१. रहोगतसुत्तम्
२५९. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘इध मय्हं, भन्ते, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘तिस्सो वेदना वुत्ता भगवता। सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा तिस्सो वेदना वुत्ता भगवता। वुत्तं खो पनेतं भगवता – ‘यं किञ्चि वेदयितं तं दुक्खस्मि’न्ति। किं नु खो एतं भगवता सन्धाय भासितं – ‘यं किञ्चि वेदयितं तं दुक्खस्मि’’’न्ति?
‘‘साधु साधु, भिक्खु! तिस्सो इमा, भिक्खु, वेदना वुत्ता मया। सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा तिस्सो वेदना वुत्ता मया। वुत्तं खो पनेतं, भिक्खु, मया – ‘यं किञ्चि वेदयितं, तं दुक्खस्मि’न्ति। तं खो पनेतं, भिक्खु, मया सङ्खारानंयेव अनिच्चतं सन्धाय भासितं – ‘यं किञ्चि वेदयितं तं दुक्खस्मि’न्ति । तं खो पनेतं, भिक्खु, मया सङ्खारानंयेव खयधम्मतं…पे॰… वयधम्मतं…पे॰… विरागधम्मतं …पे॰… निरोधधम्मतं…पे॰… विपरिणामधम्मतं सन्धाय भासितं – ‘यं किञ्चि वेदयितं तं दुक्खस्मि’न्ति। अथ खो पन, भिक्खु, मया अनुपुब्बसङ्खारानं निरोधो अक्खातो। पठमं झानं समापन्नस्स वाचा निरुद्धा होति। दुतियं झानं समापन्नस्स वितक्कविचारा निरुद्धा होन्ति। ततियं झानं समापन्नस्स पीति निरुद्धा होति। चतुत्थं झानं समापन्नस्स अस्सासपस्सासा निरुद्धा होन्ति। आकासानञ्चायतनं समापन्नस्स रूपसञ्ञा निरुद्धा होति। विञ्ञाणञ्चायतनं समापन्नस्स आकासानञ्चायतनसञ्ञा निरुद्धा होति। आकिञ्चञ्ञायतनं समापन्नस्स विञ्ञाणञ्चायतनसञ्ञा निरुद्धा होति। नेवसञ्ञानासञ्ञायतनं समापन्नस्स आकिञ्चञ्ञायतनसञ्ञा निरुद्धा होति। सञ्ञावेदयितनिरोधं समापन्नस्स सञ्ञा च वेदना च निरुद्धा होन्ति। खीणासवस्स भिक्खुनो रागो निरुद्धो होति, दोसो निरुद्धो होति, मोहो निरुद्धो होति। अथ खो, भिक्खु, मया अनुपुब्बसङ्खारानं वूपसमो अक्खातो। पठमं झानं समापन्नस्स वाचा वूपसन्ता होति। दुतियं झानं समापन्नस्स वितक्कविचारा वूपसन्ता होन्ति…पे॰… सञ्ञावेदयितनिरोधं समापन्नस्स सञ्ञा च वेदना च वूपसन्ता होन्ति। खीणासवस्स भिक्खुनो रागो वूपसन्तो होति, दोसो वूपसन्तो होति, मोहो वूपसन्तो होति। छयिमा, भिक्खु, पस्सद्धियो। पठमं झानं समापन्नस्स वाचा पटिप्पस्सद्धा होति। दुतियं झानं समापन्नस्स वितक्कविचारा पटिप्पस्सद्धा होन्ति। ततियं झानं समापन्नस्स पीति पटिप्पस्सद्धा होति। चतुत्थं झानं समापन्नस्स अस्सासपस्सासा पटिप्पस्सद्धा होन्ति । सञ्ञावेदयितनिरोधं समापन्नस्स सञ्ञा च वेदना च पटिप्पस्सद्धा होन्ति। खीणासवस्स भिक्खुनो रागो पटिप्पस्सद्धो होति, दोसो पटिप्पस्सद्धो होति, मोहो पटिप्पस्सद्धो होती’’ति। पठमम्।
२. पठमआकाससुत्तम्
