक्कविचारा वचीसङ्खारो, कस्मा सञ्ञा च वेदना च चित्तसङ्खारो’’ति? ‘‘अस्सासपस्सासा खो, गहपति, कायिका। एते धम्मा कायप्पटिबद्धा, तस्मा अस्सासपस्सासा कायसङ्खारो। पुब्बे खो, गहपति, वितक्केत्वा विचारेत्वा पच्छा वाचं भिन्दति, तस्मा वितक्कविचारा वचीसङ्खारो। सञ्ञा च वेदना च चेतसिका। एते धम्मा चित्तप्पटिबद्धा, तस्मा सञ्ञा च वेदना च चित्तसङ्खारो’’ति।
साधु…पे॰… उत्तरिं पञ्हं अपुच्छि – ‘‘कथं पन, भन्ते, सञ्ञावेदयितनिरोधसमापत्ति होती’’ति? ‘‘न खो, गहपति, सञ्ञावेदयितनिरोधं समापज्जन्तस्स भिक्खुनो एवं होति – ‘अहं सञ्ञावेदयितनिरोधं समापज्जिस्स’न्ति वा ‘अहं सञ्ञावेदयितनिरोधं समापज्जामी’ति वा ‘अहं सञ्ञावेदयितनिरोधं समापन्नो’ति वा । अथ ख्वस्स पुब्बेव तथा चित्तं भावितं होति यं तं तथत्ताय उपनेती’’ति।
साधु …पे॰… उत्तरिं पञ्हं अपुच्छि – ‘‘सञ्ञावेदयितनिरोधं समापज्जन्तस्स पन, भन्ते , भिक्खुनो कतमे धम्मा पठमं निरुज्झन्ति, यदि वा कायसङ्खारो, यदि वा वचीसङ्खारो, यदि वा चित्तसङ्खारो’’ति? ‘‘सञ्ञावेदयितनिरोधं समापज्जन्तस्स खो, गहपति, भिक्खुनो वचीसङ्खारो पठमं निरुज्झति, ततो कायसङ्खारो, ततो चित्तसङ्खारो’’ति।
साधु…पे॰… उत्तरिं पञ्हं अपुच्छि – ‘‘य्वायं, भन्ते, मतो कालङ्कतो, यो चायं भिक्खु सञ्ञावेदयितनिरोधं समापन्नो, इमेसं किं नानाकरण’’न्ति? ‘‘य्वायं गहपति, मतो कालङ्कतो तस्स कायसङ्खारो निरुद्धो पटिप्पस्सद्धो, वचीसङ्खारो निरुद्धो पटिप्पस्सद्धो, चित्तसङ्खारो निरुद्धो पटिप्पस्सद्धो, आयु परिक्खीणो, उस्मा वूपसन्ता, इन्द्रियानि विपरिभिन्नानि। यो च ख्वायं, गहपति, भिक्खु सञ्ञावेदयितनिरोधं समापन्नो, तस्सपि कायसङ्खारो निरुद्धो पटिप्पस्सद्धो, वचीसङ्खारो निरुद्धो पटिप्पस्सद्धो, चित्तसङ्खारो निरुद्धो पटिप्पस्सद्धो, आयु अपरिक्खीणो, उस्मा अवूपसन्ता, इन्द्रियानि विप्पसन्नानि। य्वायं, गहपति, मतो कालङ्कतो, यो चायं भिक्खु सञ्ञावेदयितनिरोधं समापन्नो, इदं नेसं नानाकरण’’न्ति।
साधु…पे॰… उत्तरिं पञ्हं अपुच्छि – ‘‘कथं पन, भन्ते, सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठानं होती’’ति? ‘‘न खो, गहपति, सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठहन्तस्स भिक्खुनो एवं होति – ‘अहं सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठहिस्स’न्ति वा ‘अहं सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठहामी’ति वा ‘अहं सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठितो’ति वा। अथ ख्वस्स पुब्बेव तथा चित्तं भावितं होति, यं तं तथत्ताय उपनेती’’ति।
साधु , भन्ते…पे॰… उत्तरिं पञ्हं अपुच्छि – ‘‘सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठहन्तस्स पन, भन्ते, भिक्खुनो कतमे धम्मा पठमं उप्पज्जन्ति, यदि वा कायसङ्खारो, यदि वा वचीसङ्खारो, यदि वा चित्तसङ्खारो’’ति? ‘‘सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठहन्तस्स, गहपति, भिक्खुनो चित्तसङ्खारो पठमं उप्पज्जति, ततो कायसङ्खारो, ततो वचीसङ्खारो’’ति।
साधु…पे॰… उत्तरिं पञ्हं अपुच्छि – ‘‘सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठितं पन, भन्ते , भिक्खुं कति फस्सा फुसन्ति’’? ‘‘सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठितं खो, गहपति, भिक्खुं तयो फस्सा फुसन्ति – सुञ्ञतो फस्सो, अनिमित्तो फस्सो, अप्पणिहितो फस्सो’’ति।
साधु…पे॰… उत्तरिं पञ्हं अपुच्छि – ‘‘सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठितस्स पन, भन्ते, भिक्खुनो किंनिन्नं चित्तं होति, किंपोणं, किंपब्भार’’न्ति? ‘‘सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठितस्स खो, गहपति, भिक्खुनो विवेकनिन्नं चित्तं होति विवेकपोणं विवेकपब्भार’’न्ति।
‘‘साधु, भन्ते’’ति खो चित्तो गहपति आयस्मतो कामभुस्स भासितं अभिनन्दित्वा अनुमोदित्वा आयस्मन्तं कामभुं उत्तरिं पञ्हं अपुच्छि – ‘‘सञ्ञावेदयितनिरोधसमापत्तिया पन, भन्ते, कति धम्मा बहूपकारा’’ति? ‘‘अद्धा खो त्वं, गहपति, यं पठमं पुच्छितब्बं तं पुच्छसि। अपि च त्याहं ब्याकरिस्सामि। सञ्ञावेदयितनिरोधसमापत्तिया खो, गहपति, द्वे धम्मा बहूपकारा – समथो च विपस्सना चा’’ति। छट्ठम्।