३४१. अथ खो आयस्मा महामोग्गल्लानो – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य; एवमेव – जेतवने अन्तरहितो देवेसु तावतिंसेसु पातुरहोसि । अथ खो सक्को देवानमिन्दो पञ्चहि देवतासतेहि सद्धिं येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितं खो सक्कं देवानमिन्दं आयस्मा महामोग्गल्लानो एतदवोच –
‘‘साधु खो, देवानमिन्द, बुद्धसरणगमनं [बुद्धं सरणगमनं (सी॰)] होति। बुद्धसरणगमनहेतु [बुद्धं सरणगमनहेतु (सी॰)] खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। साधु खो, देवानमिन्द, धम्मसरणगमनं होति। धम्मसरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। साधु खो, देवानमिन्द, सङ्घसरणगमनं होति। सङ्घसरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति।
‘‘साधु खो, मारिस मोग्गल्लान, बुद्धसरणगमनं होति। बुद्धसरणगमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। साधु खो, मारिस मोग्गल्लान, धम्मसरणगमनं होति। धम्मसरणगमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। साधु खो, मारिस मोग्गल्लान, सङ्घ…पे॰… सुगतिं सग्गं लोकं उपपज्जन्ती’’ति।
अथ खो सक्को देवानमिन्दो छहि देवतासतेहि सद्धिं…पे॰… अथ खो सक्को देवानमिन्दो सत्तहि देवतासतेहि सद्धिं…पे॰… अथ खो सक्को देवानमिन्दो अट्ठहि देवतासतेहि सद्धिं…पे॰… अथ खो सक्को देवानमिन्दो असीतिया देवतासहस्सेहि सद्धिं येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितं खो सक्कं देवानमिन्दं आयस्मा महामोग्गल्लानो एतदवोच –
‘‘साधु खो, देवानमिन्द, बुद्धसरणगमनं होति। बुद्धसरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। साधु खो, देवानमिन्द, धम्मसरणगमनं होति। धम्मसरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। साधु खो, देवानमिन्द, सङ्घसरणगमनं होति। सङ्घसरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति।
‘‘साधु खो, मारिस मोग्गल्लान, बुद्धसरणगमनं होति। बुद्धसरणगमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। साधु खो, मारिस मोग्गल्लान, धम्मसरणगमनं होति…पे॰… साधु खो, मारिस मोग्गल्लान, सङ्घसरणगमनं होति। सङ्घसरणगमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति।
अथ खो सक्को देवानमिन्दो पञ्चहि देवतासतेहि सद्धिं येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितं खो सक्कं देवानमिन्दं आयस्मा महामोग्गल्लानो एतदवोच –
‘‘साधु खो, देवानमिन्द, बुद्धे अवेच्चप्पसादेन समन्नागमनं होति – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति। बुद्धे अवेच्चप्पसादेन समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति।
‘‘साधु खो, देवानमिन्द, धम्मे अवेच्चप्पसादेन समन्नागमनं होति – ‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’ति । धम्मे अवेच्चप्पसादेन समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति।
‘‘साधु खो, देवानमिन्द, सङ्घे अवेच्चप्पसादेन समन्नागमनं होति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो, उजुप्पटिपन्नो भगवतो सावकसङ्घो , ञायप्पटिपन्नो भगवतो सावकसङ्घो, सामीचिप्पटिपन्नो भगवतो सावकसङ्घो, यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला एस भगवतो सावकसङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति। सङ्घे अवेच्चप्पसादेन समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति।
‘‘साधु खो, देवानमिन्द, अरियकन्तेहि सीलेहि समन्नागमनं होति अखण्डेहि अच्छिद्देहि असबलेहि अकम्मासेहि भुजिस्सेहि विञ्ञुप्पसत्थेहि अपरामट्ठेहि समाधिसंवत्तनिकेहि। अरियकन्तेहि सीलेहि समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति।
‘‘साधु खो, मारिस मोग्गल्लान, बुद्धे अवेच्चप्पसादेन समन्नागमनं होति – ‘इतिपि सो…पे॰… सत्था देवमनुस्सानं बुद्धो भगवा’ति। बुद्धे अवेच्चप्पसादेन समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति।