२६०. ‘‘सेय्यथापि, भिक्खवे, आकासे विविधा वाता वायन्ति। पुरत्थिमापि वाता वायन्ति, पच्छिमापि वाता वायन्ति, उत्तरापि वाता वायन्ति, दक्खिणापि वाता वायन्ति, सरजापि वाता वायन्ति, अरजापि वाता वायन्ति, सीतापि वाता वायन्ति, उण्हापि वाता वायन्ति, परित्तापि वाता वायन्ति, अधिमत्तापि वाता वायन्ति। एवमेव खो, भिक्खवे, इमस्मिं कायस्मिं विविधा वेदना उप्पज्जन्ति, सुखापि वेदना उप्पज्जति, दुक्खापि वेदना उप्पज्जति, अदुक्खमसुखापि वेदना उप्पज्जती’’ति।
‘‘यथापि वाता आकासे, वायन्ति विविधा पुथू।
पुरत्थिमा पच्छिमा चापि, उत्तरा अथ दक्खिणा॥
‘‘सरजा अरजा चपि, सीता उण्हा च एकदा।
अधिमत्ता परित्ता च, पुथू वायन्ति मालुता॥
‘‘तथेविमस्मिं कायस्मिं, समुप्पज्जन्ति वेदना।
सुखदुक्खसमुप्पत्ति, अदुक्खमसुखा च या॥
‘‘यतो च भिक्खु आतापी, सम्पजञ्ञं न रिञ्चति [सम्पजानो निरूपधि (क॰)]।
ततो सो वेदना सब्बा, परिजानाति पण्डितो॥
‘‘सो वेदना परिञ्ञाय, दिट्ठे धम्मे अनासवो।
कायस्स भेदा धम्मट्ठो, सङ्ख्यं नोपेति वेदगू’’ति॥ दुतियम्।
३. दुतियआकाससुत्तम्
२६१. ‘‘सेय्यथापि , भिक्खवे, आकासे विविधा वाता वायन्ति। पुरत्थिमापि वाता वायन्ति…पे॰… अधिमत्तापि वाता वायन्ति। एवमेव खो, भिक्खवे, इमस्मिं कायस्मिं विविधा वेदना उप्पज्जन्ति, सुखापि वेदना उप्पज्जति, दुक्खापि वेदना उप्पज्जति, अदुक्खमसुखापि वेदना उप्पज्जती’’ति। ततियम्।
४. अगारसुत्तम्
२६२. ‘‘सेय्यथापि, भिक्खवे, आगन्तुकागारम्। तत्थ पुरत्थिमायपि दिसाय आगन्त्वा वासं कप्पेन्ति, पच्छिमायपि दिसाय आगन्त्वा वासं कप्पेन्ति, उत्तरायपि दिसाय आगन्त्वा वासं कप्पेन्ति, दक्खिणायपि दिसाय आगन्त्वा वासं कप्पेन्ति। खत्तियापि आगन्त्वा वासं कप्पेन्ति, ब्राह्मणापि आगन्त्वा वासं कप्पेन्ति, वेस्सापि आगन्त्वा वासं कप्पेन्ति, सुद्दापि आगन्त्वा वासं कप्पेन्ति। एवमेव खो, भिक्खवे, इमस्मिं कायस्मिं विविधा वेदना उप्पज्जन्ति। सुखापि वेदना उप्पज्जति, दुक्खापि वेदना उप्पज्जति, अदुक्खमसुखापि वेदना उप्पज्जति। सामिसापि सुखा वेदना उप्पज्जति, सामिसापि दुक्खा वेदना उप्पज्जति, सामिसापि अदुक्खमसुखा वेदना उप्पज्जति। निरामिसापि सुखा वेदना उप्पज्जति, निरामिसापि दुक्खा वेदना उप्पज्जति, निरामिसापि अदुक्खमसुखा वेदना उप्पज्जती’’ति। चतुत्थम्।
५. पठमआनन्दसुत्तम्
२६३. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं निसीदि , एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘कतमा नु खो, भन्ते, वेदना, कतमो वेदनासमुदयो, कतमो वेदनानिरोधो, कतमा वेदनानिरोधगामिनी पटिपदा? को वेदनाय अस्सादो, को आदीनवो, किं निस्सरणन्ति? तिस्सो इमा, आनन्द, वेदना – सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा वुच्चन्ति, आनन्द, वेदना। फस्ससमुदया वेदनासमुदयो; फस्सनिरोधा वेदनानिरोधो। अयमेव अरियो अट्ठङ्गिको मग्गो वेदनानिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। यं वेदनं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं