०३ ३ दुतियइसिदत्तसुत्तम्

३४५. एकं समयं सम्बहुला थेरा भिक्खू मच्छिकासण्डे विहरन्ति अम्बाटकवने। अथ खो चित्तो गहपति येन थेरा भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा थेरे भिक्खू अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो चित्तो गहपति थेरे भिक्खू एतदवोच – ‘‘अधिवासेन्तु मे, भन्ते थेरा, स्वातनाय भत्त’’न्ति। अधिवासेसुं खो थेरा भिक्खू तुण्हीभावेन। अथ खो चित्तो गहपति थेरानं भिक्खूनं अधिवासनं विदित्वा उट्ठायासना थेरे भिक्खू अभिवादेत्वा पदक्खिणं कत्वा पक्कामि। अथ खो थेरा भिक्खू तस्सा रत्तिया अच्चयेन पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन चित्तस्स गहपतिस्स निवेसनं तेनुपसङ्कमिंसु; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदिंसु।
अथ खो चित्तो गहपति येन थेरा भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा थेरे भिक्खू अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो चित्तो गहपति आयस्मन्तं थेरं एतदवोच – ‘‘या इमा, भन्ते थेर, अनेकविहिता दिट्ठियो लोके उप्पज्जन्ति – ‘सस्सतो लोकोति वा, असस्सतो लोकोति वा, अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा, अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परं मरणाति वा, न होति तथागतो परं मरणाति वा, होति च न च होति तथागतो परं मरणाति वा, नेव होति न न होति तथागतो परं मरणा’ति वा। यानि चिमानि द्वासट्ठि दिट्ठिगतानि ब्रह्मजाले भणितानि; इमा नु खो, भन्ते, दिट्ठियो किस्मिं सति होन्ति, किस्मिं असति न होन्ती’’ति?
एवं वुत्ते, आयस्मा थेरो तुण्ही अहोसि। दुतियम्पि खो चित्तो गहपति…पे॰… ततियम्पि खो चित्तो गहपति आयस्मन्तं थेरं एतदवोच – ‘‘या इमा, भन्ते थेर, अनेकविहिता दिट्ठियो लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा, अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा, अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परं मरणाति वा, न होति तथागतो परं मरणाति वा, होति च न च होति तथागतो परं मरणाति वा, नेव होति न न होति तथागतो परं मरणाति वा। यानि चिमानि द्वासट्ठि दिट्ठिगतानि ब्रह्मजाले भणितानि; इमा नु खो, भन्ते, दिट्ठियो किस्मिं सति होन्ति, किस्मिं असति न होन्ती’’ति? ततियम्पि खो आयस्मा थेरो तुण्ही अहोसि।
तेन खो पन समयेन आयस्मा इसिदत्तो तस्मिं भिक्खुसङ्घे सब्बनवको होति। अथ खो आयस्मा इसिदत्तो आयस्मन्तं थेरं एतदवोच – ‘‘ब्याकरोमहं, भन्ते थेर, चित्तस्स गहपतिनो एतं पञ्ह’’न्ति? ‘‘ब्याकरोहि त्वं, आवुसो इसिदत्त, चित्तस्स गहपतिनो एतं पञ्ह’’न्ति। ‘‘एवञ्हि त्वं, गहपति, पुच्छसि – ‘या इमा, भन्ते थेर, अनेकविहिता दिट्ठियो लोके उप्पज्जन्ति – सस्सतो लोकोति वा…पे॰…; इमा नु खो, भन्ते, दिट्ठियो किस्मिं सति होन्ति, किस्मिं असति न होन्ती’’’ति? ‘‘एवं, भन्ते’’। ‘‘या इमा, गहपति, अनेकविहिता दिट्ठियो लोके उप्पज्जन्ति – ‘सस्सतो लोकोति वा, असस्सतो लोकोति वा, अन्तवा लोकोति वा अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा, अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परं मरणाति वा, न होति तथागतो परं मरणाति वा, होति च न च होति तथागतो परं मरणाति वा, नेव होति न न होति तथागतो परं मरणाति वा। यानि चिमानि द्वासट्ठि दिट्ठिगतानि ब्रह्मजाले भणितानि; इमा खो, गहपति, दिट्ठियो सक्कायदिट्ठिया सति होन्ति, सक्कायदिट्ठिया असति न होन्ती’’’ति।
‘‘कथं पन, भन्ते, सक्कायदिट्ठि होती’’ति? ‘‘इध, गहपति, अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति, रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानं; वेदनं अत्ततो समनुपस्सति…पे॰… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं, अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानम्। एवं खो, गहपति, सक्कायदिट्ठि होती’’ति।
‘‘कथं पन, भन्ते, सक्कायदिट्ठि न होती’’ति? ‘‘इध, गहपति, सुतवा अरियसावको अरियानं दस्सावी अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो सप्पुरिसानं दस्सावी सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनीतो न रूपं अत्ततो समनुपस्सति, न रूपवन्तं वा अत्तानं, न अत्तनि वा रूपं, न रूपस्मिं वा अत्तानं; न वेदनं… न सञ्ञं… न सङ्खारे… न विञ्ञाणं अत्ततो समनुपस्सति, न विञ्ञाणवन्तं वा अत्तानं, न अत्तनि वा विञ्ञाणं, न विञ्ञाणस्मिं वा अत्तानम्। एवं खो, गहपति, सक्कायदिट्ठि न होती’’ति।
‘‘कुतो , भन्ते, अय्यो इसिदत्तो आगच्छती’’ति? ‘‘अवन्तिया खो, गहपति, आगच्छामी’’ति। ‘‘अत्थि, भन्ते, अवन्तिया इसिदत्तो नाम कुलपुत्तो अम्हाकं अदिट्ठसहायो पब्बजितो? दिट्ठो सो आयस्मता’’ति? ‘‘एवं, गहपती’’ति। ‘‘कहं नु खो सो, भन्ते, आयस्मा एतरहि विहरती’’ति? एवं वुत्ते, आयस्मा इसिदत्तो तुण्ही अहोसि। ‘‘अय्यो नो, भन्ते, इसिदत्तो’’ति? ‘‘एवं, गहपती’’ति। ‘‘अभिरमतु, भन्ते, अय्यो इसिदत्तो मच्छिकासण्डे। रमणीयं अम्बाटकवनम्। अहं अय्यस्स इसिदत्तस्स उस्सुक्कं करिस्सामि चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारान’’न्ति। ‘‘कल्याणं वुच्चति, गहपती’’ति।
अथ खो चित्तो गहपति आयस्मतो इसिदत्तस्स भासितं अभिनन्दित्वा अनुमोदित्वा थेरे भिक्खू पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि। अथ खो थेरा भिक्खू भुत्ताविनो ओनीतपत्तपाणिनो उट्ठायासना पक्कमिंसु। अथ खो आयस्मा थेरो आयस्मन्तं इसिदत्तं एतदवोच – ‘‘साधु खो तं, आवुसो इसिदत्त, एसो पञ्हो पटिभासि। नेसो पञ्हो मं पटिभासि। तेनहावुसो इसिदत्त, यदा अञ्ञथापि एवरूपो पञ्हो आगच्छेय्य, तञ्ञेवेत्थ पटिभासेय्या’’ति। अथ खो आयस्मा इसिदत्तो सेनासनं संसामेत्वा पत्तचीवरमादाय मच्छिकासण्डम्हा पक्कामि। यं मच्छिकासण्डम्हा पक्कामि, तथा पक्कन्तोव अहोसि, न पुन पच्चागच्छीति। ततियम्।