‘‘साधु खो, मारिस मोग्गल्लान, धम्मे अवेच्चप्पसादेन समन्नागमनं होति – ‘स्वाक्खातो भगवता धम्मो…पे॰… पच्चत्तं वेदितब्बो विञ्ञूही’ति। धम्मे अवेच्चप्पसादेन समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति।
‘‘साधु खो, मारिस मोग्गल्लान, सङ्घे अवेच्चप्पसादेन समन्नागमनं होति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति। सङ्घे अवेच्चप्पसादेन समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति।
‘‘साधु खो, मारिस मोग्गल्लान, अरियकन्तेहि सीलेहि समन्नागमनं होति अखण्डेहि…पे॰… समाधिसंवत्तनिकेहि। अरियकन्तेहि सीलेहि समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति।
अथ खो सक्को देवानमिन्दो छहि देवतासतेहि सद्धिं…पे॰…। अथ खो सक्को देवानमिन्दो सत्तहि देवतासतेहि सद्धिं…पे॰…। अथ खो सक्को देवानमिन्दो अट्ठहि देवतासतेहि सद्धिं…पे॰…। अथ खो सक्को देवानमिन्दो असीतिया देवतासहस्सेहि सद्धिं येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितं खो सक्कं देवानमिन्दं आयस्मा महामोग्गल्लानो एतदवोच –
‘‘साधु खो, देवानमिन्द, बुद्धे अवेच्चप्पसादेन समन्नागमनं होति – ‘इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवा’ति। बुद्धे अवेच्चप्पसादेन समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति।
‘‘साधु खो, देवानमिन्द, धम्मे अवेच्चप्पसादेन समन्नागमनं होति – ‘स्वाक्खातो भगवता धम्मो…पे॰… पच्चत्तं वेदितब्बो विञ्ञूही’ति। धम्मे अवेच्चप्पसादेन समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति।
‘‘साधु खो, देवानमिन्द, सङ्घे अवेच्चप्पसादेन समन्नागमनं होति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति। सङ्घे अवेच्चप्पसादेन समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति ।
‘‘साधु खो, देवानमिन्द, अरियकन्तेहि सीलेहि समन्नागमनं होति अखण्डेहि…पे॰… समाधिसंवत्तनिकेहि। अरियकन्तेहि सीलेहि समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति।
‘‘साधु खो, मारिस मोग्गल्लान, बुद्धे अवेच्चप्पसादेन समन्नागमनं होति – ‘इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवा’ति। बुद्धे अवेच्चप्पसादेन समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति।
‘‘साधु खो, मारिस मोग्गल्लान, धम्मे अवेच्चप्पसादेन समन्नागमनं होति – ‘स्वाक्खातो भगवता धम्मो…पे॰… पच्चत्तं वेदितब्बो विञ्ञूही’ति। धम्मे अवेच्चप्पसादेन समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति।
‘‘साधु खो, मारिस मोग्गल्लान, सङ्घे अवेच्चप्पसादेन समन्नागमनं होति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति। सङ्घे अवेच्चप्पसादेन समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति।
‘‘साधु खो, मारिस मोग्गल्लान, अरियकन्तेहि सीलेहि समन्नागमनं होति अखण्डेहि…पे॰… समाधिसंवत्तनिकेहि। अरियकन्तेहि सीलेहि समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति।
अथ खो सक्को देवानमिन्दो पञ्चहि देवतासतेहि सद्धिं येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि …पे॰… एकमन्तं ठितं खो सक्कं देवानमिन्दं आयस्मा महामोग्गल्लानो एतदवोच –
‘‘साधु खो, देवानमिन्द, बुद्धसरणगमनं होति। बुद्धसरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन, दिब्बेन यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि, दिब्बेहि सद्देहि, दिब्बेहि गन्धेहि, दिब्बेहि रसेहि, दिब्बेहि फोट्ठब्बेहि।
‘‘साधु खो, देवानमिन्द, धम्मसरणगमनं होति। धम्मसरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन, दिब्बेन यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि, दिब्बेहि सद्देहि, दिब्बेहि गन्धेहि, दिब्बेहि रसेहि, दिब्बेहि फोट्ठब्बेहि।