वेदनाय अस्सादो। या वेदना अनिच्चा दुक्खा विपरिणामधम्मा, अयं वेदनाय आदीनवो। यो वेदनाय छन्दरागविनयो छन्दरागप्पहानं, इदं वेदनाय निस्सरणम्। अथ खो पनानन्द, मया अनुपुब्बसङ्खारानं निरोधो अक्खातो। पठमं झानं समापन्नस्स वाचा निरुद्धा होति…पे॰… सञ्ञावेदयितनिरोधं समापन्नस्स सञ्ञा च वेदना च निरुद्धा होन्ति। खीणासवस्स भिक्खुनो रागो निरुद्धो होति, दोसो निरुद्धो होति, मोहो निरुद्धो होति। अथ खो पनानन्द, मया अनुपुब्बसङ्खारानं वूपसमो अक्खातो। पठमं झानं समापन्नस्स वाचा वूपसन्ता होति…पे॰… सञ्ञावेदयितनिरोधं समापन्नस्स सञ्ञा च वेदना च वूपसन्ता होन्ति। खीणासवस्स भिक्खुनो रागो वूपसन्तो होति, दोसो वूपसन्तो होति, मोहो वूपसन्तो होति। अथ खो पनानन्द, मया अनुपुब्बसङ्खारानं पटिप्पस्सद्धि अक्खाता। पठमं झानं समापन्नस्स वाचा पटिप्पस्सद्धा होति…पे॰… आकासानञ्चायतनं समापन्नस्स रूपसञ्ञा पटिप्पस्सद्धा होति। विञ्ञाणञ्चायतनं समापन्नस्स आकासानञ्चायतनसञ्ञा पटिप्पस्सद्धा होति। आकिञ्चञ्ञायतनं समापन्नस्स विञ्ञाणञ्चायतनसञ्ञा पटिप्पस्सद्धा होति। नेवसञ्ञानासञ्ञायतनं समापन्नस्स आकिञ्चञ्ञायतनसञ्ञा पटिप्पस्सद्धा होति। सञ्ञावेदयितनिरोधं समापन्नस्स सञ्ञा च वेदना च पटिप्पस्सद्धा होन्ति। खीणासवस्स भिक्खुनो रागो पटिप्पस्सद्धो होति, दोसो पटिप्पस्सद्धो होति, मोहो पटिप्पस्सद्धो होती’’ति। पञ्चमम्।
६. दुतियआनन्दसुत्तम्
२६४. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो आयस्मन्तं आनन्दं भगवा एतदवोच – ‘‘कतमा नु खो, आनन्द, वेदना, कतमो वेदनासमुदयो, कतमो वेदनानिरोधो , कतमा वेदनानिरोधगामिनी पटिपदा? को वेदनाय अस्सादो, को आदीनवो, किं निस्सरण’’न्ति? ‘‘भगवंमूलका नो, भन्ते, धम्मा भगवन्नेत्तिका भगवम्पटिसरणा। साधु, भन्ते, भगवन्तञ्ञेव पटिभातु एतस्स भासितस्स अत्थो। भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति। ‘‘तेन हि, आनन्द, सुणोहि, साधुकं मनसि करोहि; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि। भगवा एतदवोच – ‘‘तिस्सो इमा, आनन्द, वेदना – सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा वुच्चन्ति, आनन्द, वेदना…पे॰… फस्ससमुदया…पे॰… खीणासवस्स भिक्खुनो रागो पटिप्पस्सद्धो होति, दोसो पटिप्पस्सद्धो होति, मोहो पटिप्पस्सद्धो होती’’ति। छट्ठम्।
७. पठमसम्बहुलसुत्तम्
२६५. अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘कतमा नु खो, भन्ते, वेदना, कतमो वेदनासमुदयो, कतमो वेदनानिरोधो, कतमा वेदनानिरोधगामिनी पटिपदा? को वेदनाय अस्सादो, को आदीनवो, किं निस्सरण’’न्ति? ‘‘तिस्सो इमा, भिक्खवे, वेदना – सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा वुच्चन्ति, भिक्खवे, वेदना। फस्ससमुदया वेदनासमुदयो; फस्सनिरोधा वेदनानिरोधो। अयमेव अरियो अट्ठङ्गिको मग्गो वेदनानिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि। यं वेदनं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं वेदनाय अस्सादो। या वेदना अनिच्चा दुक्खा विपरिणामधम्मा, अयं वेदनाय आदीनवो। यो वेदनाय छन्दरागविनयो छन्दरागप्पहानं, इदं वेदनाय निस्सरणम्।
