१. विसारदसुत्तम्
३०४. ‘‘पञ्चिमानि , भिक्खवे, मातुगामस्स बलानि। कतमानि पञ्च? रूपबलं, भोगबलं, ञातिबलं, पुत्तबलं, सीलबलं – इमानि खो, भिक्खवे, पञ्च मातुगामस्स बलानि। इमेहि खो, भिक्खवे, पञ्चहि बलेहि समन्नागतो मातुगामो विसारदो अगारं अज्झावसती’’ति। पठमम्।
२. पसय्हसुत्तम्
३०५. ‘‘पञ्चिमानि, भिक्खवे, मातुगामस्स बलानि। कतमानि पञ्च? रूपबलं, भोगबलं, ञातिबलं, पुत्तबलं, सीलबलं – इमानि खो, भिक्खवे, पञ्च मातुगामस्स बलानि। इमेहि खो, भिक्खवे, पञ्चहि बलेहि समन्नागतो मातुगामो सामिकं पसय्ह अगारं अज्झावसती’’ति। दुतियम्।
३. अभिभुय्यसुत्तम्
३०६. ‘‘पञ्चिमानि, भिक्खवे, मातुगामस्स बलानि। कतमानि पञ्च? रूपबलं, भोगबलं, ञातिबलं, पुत्तबलं, सीलबलं – इमानि खो, भिक्खवे, पञ्च मातुगामस्स बलानि। इमेहि खो, भिक्खवे, पञ्चहि बलेहि समन्नागतो मातुगामो सामिकं अभिभुय्य वत्तती’’ति। ततियम्।
४. एकसुत्तम्
३०७. ‘‘एकेन च खो, भिक्खवे, बलेन समन्नागतो पुरिसो मातुगामं अभिभुय्य वत्तति। कतमेन एकेन बलेन? इस्सरियबलेन अभिभूतं मातुगामं नेव रूपबलं तायति, न भोगबलं तायति, न ञातिबलं तायति, न पुत्तबलं तायति, न सीलबलं तायती’’ति। चतुत्थम्।
५. अङ्गसुत्तम्
३०८. ‘‘पञ्चिमानि , भिक्खवे, मातुगामस्स बलानि। कतमानि पञ्च? रूपबलं, भोगबलं, ञातिबलं, पुत्तबलं, सीलबलम्। रूपबलेन च, भिक्खवे, मातुगामो समन्नागतो होति, न च भोगबलेन – एवं सो तेनङ्गेन अपरिपूरो होति। यतो च खो, भिक्खवे, मातुगामो रूपबलेन च समन्नागतो होति, भोगबलेन च – एवं सो तेनङ्गेन परिपूरो होति। रूपबलेन च, भिक्खवे, मातुगामो समन्नागतो होति, भोगबलेन च, न च ञातिबलेन – एवं सो तेनङ्गेन अपरिपूरो होति। यतो च खो, भिक्खवे, मातुगामो रूपबलेन च समन्नागतो होति, भोगबलेन च, ञातिबलेन च – एवं सो तेनङ्गेन परिपूरो होति। रूपबलेन च, भिक्खवे, मातुगामो समन्नागतो होति, भोगबलेन च, ञातिबलेन च, न च पुत्तबलेन – एवं सो तेनङ्गेन अपरिपूरो होति। यतो च खो, भिक्खवे, मातुगामो रूपबलेन च समन्नागतो होति, भोगबलेन च, ञातिबलेन च, पुत्तबलेन च – एवं सो तेनङ्गेन परिपूरो होति। रूपबलेन च, भिक्खवे, मातुगामो समन्नागतो होति, भोगबलेन च, ञातिबलेन च, पुत्तबलेन च, न च सीलबलेन – एवं सो तेनङ्गेन अपरिपूरो होति। यतो च खो, भिक्खवे, मातुगामो रूपबलेन च समन्नागतो होति, भोगबलेन च, ञातिबलेन च, पुत्तबलेन च, सीलबलेन च – एवं सो तेनङ्गेन परिपूरो होति। इमानि खो , भिक्खवे, पञ्च मातुगामस्स बलानी’’ति। पञ्चमम्।
