०१ १ पठमझानपञ्हासुत्तम्

३३२. एकं समयं आयस्मा महामोग्गल्लानो सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो आयस्मा महामोग्गल्लानो भिक्खू आमन्तेसि – ‘‘आवुसो, भिक्खवे’’ति। ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो महामोग्गल्लानस्स पच्चस्सोसुम्। आयस्मा महामोग्गल्लानो एतदवोच –
‘‘इध मय्हं, आवुसो, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘पठमं झानं, पठमं झान’न्ति वुच्चति। कतमं नु खो पठमं झानन्ति? तस्स मय्हं, आवुसो, एतदहोसि – ‘इध भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति। इदं वुच्चति पठमं झान’न्ति। सो ख्वाहं, आवुसो, विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरामि। तस्स मय्हं, आवुसो, इमिना विहारेन विहरतो कामसहगता सञ्ञामनसिकारा समुदाचरन्ति।
‘‘अथ खो मं, आवुसो, भगवा इद्धिया उपसङ्कमित्वा एतदवोच – ‘मोग्गल्लान, मोग्गल्लान! मा, ब्राह्मण, पठमं झानं पमादो, पठमे झाने चित्तं सण्ठपेहि, पठमे झाने चित्तं एकोदिं करोहि [एकोदिकरोहि (पी॰)], पठमे झाने चित्तं समादहा’ति। सो ख्वाहं, आवुसो, अपरेन समयेन विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहासिम्। यञ्हि तं, आवुसो, सम्मा वदमानो वदेय्य – ‘सत्थारानुग्गहितो सावको महाभिञ्ञतं पत्तो’ति, ममं तं सम्मा वदमानो वदेय्य – ‘सत्थारानुग्गहितो सावको महाभिञ्ञतं पत्तो’’’ति। पठमम्।