‘‘अथ खो पन, भिक्खवे, मया अनुपुब्बसङ्खारानं निरोधो अक्खातो। पठमं झानं समापन्नस्स वाचा निरुद्धा होति…पे॰… खीणासवस्स भिक्खुनो रागो निरुद्धो होति, दोसो निरुद्धो होति, मोहो निरुद्धो होति। अथ खो पन, भिक्खवे, मया अनुपुब्बसङ्खारानं वूपसमो अक्खातो। पठमं झानं समापन्नस्स वाचा वूपसन्ता होति…पे॰… खीणासवस्स भिक्खुनो रागो वूपसन्तो होति, दोसो वूपसन्तो होति, मोहो वूपसन्तो होति। छयिमा, भिक्खवे, पस्सद्धियो। पठमं झानं समापन्नस्स वाचा पटिप्पस्सद्धा होति। दुतियं झानं समापन्नस्स वितक्कविचारा पटिप्पस्सद्धा होन्ति। ततियं झानं समापन्नस्स पीति पटिप्पस्सद्धा होति। चतुत्थं झानं समापन्नस्स अस्सासपस्सासा पटिप्पस्सद्धा होन्ति। सञ्ञावेदयितनिरोधं समापन्नस्स सञ्ञा च वेदना च पटिप्पस्सद्धा होन्ति। खीणासवस्स भिक्खुनो रागो पटिप्पस्सद्धो होति, दोसो पटिप्पस्सद्धो होति, मोहो पटिप्पस्सद्धो होती’’ति। सत्तमम्।
८. दुतियसम्बहुलसुत्तम्
२६६. अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु…पे॰… एकमन्तं निसिन्ना खो ते भिक्खू भगवा एतदवोच – ‘‘कतमा नु खो, भिक्खवे, वेदना, कतमो वेदनासमुदयो, कतमो वेदनानिरोधो, कतमा वेदनानिरोधगामिनी पटिपदा? को वेदनाय अस्सादो, को आदीनवो, किं निस्सरण’’न्ति? ‘‘भगवंमूलका नो, भन्ते, धम्मा…पे॰…’’ ‘‘तिस्सो इमा, भिक्खवे, वेदना – सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा वुच्चन्ति, भिक्खवे, वेदना…पे॰… फस्ससमुदया…पे॰…। (यथा पुरिमसुत्तन्ते, तथा वित्थारेतब्बो।) अट्ठमम्।
९. पञ्चकङ्गसुत्तम्
२६७. अथ खो पञ्चकङ्गो थपति येनायस्मा उदायी तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं उदायिं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो पञ्चकङ्गो थपति आयस्मन्तं उदायिं एतदवोच – ‘‘कति नु खो, भन्ते उदायि, वेदना वुत्ता भगवता’’ति? ‘‘तिस्सो खो, थपति, वेदना वुत्ता भगवता। सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा खो, थपति, तिस्सो वेदना वुत्ता भगवता’’ति। एवं वुत्ते, पञ्चकङ्गो थपति आयस्मन्तं उदायिं एतदवोच – ‘‘न खो, भन्ते उदायि, तिस्सो वेदना वुत्ता भगवता। द्वे वेदना वुत्ता भगवता – सुखा वेदना, दुक्खा वेदना। यायं, भन्ते, अदुक्खमसुखा वेदना, सन्तस्मिं एसा पणीते सुखे वुत्ता भगवता’’ति। दुतियम्पि खो आयस्मा उदायी पञ्चकङ्गं थपतिं एतदवोच – ‘‘न खो, थपति, द्वे वेदना वुत्ता भगवता। तिस्सो वेदना वुत्ता भगवता। सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा तिस्सो वेदना वुत्ता