०४ ४ किमत्थियसुत्तम्

३१७. ‘‘किमत्थियं , आवुसो सारिपुत्त, समणे गोतमे ब्रह्मचरियं वुस्सती’’ति? ‘‘दुक्खस्स खो, आवुसो, परिञ्ञत्थं भगवति ब्रह्मचरियं वुस्सती’’ति। ‘‘अत्थि पनावुसो, मग्गो अत्थि पटिपदा एतस्स दुक्खस्स परिञ्ञाया’’ति? ‘‘अत्थि खो, आवुसो, मग्गो अत्थि पटिपदा, एतस्स दुक्खस्स परिञ्ञाया’’ति? ‘‘कतमो पनावुसो, मग्गो कतमा पटिपदा, एतस्स दुक्खस्स परिञ्ञाया’’ति?
‘‘अयमेव खो, आवुसो, अरियो अट्ठङ्गिको मग्गो, एतस्स दुक्खस्स परिञ्ञाय, सेय्यथिदं – सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधि। अयं खो, आवुसो, मग्गो अयं पटिपदा एतस्स दुक्खस्स परिञ्ञाया’’ति। ‘‘भद्दको, आवुसो, मग्गो भद्दिका पटिपदा, एतस्स दुक्खस्स परिञ्ञाय। अलञ्च पनावुसो सारिपुत्त, अप्पमादाया’’ति। चतुत्थम्।