३४३. एकं समयं सम्बहुला थेरा भिक्खू मच्छिकासण्डे विहरन्ति अम्बाटकवने। तेन खो पन समयेन सम्बहुलानं थेरानं भिक्खूनं पच्छाभत्तं पिण्डपातपटिक्कन्तानं मण्डलमाळे सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘‘‘संयोजन’न्ति वा, आवुसो, ‘संयोजनिया धम्मा’ति वा इमे धम्मा नानत्था नानाब्यञ्जना उदाहु एकत्था ब्यञ्जनमेव नान’’न्ति? तत्रेकच्चेहि थेरेहि भिक्खूहि एवं ब्याकतं होति – ‘‘‘संयोजन’न्ति वा, आवुसो, ‘संयोजनिया धम्मा’ति वा इमे धम्मा नानत्था चेव नानाब्यञ्जना चा’’ति। एकच्चेहि थेरेहि भिक्खूहि एवं ब्याकतं होति – ‘‘‘संयोजन’न्ति वा, आवुसो, ‘संयोजनिया धम्मा’ति वा इमे धम्मा एकत्था ब्यञ्जनमेव नान’’न्ति।
तेन खो पन समयेन चित्तो गहपति मिगपथकं अनुप्पत्तो होति केनचिदेव करणीयेन। अस्सोसि खो चित्तो गहपति सम्बहुलानं किर थेरानं भिक्खूनं पच्छाभत्तं पिण्डपातपटिक्कन्तानं मण्डलमाळे सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘‘‘संयोजन’न्ति वा, आवुसो, ‘संयोजनिया धम्मा’ति वा इमे धम्मा नानत्था नानाब्यञ्जना उदाहु एकत्था ब्यञ्जनमेव नान’’न्ति? तत्रेकच्चेहि थेरेहि भिक्खूहि एवं ब्याकतं – ‘‘‘संयोजन’न्ति वा, आवुसो , ‘संयोजनिया धम्मा’ति वा इमे धम्मा नानत्था चेव नानाब्यञ्जना चा’’ति। एकच्चेहि थेरेहि भिक्खूहि एवं ब्याकतं ‘संयोजन’न्ति वा, आवुसो ‘संयोजनिया धम्मा’ति वा इमे धम्मा एकत्था ब्यञ्जनमेव नानन्ति। अथ खो चित्तो गहपति येन थेरा भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा थेरे भिक्खू अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो चित्तो गहपति थेरे भिक्खू एतदवोच – ‘‘सुतं मेतं, भन्ते, सम्बहुलानं किर थेरानं भिक्खूनं पच्छाभत्तं पिण्डपातपटिक्कन्तानं मण्डलमाळे सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘संयोजन’न्ति वा, आवुसो, ‘संयोजनिया धम्मा’ति वा इमे धम्मा नानत्था नानाब्यञ्जना उदाहु एकत्था ब्यञ्जनमेव नान’’न्ति? एकच्चेहि थेरेहि भिक्खूहि एवं ब्याकतं – ‘‘‘संयोजन’न्ति वा, आवुसो, ‘संयोजनिया धम्मा’ति वा इमे धम्मा नानत्था चेव नानाब्यञ्जना चा’’ति। एकच्चेहि थेरेहि भिक्खूहि एवं ब्याकतं ‘‘‘संयोजन’न्ति वा, आवुसो, ‘संयोजनिया धम्मा’ति वा इमे धम्मा एकत्था ब्यञ्जनमेव नान’’न्ति। ‘‘एवं, गहपती’’ति।
‘‘‘संयोजन’न्ति वा, भन्ते, ‘संयोजनिया धम्मा’ति वा इमे धम्मा नानत्था चेव नानाब्यञ्जना च। तेन हि, भन्ते, उपमं वो करिस्सामि। उपमायपिधेकच्चे विञ्ञू पुरिसा भासितस्स अत्थं आजानन्ति। सेय्यथापि, भन्ते, काळो च बलीबद्दो ओदातो च बलीबद्दो एकेन दामेन वा योत्तेन वा संयुत्ता अस्सु। यो नु खो एवं वदेय्य – ‘काळो बलीबद्दो ओदातस्स बलीबद्दस्स संयोजनं , ओदातो बलीबद्दो काळस्स बलीबद्दस्स संयोजन’न्ति, सम्मा नु खो सो वदमानो वदेय्या’’ति? ‘‘नो हेतं, गहपति! न खो, गहपति, काळो बलीबद्दो ओदातस्स बलीबद्दस्स संयोजनं, नपि ओदातो बलीबद्दो काळस्स बळीबद्दस्स संयोजनं; येन खो ते एकेन दामेन वा योत्तेन वा संयुत्ता तं तत्थ संयोजन’’न्ति। ‘‘एवमेव खो, भन्ते, न चक्खु रूपानं संयोजनं, न रूपा चक्खुस्स संयोजनं; यञ्च तत्थ तदुभयं पटिच्च उप्पज्जति छन्दरागो तं तत्थ संयोजनम्। न सोतं सद्दानं… न घानं गन्धानं… न जिव्हा रसानं… न कायो फोट्ठब्बानं संयोजनं, न फोट्ठब्बा कायस्स संयोजनं; यञ्च तत्थ तदुभयं पटिच्च उप्पज्जति छन्दरागो तं तत्थ संयोजनम्। न मनो धम्मानं संयोजनं, न धम्मा मनस्स संयोजनं; यञ्च तत्थ तदुभयं पटिच्च उप्पज्जति छन्दरागो तं तत्थ संयोजन’’न्ति। ‘‘लाभा ते, गहपति, सुलद्धं ते, गहपति, यस्स ते गम्भीरे बुद्धवचने पञ्ञाचक्खु कमती’’ति। पठमम्।