भगवता’’ति। दुतियम्पि खो पञ्चकङ्गो थपति आयस्मन्तं उदायिं एतदवोच – ‘‘न खो, भन्ते उदायि, तिस्सो वेदना वुत्ता भगवता। द्वे वेदना वुत्ता भगवता – सुखा वेदना, दुक्खा वेदना। यायं, भन्ते, अदुक्खमसुखा वेदना, सन्तस्मिं एसा पणीते सुखे वुत्ता भगवता’’ति। ततियम्पि खो आयस्मा उदायी पञ्चकङ्गं थपतिं एतदवोच – ‘‘न खो, थपति, द्वे वेदना वुत्ता भगवता। तिस्सो वेदना वुत्ता भगवता। सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा तिस्सो वेदना वुत्ता भगवता’’ति। ततियम्पि खो पञ्चकङ्गो थपति आयस्मन्तं उदायिं एतदवोच – ‘‘न खो, भन्ते उदायि, तिस्सो वेदना वुत्ता भगवता। द्वे वेदना वुत्ता भगवता – सुखा वेदना, दुक्खा वेदना। यायं, भन्ते, अदुक्खमसुखा वेदना, सन्तस्मिं एसा पणीते सुखे वुत्ता भगवता’’ति। नेव सक्खि आयस्मा उदायी पञ्चकङ्गं थपतिं सञ्ञापेतुं, न पनासक्खि पञ्चकङ्गो थपति आयस्मन्तं उदायिं सञ्ञापेतुम्। अस्सोसि खो आयस्मा आनन्दो आयस्मतो उदायिस्स पञ्चकङ्गेन थपतिना सद्धिं इमं कथासल्लापम्।
अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा आनन्दो यावतको आयस्मतो उदायिस्स पञ्चकङ्गेन थपतिना सद्धिं अहोसि कथासल्लापो तं सब्बं भगवतो आरोचेसि।
‘‘सन्तमेव, आनन्द, परियायं पञ्चकङ्गो थपति उदायिस्स भिक्खुनो नाब्भनुमोदि; सन्तञ्च पनानन्द, परियायं उदायी भिक्खु पञ्चकङ्गस्स थपतिनो नाब्भनुमोदि। द्वेपि मया, आनन्द, वेदना वुत्ता परियायेन। तिस्सोपि मया वेदना वुत्ता परियायेन। पञ्चपि मया वेदना वुत्ता परियायेन। छपि मया वेदना वुत्ता परियायेन। अट्ठारसापि मया वेदना वुत्ता परियायेन। छत्तिंसापि मया वेदना वुत्ता परियायेन। अट्ठसतम्प्म्प्पि मया वेदना वुत्ता परियायेन। एवं परियायदेसितो खो, आनन्द, मया धम्मो। एवं परियायदेसिते खो, आनन्द, मया धम्मे ये अञ्ञमञ्ञस्स सुभासितं सुलपितं, न समनुमञ्ञिस्सन्ति, न समनुजानिस्सन्ति, न समनुमोदिस्सन्ति, तेसं एतं पाटिकङ्खं – भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरिस्सन्तीति [विहरिस्सन्ति (सी॰ पी॰ क॰)]। एवं परियायदेसितो खो, आनन्द, मया धम्मो। एवं परियायदेसिते खो, आनन्द, मया धम्मे ये अञ्ञमञ्ञस्स सुभासितं सुलपितं समनुमञ्ञिस्सन्ति समनुजानिस्सन्ति समनुमोदिस्सन्ति, तेसं एतं पाटिकङ्खं – समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरिस्सन्ती’’ति।
‘‘पञ्चिमे, आनन्द, कामगुणा। कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया…पे॰… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया। इमे खो, आनन्द, पञ्च कामगुणा । यं खो, आनन्द , इमे पञ्च कामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं – इदं वुच्चति कामसुखम्। ये खो, आनन्द, एवं वदेय्युं – ‘एतंपरमं सन्तं सुखं सोमनस्सं पटिसंवेदेन्ती’ति – इदं नेसाहं नानुजानामि। तं किस्स हेतु? अत्थानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च।