६. नासेन्तिसुत्तम्
३०९. ‘‘पञ्चिमानि, भिक्खवे, मातुगामस्स बलानि। कतमानि पञ्च? रूपबलं, भोगबलं, ञातिबलं, पुत्तबलं, सीलबलम्। रूपबलेन च, भिक्खवे, मातुगामो समन्नागतो होति, न च सीलबलेन, नासेन्तेव नं, कुले न वासेन्ति। रूपबलेन च, भिक्खवे, मातुगामो समन्नागतो होति, भोगबलेन च, न च सीलबलेन, नासेन्तेव नं, कुले न वासेन्ति। रूपबलेन च, भिक्खवे, मातुगामो समन्नागतो होति, भोगबलेन च, ञातिबलेन च, न च सीलबलेन, नासेन्तेव नं, कुले न वासेन्ति। रूपबलेन च, भिक्खवे, मातुगामो समन्नागतो होति, भोगबलेन च, ञातिबलेन च , पुत्तबलेन च, न च सीलबलेन, नासेन्तेव नं, कुले न वासेन्ति। सीलबलेन च, भिक्खवे, मातुगामो समन्नागतो होति, न च रूपबलेन, वासेन्तेव नं, कुले न नासेन्ति। सीलबलेन च, भिक्खवे, मातुगामो समन्नागतो होति, न च भोगबलेन, वासेन्तेव नं, कुले न नासेन्ति। सीलबलेन च, भिक्खवे, मातुगामो समन्नागतो होति, न च ञातिबलेन, वासेन्तेव नं, कुले न नासेन्ति। सीलबलेन च, भिक्खवे, मातुगामो समन्नागतो होति, न च पुत्तबलेन, वासेन्तेव नं, कुले न नासेन्ति। इमानि खो, भिक्खवे, पञ्च मातुगामस्स बलानी’’ति। छट्ठम्।
७. हेतुसुत्तम्
३१०. ‘‘पञ्चिमानि , भिक्खवे, मातुगामस्स बलानि। कतमानि पञ्च? रूपबलं, भोगबलं, ञातिबलं, पुत्तबलं, सीलबलम्। न, भिक्खवे, मातुगामो रूपबलहेतु वा भोगबलहेतु वा ञातिबलहेतु वा पुत्तबलहेतु वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। सीलबलहेतु खो, भिक्खवे, मातुगामो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। इमानि खो, भिक्खवे, पञ्च मातुगामस्स बलानी’’ति। सत्तमम्।
८. ठानसुत्तम्
३११. ‘‘पञ्चिमानि , भिक्खवे, ठानानि दुल्लभानि अकतपुञ्ञेन मातुगामेन। कतमानि पञ्च? पतिरूपे कुले जायेय्यन्ति – इदं, भिक्खवे, पठमं ठानं दुल्लभं अकतपुञ्ञेन मातुगामेन। पतिरूपे कुले जायित्वा पतिरूपं कुलं गच्छेय्यन्ति – इदं, भिक्खवे, दुतियं ठानं दुल्लभं अकतपुञ्ञेन मातुगामेन। पतिरूपे कुले जायित्वा, पतिरूपं कुलं गन्त्वा, असपत्ति अगारं अज्झावसेय्यन्ति – इदं, भिक्खवे, ततियं ठानं दुल्लभं अकतपुञ्ञेन मातुगामेन। पतिरूपे कुले जायित्वा, पतिरूपं कुलं गन्त्वा, असपत्ति अगारं अज्झावसन्ती पुत्तवती अस्सन्ति – इदं, भिक्खवे, चतुत्थं ठानं दुल्लभं अकतपुञ्ञेन मातुगामेन। पतिरूपे कुले जायित्वा, पतिरूपं कुलं गन्त्वा, असपत्ति अगारं अज्झावसन्ती पुत्तवती समाना सामिकं अभिभुय्य वत्तेय्यन्ति – इदं, भिक्खवे, पञ्चमं ठानं दुल्लभं अकतपुञ्ञेन मातुगामेन । इमानि खो, भिक्खवे, पञ्च ठानानि दुल्लभानि अकतपुञ्ञेन मातुगामेनाति।
