०१ १ पठमपेय्यालवग्गो

१. मातुगामसुत्तम्

२८०. ‘‘पञ्चहि , भिक्खवे, अङ्गेहि समन्नागतो मातुगामो एकन्तअमनापो होति पुरिसस्स। कतमेहि पञ्चहि? न च रूपवा होति, न च भोगवा होति, न च सीलवा होति, अलसो च होति, पजञ्चस्स न लभति – इमेहि खो, भिक्खवे, पञ्चहि अङ्गेहि समन्नागतो मातुगामो एकन्तअमनापो होति पुरिसस्स। पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतो मातुगामो एकन्तमनापो होति पुरिसस्स। कतमेहि पञ्चहि? रूपवा च होति, भोगवा च होति, सीलवा च होति, दक्खो च होति अनलसो, पजञ्चस्स लभति – इमेहि खो, भिक्खवे, पञ्चहि अङ्गेहि समन्नागतो मातुगामो एकन्तमनापो होति पुरिसस्सा’’ति। पठमम्।

२. पुरिससुत्तम्

२८१. ‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतो पुरिसो एकन्तअमनापो होति मातुगामस्स। कतमेहि पञ्चहि? न च रूपवा होति, न च भोगवा होति, न च सीलवा होति, अलसो च होति, पजञ्चस्स न लभति – इमेहि खो, भिक्खवे, पञ्चहि अङ्गेहि समन्नागतो पुरिसो एकन्तअमनापो होति मातुगामस्स। पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतो पुरिसो एकन्तमनापो होति मातुगामस्स। कतमेहि पञ्चहि? रूपवा च होति, भोगवा च होति, सीलवा च होति, दक्खो च होति अनलसो, पजञ्चस्स लभति – इमेहि खो, भिक्खवे, पञ्चहि अङ्गेहि समन्नागतो पुरिसो एकन्तमनापो होति मातुगामस्सा’’ति। दुतियम्।

३. आवेणिकदुक्खसुत्तम्

२८२. ‘‘पञ्चिमानि, भिक्खवे, मातुगामस्स आवेणिकानि दुक्खानि, यानि मातुगामो पच्चनुभोति, अञ्ञत्रेव पुरिसेहि। कतमानि पञ्च? इध, भिक्खवे , मातुगामो दहरोव समानो पतिकुलं गच्छति, ञातकेहि विना होति। इदं, भिक्खवे, मातुगामस्स पठमं आवेणिकं दुक्खं, यं मातुगामो पच्चनुभोति, अञ्ञत्रेव पुरिसेहि। पुन चपरं, भिक्खवे, मातुगामो उतुनी होति। इदं, भिक्खवे, मातुगामस्स दुतियं आवेणिकं दुक्खं, यं मातुगामो पच्चनुभोति, अञ्ञत्रेव पुरिसेहि। पुन चपरं, भिक्खवे, मातुगामो गब्भिनी होति। इदं, भिक्खवे, मातुगामस्स ततियं आवेणिकं दुक्खं, यं मातुगामो पच्चनुभोति, अञ्ञत्रेव पुरिसेहि। पुन चपरं, भिक्खवे, मातुगामो विजायति। इदं, भिक्खवे, मातुगामस्स चतुत्थं आवेणिकं दुक्खं, यं मातुगामो पच्चनुभोति, अञ्ञत्रेव पुरिसेहि। पुन चपरं, भिक्खवे, मातुगामो पुरिसस्स पारिचरियं उपेति। इदं खो, भिक्खवे, मातुगामस्स पञ्चमं आवेणिकं दुक्खं, यं मातुगामो पच्चनुभोति, अञ्ञत्रेव पुरिसेहि। इमानि खो, भिक्खवे, पञ्च मातुगामस्स आवेणिकानि दुक्खानि, यानि मातुगामो पच्चनुभोति, अञ्ञत्रेव पुरिसेही’’ति। ततियम्।

४. तीहिधम्मेहिसुत्तम्

२८३. ‘‘तीहि , भिक्खवे, धम्मेहि समन्नागतो मातुगामो येभुय्येन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। कतमेहि तीहि? इध, भिक्खवे, मातुगामो पुब्बण्हसमयं मच्छेरमलपरियुट्ठितेन चेतसा अगारं अज्झावसति। मज्झन्हिकसमयं इस्सापरियुट्ठितेन चेतसा अगारं अज्झावसति। सायन्हसमयं कामरागपरियुट्ठितेन चेतसा अगारं अज्झावसति। इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो मातुगामो येभुय्येन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जती’’ति। चतुत्थम्।