‘‘कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति। इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च। ये खो, आनन्द, एवं वदेय्युं – ‘एतंपरमं सन्तं सुखं सोमनस्सं पटिसंवेदेन्ती’ति – इदं नेसाहं नानुजानामि। तं किस्स हेतु? अत्थानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च।
‘‘कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु, वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति। इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च। ये खो, आनन्द, एवं वदेय्युं – ‘एतंपरमं सन्तं सुखं सोमनस्सं पटिसंवेदेन्ती’ति – इदं नेसाहं नानुजानामि। तं किस्स हेतु? अत्थानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च।
‘‘कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति। इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च। ये खो, आनन्द, एवं वदेय्युं – ‘एतंपरमं सन्तं सुखं सोमनस्सं पटिसंवेदेन्ती’ति – इदं नेसाहं नानुजानामि। तं किस्स हेतु? अत्थानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च।
‘‘कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द , भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति। इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च। ये खो, आनन्द, एवं वदेय्युं – ‘एतंपरमं सन्तं सुखं सोमनस्सं पटिसंवेदेन्ती’ति – इदं नेसाहं नानुजानामि । तं किस्स हेतु? अत्थानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च।
‘‘कतमञ्चानन्द , एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा, पटिघसञ्ञानं अत्थङ्गमा, नानत्तसञ्ञानं अमनसिकारा, ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति। इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च। ये खो, आनन्द, एवं वदेय्युं – ‘एतंपरमं सन्तं सुखं सोमनस्सं पटिसंवेदेन्ती’ति – इदं नेसाहं नानुजानामि। तं किस्स हेतु? अत्थानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च।
‘‘कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु सब्बसो आकासानञ्चायतनं समतिक्कम्म, ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति। इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च। ये खो, आनन्द, एवं वदेय्युं – ‘एतंपरमं सन्तं सुखं सोमनस्सं पटिसंवेदेन्ती’ति – इदं नेसाहं नानुजानामि। तं किस्स हेतु? अत्थानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च।
‘‘कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म, ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति। इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च । ये खो, आनन्द, एवं वदेय्युं – ‘एतंपरमं सन्तं सुखं सोमनस्सं पटिसंवेदेन्ती’ति – इदं नेसाहं नानुजानामि। तं किस्स हेतु? अत्थानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च।
