३४०. ‘‘‘अनिमित्तो चेतोसमाधि, अनिमित्तो चेतोसमाधी’ति वुच्चति। कतमो नु खो अनिमित्तो चेतोसमाधीति? तस्स मय्हं, आवुसो, एतदहोसि – ‘इध भिक्खु सब्बनिमित्तानं अमनसिकारा अनिमित्तं चेतोसमाधिं उपसम्पज्ज विहरति। अयं वुच्चति अनिमित्तो चेतोसमाधी’ति। सो ख्वाहं, आवुसो, सब्बनिमित्तानं अमनसिकारा अनिमित्तं चेतोसमाधिं उपसम्पज्ज विहरामि। तस्स मय्हं, आवुसो, इमिना विहारेन विहरतो निमित्तानुसारि विञ्ञाणं होति।
‘‘अथ खो मं, आवुसो, भगवा इद्धिया उपसङ्कमित्वा एतदवोच – ‘मोग्गल्लान, मोग्गल्लान! मा, ब्राह्मण, अनिमित्तं चेतोसमाधिं पमादो, अनिमित्ते चेतोसमाधिस्मिं चित्तं सण्ठपेहि, अनिमित्ते चेतोसमाधिस्मिं चित्तं एकोदिं करोहि, अनिमित्ते चेतोसमाधिस्मिं चित्तं समादहा’ति। सो ख्वाहं, आवुसो, अपरेन समयेन सब्बनिमित्तानं अमनसिकारा अनिमित्तं चेतोसमाधिं उपसम्पज्ज विहासिम्। यञ्हि तं, आवुसो, सम्मा वदमानो वदेय्य – ‘सत्थारानुग्गहितो सावको महाभिञ्ञतं पत्तो’ति, ममं तं सम्मा वदमानो वदेय्य – ‘सत्थारानुग्गहितो सावको महाभिञ्ञतं पत्तो’’’ति। नवमम्।