०५ ५ पठमकामभूसुत्तम्

३४७. एकं समयं आयस्मा कामभू मच्छिकासण्डे विहरति अम्बाटकवने। अथ खो चित्तो गहपति येनायस्मा कामभू तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं कामभुं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नं खो चित्तं गहपतिं आयस्मा कामभू एतदवोच –
‘‘वुत्तमिदं , गहपति –
‘‘नेलङ्गो सेतपच्छादो, एकारो वत्तती रथो।
अनीघं पस्स आयन्तं [अप्पत्तं (स्या॰ कं॰ क॰)], छिन्नसोतं अबन्धन’’न्ति॥
‘‘इमस्स नु खो, गहपति, संखित्तेन भासितस्स कथं वित्थारेन अत्थो दट्ठब्बो’’ति? ‘‘किं नु खो एतं, भन्ते, भगवता भासित’’न्ति? ‘‘एवं, गहपती’’ति। ‘‘तेन हि, भन्ते, मुहुत्तं आगमेहि यावस्स अत्थं पेक्खामी’’ति। अथ खो चित्तो गहपति मुहुत्तं तुण्ही हुत्वा आयस्मन्तं कामभुं एतदवोच –
‘‘‘नेलङ्ग’न्ति खो, भन्ते, सीलानमेतं अधिवचनम्। ‘सेतपच्छादो’ति खो, भन्ते, विमुत्तिया एतं अधिवचनम्। ‘एकारो’ति खो, भन्ते, सतिया एतं अधिवचनम्। ‘वत्तती’ति खो, भन्ते, अभिक्कमपटिक्कमस्सेतं अधिवचनम्। ‘रथो’ति खो, भन्ते, इमस्सेतं चातुमहाभूतिकस्स कायस्स अधिवचनं मातापेत्तिकसम्भवस्स ओदनकुम्मासूपचयस्स अनिच्चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मस्स। रागो खो, भन्ते, नीघो, दोसो नीघो, मोहो नीघो। ते खीणासवस्स भिक्खुनो पहीना उच्छिन्नमूला तालावत्थुकता अनभावङ्कता आयतिं अनुप्पादधम्मा। तस्मा खीणासवो भिक्खु ‘अनीघो’ति वुच्चति। ‘आयन्त’न्ति खो, भन्ते, अरहतो एतं अधिवचनम्। ‘सोतो’ति खो, भन्ते, तण्हायेतं अधिवचनम्। सा खीणासवस्स भिक्खुनो पहीना उच्छिन्नमूला तालावत्थुकता अनभावङ्कता आयतिं अनुप्पादधम्मा। तस्मा खीणासवो भिक्खु ‘छिन्नसोतो’ति वुच्चति। रागो खो, भन्ते, बन्धनं, दोसो बन्धनं, मोहो बन्धनम्। ते खीणासवस्स भिक्खुनो पहीना उच्छिन्नमूला तालावत्थुकता अनभावङ्कता आयतिं अनुप्पादधम्मा। तस्मा खीणासवो भिक्खु ‘अबन्धनो’ति वुच्चति। इति खो, भन्ते, यं तं भगवता वुत्तं –
‘‘नेलङ्गो सेतपच्छादो, एकारो वत्तती रथो।
अनीघं पस्स आयन्तं, छिन्नसोतं अबन्धन’’न्ति॥
‘‘इमस्स खो, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामी’’ति । ‘‘लाभा ते, गहपति, सुलद्धं ते, गहपति! यस्स ते गम्भीरे बुद्धवचने पञ्ञाचक्खु कमती’’ति। पञ्चमम्।