३३५. ‘‘‘चतुत्थं झानं , चतुत्थं झान’न्ति वुच्चति। कतमं नु खो चतुत्थं झानन्ति? तस्स मय्हं, आवुसो, एतदहोसि – ‘इध भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति। इदं वुच्चति चतुत्थं झान’न्ति। सो ख्वाहं, आवुसो, सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरामि। तस्स मय्हं, आवुसो, इमिना विहारेन विहरतो सुखसहगता सञ्ञामनसिकारा समुदाचरन्ति।
‘‘अथ खो मं, आवुसो, भगवा इद्धिया उपसङ्कमित्वा एतदवोच – ‘मोग्गल्लान, मोग्गल्लान! मा, ब्राह्मण, चतुत्थं झानं पमादो, चतुत्थे झाने चित्तं सण्ठपेहि, चतुत्थे झाने चित्तं एकोदिं करोहि, चतुत्थे झाने चित्तं समादहा’ति। सो ख्वाहं, आवुसो, अपरेन समयेन सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहासिम्। यञ्हि तं, आवुसो, सम्मा वदमानो वदेय्य…पे॰… महाभिञ्ञतं पत्तो’’ति। चतुत्थम्।