‘‘कतमञ्चानन्द , एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति। इदं खो, आनन्द , एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च। ये खो, आनन्द, एवं वदेय्युं – ‘एतंपरमं सन्तं सुखं सोमनस्सं पटिसंवेदेन्ती’ति – इदं नेसाहं नानुजानामि। तं किस्स हेतु? अत्थानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च।
‘‘कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति। इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च।
‘‘ठानं खो पनेतं, आनन्द, विज्जति यं अञ्ञतित्थिया परिब्बाजका एवं वदेय्युं – ‘सञ्ञावेदयितनिरोधं समणो गोतमो आह, तञ्च सुखस्मिं पञ्ञपेति। तयिदं किंसु, तयिदं कथंसू’ति? एवंवादिनो, आनन्द, अञ्ञतित्थिया परिब्बाजका एवमस्सु वचनीया – ‘न खो, आवुसो , भगवा सुखञ्ञेव वेदनं सन्धाय सुखस्मिं पञ्ञपेति। यत्थ यत्थ, आवुसो, सुखं उपलब्भति, यहिं यहिं [यं हियं हि सुखं (सी॰ पी॰), यहिं यहिं सुखं (स्या॰ कं॰ क॰) म॰ नि॰ २.९१], तं तं तथागतो सुखस्मिं पञ्ञपेती’’’ति। नवमम्।
१०. भिक्खुसुत्तम्
२६८. ‘‘द्वेपि मया, भिक्खवे, वेदना वुत्ता परियायेन, तिस्सोपि मया वेदना वुत्ता परियायेन, पञ्चपि मया वेदना वुत्ता परियायेन, छपि मया वेदना वुत्ता परियायेन, अट्ठारसापि मया वेदना वुत्ता परियायेन, छत्तिंसापि मया वेदना वुत्ता परियायेन, अट्ठसतम्पि मया वेदना वुत्ता परियायेन। एवं परियायदेसितो, भिक्खवे, मया धम्मो। एवं परियायदेसिते खो, भिक्खवे, मया धम्मे ये अञ्ञमञ्ञस्स सुभासितं सुलपितं न समनुमञ्ञिस्सन्ति, न समनुजानिस्सन्ति, न समनुमोदिस्सन्ति, तेसं एतं पाटिकङ्खं – भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरिस्सन्तीति। एवं परियायदेसितो, भिक्खवे, मया धम्मो। एवं परियायदेसिते खो, भिक्खवे, मया धम्मे ये अञ्ञमञ्ञस्स सुभासितं सुलपितं समनुमञ्ञिस्सन्ति समनुजानिस्सन्ति समनुमोदिस्सन्ति, तेसं एतं पाटिकङ्खं – समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरिस्सन्तीति।
‘‘पञ्चिमे, भिक्खवे, कामगुणा…पे॰… ठानं खो पनेतं, भिक्खवे, विज्जति यं अञ्ञतित्थिया परिब्बाजका एवं वदेय्युं – ‘सञ्ञावेदयितनिरोधं समणो गोतमो आह, तञ्च सुखस्मिं पञ्ञपेति। तयिदं किंसु, तयिदं कथंसू’ति? एवंवादिनो, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवमस्सु वचनीया – ‘न खो, आवुसो, भगवा सुखञ्ञेव वेदनं सन्धाय सुखस्मिं पञ्ञपेति। यत्थ यत्थ, आवुसो, सुखं उपलब्भति यहिं यहिं [यं हि यं हि (सी॰ पी॰)], तं तं तथागतो सुखस्मिं पञ्ञपेती’’ति। दसमम्।
रहोगतवग्गो दुतियो।
तस्सुद्दानं –
रहोगतं द्वे आकासं, अगारं द्वे च आनन्दा।
सम्बहुला दुवे वुत्ता, पञ्चकङ्गो च भिक्खुनाति॥