५. कोधनसुत्तम्

२८४. अथ खो आयस्मा अनुरुद्धो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा अनुरुद्धो भगवन्तं एतदवोच – ‘‘इधाहं, भन्ते, मातुगामं पस्सामि दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्तम्। कतीहि नु खो, भन्ते, धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जती’’ति?
‘‘पञ्चहि खो, अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। कतमेहि पञ्चहि? अस्सद्धो च होति, अहिरिको च होति, अनोत्तप्पी च होति, कोधनो च होति, दुप्पञ्ञो च होति – इमेहि खो, अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जती’’ति। पञ्चमम्।

६. उपनाहीसुत्तम्

२८५. ‘‘पञ्चहि , अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। कतमेहि पञ्चहि? अस्सद्धो च होति, अहिरिको च होति, अनोत्तप्पी च होति, उपनाही च होति, दुप्पञ्ञो च होति – इमेहि खो, अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जती’’ति। छट्ठम्।

७. इस्सुकीसुत्तम्

२८६. ‘‘पञ्चहि, अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। कतमेहि पञ्चहि? अस्सद्धो च होति, अहिरिको च होति, अनोत्तप्पी च होति, इस्सुकी च होति, दुप्पञ्ञो च होति – इमेहि खो , अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जती’’ति। सत्तमम्।

८. मच्छरीसुत्तम्

२८७. ‘‘पञ्चहि, अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। कतमेहि पञ्चहि? अस्सद्धो च होति, अहिरिको च होति, अनोत्तप्पी च होति, मच्छरी च होति, दुप्पञ्ञो च होति – इमेहि खो, अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो…पे॰… अपायं दुग्गतिं विनिपातं निरयं उपपज्जती’’ति। अट्ठमम्।

९. अतिचारीसुत्तम्

२८८. ‘‘पञ्चहि , अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो…पे॰… अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। कतमेहि पञ्चहि? अस्सद्धो च होति, अहिरिको च होति, अनोत्तप्पी च होति, अतिचारी च होति, दुप्पञ्ञो च होति – इमेहि खो, अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो…पे॰… उपपज्जती’’ति। नवमम्।

१०. दुस्सीलसुत्तम्

२८९. ‘‘पञ्चहि, अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो…पे॰… निरयं उपपज्जति। कतमेहि पञ्चहि? अस्सद्धो च होति, अहिरिको च होति, अनोत्तप्पी च होति, दुस्सीलो च होति, दुप्पञ्ञो च होति – इमेहि खो, अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो…पे॰… निरयं उपपज्जती’’ति। दसमम्।

११. अप्पस्सुतसुत्तम्

२९०. ‘‘पञ्चहि, अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो…पे॰… निरयं उपपज्जति । कतमेहि पञ्चहि? अस्सद्धो च होति, अहिरिको च होति, अनोत्तप्पी च होति, अप्पस्सुतो च होति, दुप्पञ्ञो च होति – इमेहि खो, अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो…पे॰… निरयं उपपज्जती’’ति। एकादसमम्।

१२. कुसीतसुत्तम्

२९१. ‘‘पञ्चहि, अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो…पे॰… निरयं उपपज्जति। कतमेहि पञ्चहि? अस्सद्धो च होति, अहिरिको च होति, अनोत्तप्पी च होति, कुसीतो च होति, दुप्पञ्ञो च होति – इमेहि खो, अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो…पे॰… अपायं दुग्गतिं विनिपातं निरयं उपपज्जती’’ति। द्वादसमम्।

१३. मुट्ठस्सतिसुत्तम्

२९२. ‘‘पञ्चहि , अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो…पे॰… निरयं उपपज्जति। कतमेहि पञ्चहि? अस्सद्धो च होति, अहिरिको च होति, अनोत्तप्पी च होति, मुट्ठस्सति च होति, दुप्पञ्ञो च होति – इमेहि खो, अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो…पे॰… निरयं उपपज्जती’’ति। तेरसमम्।

१४. पञ्चवेरसुत्तम्

२९३. ‘‘पञ्चहि, अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो…पे॰… निरयं उपपज्जति। कतमेहि पञ्चहि? पाणातिपाती च होति, अदिन्नादायी च होति, कामेसुमिच्छाचारी च होति, मुसावादी च होति, सुरामेरयमज्जप्पमादट्ठायी च होति – इमेहि खो, अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जती’’ति। चुद्दसमम्।
पठमपेय्यालवग्गो।
तस्सुद्दानं –
मातुगामो पुरिसो च, आवेणिका तिधम्मो च [द्वे मनापामनापाच, आवेणिका तीहि अनुरुद्धो (सब्बत्थ)]।
कोधनो उपनाही च, इस्सुकी मच्छरेन च।
अतिचारी च दुस्सीलो, अप्पस्सुतो च कुसीतो।
मुट्ठस्सति पञ्चवेरं, कण्हपक्खे पकासितो॥