‘‘पञ्चिमानि, भिक्खवे, ठानानि सुलभानि कतपुञ्ञेन मातुगामेन। कतमानि पञ्च? पतिरूपे कुले जायेय्यन्ति – इदं, भिक्खवे, पठमं ठानं सुलभं कतपुञ्ञेन मातुगामेन। पतिरूपे कुले जायित्वा पतिरूपं कुलं गच्छेय्यन्ति – इदं, भिक्खवे, दुतियं ठानं सुलभं कतपुञ्ञेन मातुगामेन। पतिरूपे कुले जायित्वा पतिरूपं कुलं गन्त्वा असपत्ति अगारं अज्झावसेय्यन्ति – इदं, भिक्खवे, ततियं ठानं सुलभं कतपुञ्ञेन मातुगामेन। पतिरूपे कुले जायित्वा पतिरूपं कुलं गन्त्वा असपत्ति अगारं अज्झावसन्ती पुत्तवती अस्सन्ति – इदं, भिक्खवे, चतुत्थं ठानं सुलभं कतपुञ्ञेन मातुगामेन। पतिरूपे कुले जायित्वा पतिरूपं कुलं गन्त्वा असपत्ति अगारं अज्झावसन्ती पुत्तवती समाना सामिकं अभिभुय्य वत्तेय्यन्ति – इदं, भिक्खवे, पञ्चमं ठानं सुलभं कतपुञ्ञेन मातुगामेन। इमानि खो, भिक्खवे, पञ्च ठानानि सुलभानि कतपुञ्ञेन मातुगामेना’’ति। अट्ठमम्।
९. पञ्चसीलविसारदसुत्तम्
३१२. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो मातुगामो विसारदो अगारं अज्झावसति। कतमेहि पञ्चहि? पाणातिपाता पटिविरतो च होति, अदिन्नादाना पटिविरतो च होति, कामेसुमिच्छाचारा पटिविरतो च होति, मुसावादा पटिविरतो च होति , सुरामेरयमज्जप्पमादट्ठाना पटिविरतो च होति – इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो मातुगामो विसारदो अगारं अज्झावसती’’ति। नवमम्।
१०. वड्ढीसुत्तम्
३१३. ‘‘पञ्चहि, भिक्खवे, वड्ढीहि वड्ढमाना अरियसाविका अरियाय वड्ढिया वड्ढति सारादायिनी च होति वरादायिनी च कायस्स। कतमेहि पञ्चहि? सद्धाय वड्ढति, सीलेन वड्ढति, सुतेन वड्ढति, चागेन वड्ढति, पञ्ञाय वड्ढति – इमेहि खो, भिक्खवे, पञ्चहि वड्ढीहि वड्ढमाना अरियसाविका अरियाय वड्ढिया वड्ढति, सारादायिनी च होति, वरादायिनी च कायस्सा’’ति।
‘‘सद्धाय सीलेन च याध वड्ढति,
पञ्ञाय चागेन सुतेन चूभयम्।
सा तादिसी सीलवती उपासिका,
आदीयति सारमिधेव अत्तनो’’ति॥ दसमम्।
बलवग्गो ततियो।
तस्सुद्दानं –
विसारदा पसय्ह अभिभुय्य, एकं अङ्गेन पञ्चमम्।
नासेन्ति हेतु ठानञ्च, विसारदो वड्ढिना दसाति॥
मातुगामसंयुत्तं समत्तम्।