३४४. एकं समयं सम्बहुला थेरा भिक्खू मच्छिकासण्डे विहरन्ति अम्बाटकवने। अथ खो चित्तो गहपति येन थेरा भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा थेरे भिक्खू अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो चित्तो गहपति थेरे भिक्खू एतदवोच – ‘‘अधिवासेन्तु मे, भन्ते, थेरा स्वातनाय भत्त’’न्ति। अधिवासेसुं खो थेरा भिक्खू तुण्हीभावेन । अथ खो चित्तो गहपति थेरानं भिक्खूनं अधिवासनं विदित्वा उट्ठायासना थेरे भिक्खू अभिवादेत्वा पदक्खिणं कत्वा पक्कामि। अथ खो थेरा भिक्खू तस्सा रत्तिया अच्चयेन पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन चित्तस्स गहपतिस्स निवेसनं तेनुपसङ्कमिंसु; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदिंसु।
अथ खो चित्तो गहपति येन थेरा भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा थेरे भिक्खू अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो चित्तो गहपति आयस्मन्तं थेरं एतदवोच – ‘‘‘धातुनानत्तं, धातुनानत्त’न्ति, भन्ते थेर, वुच्चति। कित्तावता नु खो, भन्ते, धातुनानत्तं वुत्तं भगवता’’ति? एवं वुत्ते आयस्मा थेरो तुण्ही अहोसि। दुतियम्पि खो चित्तो गहपति आयस्मन्तं थेरं एतदवोच – ‘‘‘धातुनानत्तं, धातुनानत्त’न्ति, भन्ते थेर, वुच्चति। कित्तावता नु खो, भन्ते, धातुनानत्तं वुत्तं भगवता’’ति? दुतियम्पि खो आयस्मा थेरो तुण्ही अहोसि। ततियम्पि खो चित्तो गहपति आयस्मन्तं थेरं एतदवोच – ‘‘‘धातुनानत्तं, धातुनानत्त’न्ति, भन्ते थेर, वुच्चति। कित्तावता नु खो, भन्ते, धातुनानत्तं वुत्तं भगवता’’ति? ततियम्पि खो आयस्मा थेरो तुण्ही अहोसि।
तेन खो पन समयेन आयस्मा इसिदत्तो तस्मिं भिक्खुसङ्घे सब्बनवको होति। अथ खो आयस्मा इसिदत्तो आयस्मन्तं थेरं एतदवोच – ‘‘ब्याकरोमहं, भन्ते थेर, चित्तस्स गहपतिनो एतं पञ्ह’’न्ति? ‘‘ब्याकरोहि त्वं, आवुसो इसिदत्त, चित्तस्स गहपतिनो एतं पञ्ह’’न्ति। ‘‘एवञ्हि त्वं, गहपति, पुच्छसि – ‘धातुनानत्तं, धातुनानत्तन्ति, भन्ते थेर, वुच्चति। कित्तावता नु खो, भन्ते, धातुनानत्तं, वुत्तं भगवता’’’ति? ‘‘एवं , भन्ते’’। ‘‘इदं खो, गहपति, धातुनानत्तं वुत्तं भगवता – चक्खुधातु, रूपधातु, चक्खुविञ्ञाणधातु…पे॰… मनोधातु, धम्मधातु, मनोविञ्ञाणधातु। एत्तावता खो, गहपति, धातुनानत्तं वुत्तं भगवता’’ति।
अथ खो चित्तो गहपति आयस्मतो इसिदत्तस्स भासितं अभिनन्दित्वा अनुमोदित्वा थेरे भिक्खू पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि। अथ खो थेरा भिक्खू भुत्ताविनो ओनीतपत्तपाणिनो उट्ठायासना पक्कमिंसु। अथ खो आयस्मा थेरो आयस्मन्तं इसिदत्तं एतदवोच – ‘‘साधु खो तं, आवुसो इसिदत्त , एसो पञ्हो पटिभासि, नेसो पञ्हो मं पटिभासि। तेनहावुसो इसिदत्त, यदा अञ्ञथापि [यदा अञ्ञदापि (सी॰ पी॰) अञ्ञदापि (?)] एवरूपो पञ्हो आगच्छेय्य, तञ्ञेवेत्थ पटिभासेय्या’’ति। दुतियम्।