०७ ७ आकिञ्चञ्ञायतनपञ्हासुत्तम्

३३८. ‘‘‘आकिञ्चञ्ञायतनं, आकिञ्चञ्ञायतन’न्ति वुच्चति। कतमं नु खो आकिञ्चञ्ञायतनन्ति? तस्स मय्हं, आवुसो, एतदहोसि – ‘इध भिक्खु सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म नत्थि किञ्चीति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति। इदं वुच्चति आकिञ्चञ्ञायतन’न्ति। सो ख्वाहं, आवुसो, सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म नत्थि किञ्चीति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरामि। तस्स मय्हं, आवुसो, इमिना विहारेन विहरतो विञ्ञाणञ्चायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति।
‘‘अथ खो मं, आवुसो, भगवा इद्धिया उपसङ्कमित्वा एतदवोच – ‘मोग्गल्लान, मोग्गल्लान! मा, ब्राह्मण, आकिञ्चञ्ञायतनं पमादो, आकिञ्चञ्ञायतने चित्तं सण्ठपेहि, आकिञ्चञ्ञायतने चित्तं एकोदिं करोहि, आकिञ्चञ्ञायतने चित्तं समादहा’ति। सो ख्वाहं, आवुसो, अपरेन समयेन सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म नत्थि किञ्चीति आकिञ्चञ्ञायतनं उपसम्पज्ज विहासिम्। यञ्हि तं, आवुसो, सम्मा वदमानो वदेय्य…पे॰… महाभिञ्ञतं पत्तो’’ति। सत्तमम्।