‘‘साधु खो, देवानमिन्द, सङ्घसरणगमनं होति। सङ्घसरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन, दिब्बेन यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि, दिब्बेहि सद्देहि, दिब्बेहि गन्धेहि, दिब्बेहि रसेहि, दिब्बेहि फोट्ठब्बेही’’ति।
‘‘साधु खो, मारिस मोग्गल्लान, बुद्धसरणगमनं होति। बुद्धसरणगमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना…पे॰… दिब्बेहि फोट्ठब्बेहि।
‘‘साधु खो, मारिस मोग्गल्लान, धम्मसरणगमनं होति…पे॰…।
‘‘साधु खो, मारिस मोग्गल्लान, सङ्घसरणगमनं होति। सङ्घसरणगमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन, दिब्बेन यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि, दिब्बेहि सद्देहि, दिब्बेहि गन्धेहि, दिब्बेहि रसेहि, दिब्बेहि फोट्ठब्बेही’’ति।
अथ खो सक्को देवानमिन्दो छहि देवतासतेहि सद्धिं…पे॰… अथ खो सक्को देवानमिन्दो सत्तहि देवतासतेहि सद्धिं…पे॰… अथ खो सक्को देवानमिन्दो अट्ठहि देवतासतेहि सद्धिं…पे॰… अथ खो सक्को देवानमिन्दो असीतिया देवतासहस्सेहि सद्धिं येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितं खो सक्कं देवानमिन्दं आयस्मा महामोग्गल्लानो एतदवोच –
‘‘साधु खो, देवानमिन्द, बुद्धसरणगमनं होति। बुद्धसरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना…पे॰… दिब्बेहि फोट्ठब्बेहि।
‘‘साधु खो, देवानमिन्द, धम्मसरणगमनं होति…पे॰…।
‘‘साधु खो, देवानमिन्द, सङ्घसरणगमनं होति। सङ्घसरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन, दिब्बेन यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि, दिब्बेहि सद्देहि , दिब्बेहि गन्धेहि, दिब्बेहि रसेहि, दिब्बेहि फोट्ठब्बेही’’ति।
‘‘साधु खो, मारिस मोग्गल्लान, बुद्धसरणगमनं होति…पे॰… साधु खो, मारिस मोग्गल्लान, धम्मसरणगमनं होति…पे॰… साधु खो मारिस मोग्गल्लान, सङ्घसरणगमनं होति। सङ्घसरणगमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन, दिब्बेन यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि, दिब्बेहि सद्देहि, दिब्बेहि गन्धेहि, दिब्बेहि रसेहि, दिब्बेहि फोट्ठब्बेही’’ति।
अथ खो सक्को देवानमिन्दो पञ्चहि देवतासतेहि सद्धिं येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितं खो सक्कं देवानमिन्दं आयस्मा महामोग्गल्लानो एतदवोच –
‘‘साधु खो, देवानमिन्द, बुद्धे अवेच्चप्पसादेन समन्नागमनं होति – ‘इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवा’ति। बुद्धे अवेच्चप्पसादेन समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना…पे॰… दिब्बेहि फोट्ठब्बेहि।
‘‘साधु खो, देवानमिन्द , धम्मे अवेच्चप्पसादेन समन्नागमनं होति – ‘स्वाक्खातो भगवता धम्मो…पे॰… पच्चत्तं वेदितब्बो विञ्ञूही’ति। धम्मे अवेच्चप्पसादेन समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति…पे॰…।
‘‘साधु खो, देवानमिन्द, सङ्घे अवेच्चप्पसादेन समन्नागमनं होति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो…पे॰… लोकस्सा’ति। सङ्घे अवेच्चप्पसादेन समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति…पे॰…।
‘‘साधु खो, देवानमिन्द, अरियकन्तेहि सीलेहि समन्नागमनं होति अखण्डेहि…पे॰… समाधिसंवत्तनिकेहि। अरियकन्तेहि सीलेहि समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना…पे॰… दिब्बेहि फोट्ठब्बेही’’ति।
‘‘साधु खो, मारिस मोग्गल्लान, बुद्धे अवेच्चप्पसादेन समन्नागमनं होति – ‘इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवा’ति। बुद्धे अवेच्चप्पसादेन समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना…पे॰… दिब्बेहि फोट्ठब्बेहि।
‘‘साधु खो, मारिस मोग्गल्लान, धम्मे अवेच्चप्पसादेन समन्नागमनं होति – ‘स्वाक्खातो भगवता धम्मो…पे॰… पच्चत्तं वेदितब्बो विञ्ञूही’ति। धम्मे अवेच्चप्पसादेन समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना…पे॰… दिब्बेहि फोट्ठब्बेहि।
