०४ ४ महकपाटिहारियसुत्तम्

३४६. एकं समयं सम्बहुला थेरा भिक्खू मच्छिकासण्डे विहरन्ति अम्बाटकवने। अथ खो चित्तो गहपति येन थेरा भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा थेरे भिक्खू अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो चित्तो गहपति थेरे भिक्खू एतदवोच – ‘‘अधिवासेन्तु मे, भन्ते थेरा, स्वातनाय गोकुले भत्त’’न्ति। अधिवासेसुं खो थेरा भिक्खू तुण्हीभावेन। अथ खो चित्तो गहपति थेरानं भिक्खूनं अधिवासनं विदित्वा उट्ठायासना थेरे भिक्खू अभिवादेत्वा पदक्खिणं कत्वा पक्कामि। अथ खो थेरा भिक्खू तस्सा रत्तिया अच्चयेन पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन चित्तस्स गहपतिनो गोकुलं तेनुपसङ्कमिंसु; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदिंसु।
अथ खो चित्तो गहपति थेरे भिक्खू पणीतेन सप्पिपायासेन सहत्था सन्तप्पेसि सम्पवारेसि। अथ खो थेरा भिक्खू भुत्ताविनो ओनीतपत्तपाणिनो उट्ठायासना पक्कमिंसु। चित्तोपि खो गहपति ‘सेसकं विस्सज्जेथा’ति वत्वा थेरे भिक्खू पिट्ठितो पिट्ठितो अनुबन्धि। तेन खो पन समयेन उण्हं होति कुथितं [कुट्ठितं (सी॰ स्या॰ कं॰ पी॰)]; ते च थेरा भिक्खू पवेलियमानेन मञ्ञे कायेन गच्छन्ति, यथा तं भोजनं भुत्ताविनो।
तेन खो पन समयेन आयस्मा महको तस्मिं भिक्खुसङ्घे सब्बनवको होति। अथ खो आयस्मा महको आयस्मन्तं थेरं एतदवोच – ‘‘साधु ख्वस्स, भन्ते थेर, सीतको च वातो वायेय्य, अब्भसम्पिलापो [अब्भसंबिलापो (सी॰), अब्भसंविलापो (पी॰)] च अस्स, देवो च एकमेकं फुसायेय्या’’ति।
‘‘साधु ख्वस्स, आवुसो महक, यं सीतको च वातो वायेय्य, अब्भसम्पिलापो च अस्स, देवो च एकमेकं फुसायेय्या’’ति। अथ खो आयस्मा महको तथारूपं इद्धाभिसङ्खारं अभिसङ्खरि [अभिसङ्खासि (सी॰)] यथा सीतको च वातो वायि, अब्भसम्पिलापो च अस्स [आसि (?)], देवो च एकमेकं फुसि। अथ खो चित्तस्स गहपतिनो एतदहोसि – ‘‘यो खो इमस्मिं भिक्खुसङ्घे सब्बनवको भिक्खु तस्सायं एवरूपो इद्धानुभावो’’ति । अथ खो आयस्मा महको आरामं सम्पापुणित्वा आयस्मन्तं थेरं एतदवोच – ‘‘अलमेत्तावता, भन्ते थेरा’’ति? ‘‘अलमेत्तावता, आवुसो महक! कतमेत्तावता, आवुसो महक! पूजितमेत्तावता, आवुसो महको’’ति । अथ खो थेरा भिक्खू यथाविहारं अगमंसु। आयस्मापि महको सकं विहारं अगमासि।
अथ खो चित्तो गहपति येनायस्मा महको तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महकं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो चित्तो गहपति आयस्मन्तं महकं एतदवोच – ‘‘साधु मे, भन्ते, अय्यो महको उत्तरिमनुस्सधम्मं इद्धिपाटिहारियं दस्सेतू’’ति। ‘‘तेन हि त्वं, गहपति, आलिन्दे उत्तरासङ्गं पञ्ञपेत्वा तिणकलापं ओकासेही’’ति। ‘‘एवं, भन्ते’’ति खो चित्तो गहपति आयस्मतो महकस्स पटिस्सुत्वा आलिन्दे उत्तरासङ्गं पञ्ञपेत्वा तिणकलापं ओकासेसि। अथ खो आयस्मा महको विहारं पविसित्वा सूचिघटिकं दत्वा तथारूपं इद्धाभिसङ्खारं अभिसङ्खरि यथा तालच्छिग्गळेन च अग्गळन्तरिकाय च अच्चि निक्खमित्वा तिणानि झापेसि, उत्तरासङ्गं न झापेसि। अथ खो चित्तो गहपति उत्तरासङ्गं पप्फोटेत्वा संविग्गो लोमहट्ठजातो एकमन्तं अट्ठासि। अथ खो आयस्मा महको विहारा निक्खमित्वा चित्तं गहपतिं एतदवोच – ‘‘अलमेत्तावता, गहपती’’ति?
‘‘अलमेत्तावता , भन्ते महक! कतमेत्तावता, भन्ते, महक! पूजितमेत्तावता, भन्ते महक! अभिरमतु, भन्ते, अय्यो महको मच्छिकासण्डे। रमणीयं अम्बाटकवनम्। अहं अय्यस्स महकस्स उस्सुक्कं करिस्सामि चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारान’’न्ति। ‘‘कल्याणं वुच्चति, गहपती’’ति। अथ खो आयस्मा महको सेनासनं संसामेत्वा पत्तचीवरमादाय मच्छिकासण्डम्हा पक्कामि। यं मच्छिकासण्डम्हा पक्कामि, तथा पक्कन्तोव अहोसि; न पुन पच्चागच्छीति। चतुत्थम्।