‘‘साधु खो, मारिस मोग्गल्लान, सङ्घे अवेच्चप्पसादेन समन्नागमनं होति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो…पे॰… लोकस्सा’ति। सङ्घे अवेच्चप्पसादेन समन्नागमनहेतु खो, मारिस मोग्गल्लान , एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति…पे॰…।
‘‘साधु खो, मारिस मोग्गल्लान, अरियकन्तेहि सीलेहि समन्नागमनं होति अखण्डेहि…पे॰… समाधिसंवत्तनिकेहि। अरियकन्तेहि सीलेहि समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना…पे॰… दिब्बेहि फोट्ठब्बेही’’ति।
अथ खो सक्को देवानमिन्दो छहि देवतासतेहि सद्धिं…पे॰… अथ खो सक्को देवानमिन्दो सत्तहि देवतासतेहि सद्धिं…पे॰… अथ खो सक्को देवानमिन्दो अट्ठहि देवतासतेहि सद्धिं…पे॰… अथ खो सक्को देवानमिन्दो असीतिया देवतासहस्सेहि सद्धिं येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितं खो सक्कं देवानमिन्दं आयस्मा महामोग्गल्लानो एतदवोच –
‘‘साधु खो, देवानमिन्द, बुद्धे अवेच्चप्पसादेन समन्नागमनं होति – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति। बुद्धे अवेच्चप्पसादेन समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन, दिब्बेन यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि, दिब्बेहि सद्देहि, दिब्बेहि गन्धेहि, दिब्बेहि रसेहि, दिब्बेहि फोट्ठब्बेहि।
‘‘साधु खो, देवानमिन्द, धम्मे अवेच्चप्पसादेन समन्नागमनं होति – ‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’ति। धम्मे अवेच्चप्पसादेन समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना…पे॰… दिब्बेहि फोट्ठब्बेहि।
‘‘साधु खो, देवानमिन्द, सङ्घे अवेच्चप्पसादेन समन्नागमनं होति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो, उजुप्पटिपन्नो भगवतो सावकसङ्घो, ञायप्पटिपन्नो भगवतो सावकसङ्घो, सामीचिप्पटिपन्नो भगवतो सावकसङ्घो, यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला एस भगवतो सावकसङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति। सङ्घे अवेच्चप्पसादेन समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना…पे॰… दिब्बेहि फोट्ठब्बेहि।
‘‘साधु खो, देवानमिन्द, अरियकन्तेहि सीलेहि समन्नागमनं होति अखण्डेहि अच्छिद्देहि असबलेहि अकम्मासेहि भुजिस्सेहि विञ्ञुप्पसत्थेहि अपरामट्ठेहि समाधिसंवत्तनिकेहि। अरियकन्तेहि सीलेहि समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन, दिब्बेन यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि, दिब्बेहि सद्देहि, दिब्बेहि गन्धेहि, दिब्बेहि रसेहि, दिब्बेहि फोट्ठब्बेही’’ति।
‘‘साधु खो, मारिस मोग्गल्लान, बुद्धे अवेच्चप्पसादेन समन्नागमनं होति – ‘इतिपि सो भगवा…पे॰… सत्था देवमनुस्सानं बुद्धो भगवा’ति। बुद्धे अवेच्चप्पसादेन समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना…पे॰… दिब्बेहि फोट्ठब्बेहि।
‘‘साधु खो, मारिस मोग्गल्लान, धम्मे अवेच्चप्पसादेन समन्नागमनं होति – ‘स्वाक्खातो भगवता धम्मो…पे॰… पच्चत्तं वेदितब्बो विञ्ञूही’ति। धम्मे अवेच्चप्पसादेन समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना…पे॰… दिब्बेहि फोट्ठब्बेहि।
‘‘साधु खो, मारिस मोग्गल्लान, सङ्घे अवेच्चप्पसादेन समन्नागमनं होति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो…पे॰… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति। सङ्घे अवेच्चप्पसादेन समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना…पे॰… दिब्बेहि फोट्ठब्बेहि।
‘‘साधु खो, मारिस मोग्गल्लान, अरियकन्तेहि सीलेहि समन्नागमनं होति अखण्डेहि…पे॰… समाधिसंवत्तनिकेहि। अरियकन्तेहि सीलेहि समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति। ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन , दिब्बेन यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि, दिब्बेहि सद्देहि, दिब्बेहि गन्धेहि, दिब्बेहि रसेहि, दिब्बेहि फोट्ठब्बेही’’ति। दसमम्।